Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥३७६।।
कल्पमञ्जरी टीका
सिद्धार्थस्य क्षत्रियस्य भार्याया वाशिष्ठसगोत्रायास्त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भतयारूपेण संहारयितुम् = प्रवेशयितुम्, यश्चापि खलु त्रिशलायाः क्षत्रियाण्या गर्भः, तमपि गर्भ खलु देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भतया संहारयितुम्, इति कृत्वा इत्थं विचिन्स्य पादातानीकाधिपति हरिणैगमेषिणं देवं शब्दायते आह्वयति, शब्दायित्वा =आहूय एवं वक्ष्यमागप्रकारेण अवादीत् उक्तवान्-हे देवानुप्रिय ! एवं त्वं जानीहि, यत्-नो खलु अर्हन्तो वा चक्रवर्तिनो वा बलदेवा वा वासुदेवा वा अन्तकुलेषु वा यावदु-यावत्पदेन-प्रान्तकुलेषु वा तुच्छकुलेषु वा हीनकुलेषु वा दीनकुलेषु वा रुग्णकुलेषु वा भुग्नकुलेषु वा दरिद्रकुलेषु वा कृपणकुलेषु वा भिक्षाककुलेषु वा ब्राह्मणकुलेषु वा आयान् वा आयान्ति वा आयास्यन्ति वा । अस्ति पुरनरेपोऽपि भाव आश्चर्यभूतः। एष पुनरनन्तासु उत्सर्पिणीषु अवसर्पिणीषु व्यतिक्रान्तामु समुत्पद्यते । नामगोत्रस्य वा कर्मणोऽक्षीणस्य अवेदितस्य अनिर्जीर्णस्य उदयेन यत्खलु अर्हन्तो यावत् वासुदेवा वा अन्तकुलेषु यावद् ब्राह्मणकुलेषु आयान् वा आयान्ति वा आयास्यन्ति वा, कुक्षौ गर्भतया व्युदक्राम्यन् वा व्युत्क्राम्यन्ति वा व्युत्क्रमिष्यन्ति वा, नो चैव खलु योनिजन्मनिष्क्रमणेन निरक्राम्यन् वा निष्क्राम्यन्ति वा निष्क्रमिष्यन्ति वा। अयं च खलु श्रमणो भगवान् महावीरो ब्राह्मणकुण्डग्रागे नगरे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भतया व्युत्क्रान्तः। तद् जीतमेतत्अतीतप्रत्युत्पन्नाऽनागतानां शक्राणां देवेन्द्राणां देवराजानां यत् खलु अर्हन्तो भगवन्तस्तथाप्रकारेभ्योऽन्तकुलेभ्यो यावद् ब्राह्मणकुलेभ्यस्तथाप्रकारेषु उग्रकुलेषु वा यावत् अन्यतरेषु वा तथाप्रकारेषु विशुद्धजातिकुलवंशेषु संहारगोत्रीय सिद्धार्थ क्षत्रिय की भार्या वाशिष्ठसगोत्रीया त्रिशला क्षत्रियाणी की कुक्षि में गर्भरूप से बदल दूँ।
इस प्रकार विचार करके, शक्रेन्द्र, पदाति-अनोक के अधिपति हरिणेगमेपी देव को बुलवाता है और बुलवाकर कहता है-हे देवानुप्रिय ! तुम ऐसा समझो कि-अर्हन्त, चक्रवर्ती, बलदेव अथवा वासुदेव अन्तकुलों में, तथा 'यावत्' शब्द से प्रान्तकुलों में, तुच्छकुलों में, हीनकुलों में, दीनकुलों में. रुणकुलों में, भुग्नकुलों में, दरिद्रकुलों में, कृपणकुलों में, भिक्षुककुलों में, अथवा ब्राह्मण कुलों में, नहीं आये हैं, नहीं आते हैं और नहीं आएँगे। मगर उनका गर्भरूप में आना भी आश्चर्यजनक भाव है। यह आश्चर्यजनक भाव अनन्त उत्सर्पिणी-अवसर्पिणी बीतने पर उत्पन्न होता है। अक्षीण, अवेदित और अनिर्जीर्ण नीचगोत्र कर्म के उदय से अर्हन्त यावत् वासुदेव अन्तकुलों में यावत् ब्राह्मणकुलों में आये, आते हैं या आएँगे-उदर में गर्भ रूप से उत्पन्न हुए, उत्पन्न होते हैं या उत्पन्न होंगे, किन्तु योनिद्वार से न जन्मे हैं, न जन्मते हैं और न जन्मेंगे। परन्तु यह श्रमण भगवान महावीर ब्राह्मणकुण्डग्राम नामक नगर में ऋषभदत्त ब्राह्मण की भार्या देवानन्दा ब्राह्मणी की कुक्षि में गर्भ रूप से उत्पन्न हुए हैं तो भूत वर्तमान और भविष्यत्-कालीन शक्र
हरिणैगमे
षिणं प्रति मा गर्भसंहरणाय शक्रस्यादेशः।
SSA
॥३७६॥
શ્રી કલ્પ સૂત્ર: ૦૧