Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥३४८॥
猫酒交道理
道
माणप्रकारेण अवादीत् उक्तवान् हे देवानुप्रिये ! त्वया उदाराः कल्याणा: शिवा धन्याः मङ्गल्याः सश्रीकाः हितकराः सुखकराः प्रीतिकराश्चतुर्दश स्वमा दृष्टाः । तेने- स्वप्नदर्शनेन अस्माकम् अर्थलाभः - अर्थस्य धनधान्यादेः लाभः = प्राप्तिर्भविष्यति, भोगलाभः - भोगा - मनोज्ञाः शब्दादिविषयास्तेषां लाभो भविष्यति, पुत्रलाभो भविष्यति, ततश्च सुखलाभो भविष्यति । स्वं खलु देवानुप्रिये ! नवसु मासेषु बहुप्रतिपूर्णेषु = पूर्णतयाऽपगतेषु तदुपरि च अर्धाष्टमेषु रात्रिन्दिवेषु = सार्द्धसप्तसु अहोरात्रेषु व्यतिक्रान्तेषु सुकुमारपाणिपादम् - सुकुमारौ सुकोमलौ पाणी हस्तौ पादौ चरणौ च यस्य तं सुकोमलकरचरणयुक्तम्, अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरम् - अहीनानि = अन्यूनानि स्वरूपतः, प्रतिपूर्णानि लक्षणतः पञ्चापि इन्द्रियाणि श्रोत्रादीनि यस्मिंस्तत्तथाविधं शरीरं यस्य स तथा तम्-स्वस्वविषयग्रहणसमथपूर्णाकार श्रोत्रादीन्द्रियविशिष्टम्, लक्षण- व्यञ्जन-गुणो: पपेतम्-लक्षणव्यञ्जनानि - तिलकालकादीनि, गुणाः सौशील्यादयः, यद्वा- पूर्वोक्तप्रकारैर्लक्षणैर्व्यज्यन्ते इति लक्षणव्यञ्जनाः, ते च ते गुणाः, अथवा पूर्वोक्तस्वरूपाणां लक्षणव्यञ्जनानां ये गुणास्तैः
हे देवानुप्रिये ! तुमने उदार - उत्तम, कल्याणकारी, शिवस्वरूप, धन्य, मंगलमय, सश्रीक ( सुन्दर या लक्ष्मीवर्द्धक), हितकारी, सुखकारी, प्रीतिकारी चौदह स्वप्न देखे हैं । उस स्वप्नदर्शन से अपनेको अर्थ अर्थात् धन-धान्य आदि का लाभ होगा, भोगों अर्थात् इन्द्रियों के शब्द आदि मनोज्ञ विषयों का लाभ होगा, पुत्र का लाभ होगा और फिर सुख का लाभ होगा। हे देवानुप्रिये ! तुम नौ महीने पूरे बीत जाने पर और उनके बाद साढे सात रात्रि बीतने पर पुत्र को जन्म दोगी । वह पुत्र अत्यन्त कोमल हाथों-पैरों वाला होगा। उसके शरीरमें पाँचों इन्द्रियाँ पूरी होंगी और लक्षणों से युक्त होंगी, अर्थात् वह पुत्र अपने-अपने विषय को ग्रहण करने में समर्थ, पूर्ण आकारवाली श्रोत्र आदि इन्द्रियों से युक्त-शरीर होगा । लक्षणों से अर्थात् हथेली में बनी विद्या, धन, आयु आदि की शुभ रेखाओं से व्यंजनों से अर्थात् तिल मसा आदि से और गुणों से अर्थात् सुशीलता आदि से युक्त होगा । अथवा पूर्वोक्त लक्षणों से जो व्यंजित ( प्रकट) हों उन्हें लक्षणव्यंजन कहते हैं, से गुणों को ' लक्षणव्यंजनगुण' कहते हैं । अथवा पूर्वोक्त लक्षणों और व्यंजनों
નંદાને કહ્યું, માતા જો સવા નવ માસ પૂરા થયે પુત્રને જન્મ આપે તે તે પુત્ર શારીરક અને માનસિક તંદુરસ્તી લઈને અવતરે છે, એમ ગલ" વિજ્ઞાન અને સ્ત્રી સંબધીનું આરેાગ્ય શાસ્ત્ર કહે છે. તે પ્રમાણે હે દેવાનુપ્રિયે ! તમને સર્વાંગસુન્દર પરિપૂર્ણ અને દરેક રીતે સુખ આપનારા કલ્યાણકારી પુત્રરત્ન થશે. એમ શાસ્ત્રાભ્યાસે જાણીને કહ્યું. હથેળી પગ આદિમાં વિદ્યા, ધન, આયુ, વિગેરેની રેખાએ તથા ચક—ગદા આદિના ચિહ્નો હોય તેને લક્ષણ हे छे. तस भसा विगेरेना थिह्नो शरीर पर होय छेतेने 'व्' आहे .
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी टीका
ऋषभदत्त
कृतचतुदेशमहास्वप्नफल
वर्णनम्
||३४८ !!