Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥४१२॥
漫漫漫漫
澳島無實
ज्वलन्= प्रज्वलन् योऽनलो वह्निः तस्य यदन्तरालं = मध्यमदेशस्तत्र स्थिता या मूषा = स्वर्णगालनसा निमृत्पात्रविशेषस्तत्र लसत् - विराजमानं यदावर्तमानं चक्राकारेण भ्रमत् अमलकनकशकलं = निर्मलस्वर्णखण्डः तद्वद् वर्तुले= चक्राकारे, तथा - विमलचपलाविडम्बिनी - विमले स्वच्छे चपलाविडम्बिनी-चपलासदृशे नयने-नेत्रे यस्य तम्, तथा - कृशतटितटं=मतलकटिम देशयुक्तं, तथा-विशालस्थूलसुन्दरोरुं - विशालौ - महान्तौ स्थूलौ = परिपुष्टौ सुन्दरौ= शोभन सक्थिनी यस्य तम्, तथा मांसल - विशाल-बन्धुर-स्कन्धं -मांसलौ= पुष्टौ विशालौ = महान्तौ बन्धुरौ = सुन्दरी स्कन्धौ यस्य तम्, तथा मृदुल-तनुतम- सुलक्षण-मसृण-जटिल - केसर-निकर - करम्बित -ग्रीवं - मृदुला : = कोमलाः तनुतमाः=अतिनूक्ष्माः सुलक्षणाः-शोभनाः मसृणाः = चिकणाः जटिलाः = विस्तीर्णाश्च ये केसराः स्कन्धवालास्तेषां निकरेण= समूहेन करम्बिता युक्ता ग्रीवा यस्य तम्, तथा कुण्डलितो दञ्चिता किञ्चिदा-स्फालित-विलोल लाङ्गलमण्डल - कुण्डलितं = वर्तुलीकृतम्, उदश्चितम् उत्थापितम् अकिञ्चिदास्फालितं = बहुविस्तारितं विलोलं=चञ्चलं लाङ्गलमण्डलं = पुच्छमण्डलं यस्य तम्, तथा खरतर -नखर - शिखरं - खरतरम् = अतितीक्ष्णं नखरशिखरं = नखाग्रभागो यस्य तम्, तथा-सौम्यं = क्रतावर्जितं, सौम्याऽऽकारम् = अक्रूराऽऽकारं, तथा - लीला-ललाम - स्फालं - लीलया - क्रीडया
भित एवं चक्राकार घूमते हुए निर्मल स्वर्ण के टुकड़े के समान गोलाकार, तथा स्वच्छ बिजली के समान चमकनेवाले थे। उसकी कटि (कमर) पतली थी और जंघाएँ विशाल, स्थूल और सुन्दर थीं। उसके कंधे भरे हुए, विशाल और मनोहर थे। ग्रीवा कोमल, बहुत बारीक, शोभायमान, चिकने और लंबे केसरों (गर्दन के बालों से व्याप्त थी । उसकी पूँछ गोल की हुई थी, उँची उठाई हुई थी, बहुत विस्तृत थी और हिल रही थी। उसके नाखूनों के अग्रभाग बहुत ही तीक्ष्ण थे। फिर भी उस सिंह में क्रूरता नहीं थी । उसकी आकृति सौम्य थी। उसकी उछलन लीलायुक्त तथा सुन्दर थी। वह आकाशतल से उछल रहा था
અને ચક્રાકાર ફરતા નિ`ળ સેાનાના ટુકડા જેવી, ગાળાકાર, સ્વચ્છ અને વિજળીના જેવી ચળકતી હતી. તેની કિટ (કમર) પાતળી હતી અને જાદ્યા વિશાળ, સ્થૂળ અને સુંદર હતી. તેના ધા ભરાવદાર, વિશાળ અને મનેહર हता. - अभण, घाणा जारी, सुवाणा, सुंदर ने लांजा वाजवाजी (शवाजी ) हती. तेनी पूंछडी गोण
વાળેલી હતી, ઊંચી ઉઠાવેલી હતી, ઘણીજ લાંબી હતી અને ડાલતી હતી. તેના નખને અગ્રભાગ અતિશય તીક્ષ્ણ હતો. તે પણ તે સિદ્ધમાં ક્રૂરતા ન હતી. તે દેખાવે સૌમ્ય હતે. તેની છલાંગ લીલાયુક્ત તથા સુંદર હતી.
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरीटीका
सिंहस्वम
वर्णनम्.
॥४१२॥