Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
कल्प
श्रीकल्प
सुत्रे ||३८०||
मञ्जरी
अवक्राम्यति गच्छति, अवक्रम्य गत्वा वैक्रियसमुद्घातेन उत्तरवैक्रियम् भवधारणीयापेक्षयाऽन्यद् रूपं विकुर्वित्वा निर्माय दिव्यया-उत्तमया देवगत्या देवसम्बन्धिन्या गत्या तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यमध्येन-मध्यभागेन व्यतिव्रजन २ गच्छन् २ यत्रैव मध्यजम्बद्वीपे मध्यजम्बद्वीपनामके द्वीपे भारतं वर्ष, तत्र भारते वर्षे यत्रैव ब्राह्मणकुण्डग्रामनगरं, तत्र ब्राह्मणकुण्डग्रामे नगरे यत्रैव ऋषभदत्तस्य ब्राह्मणस्य गृहं, तत्र गृहे यत्रैव देवानन्दा ब्राह्मणी तत्र उपागच्छति, उपागत्य आलोकेन्दर्शनमात्रे श्रमणस्य भगवतो महावीरस्य प्रणाम करोति, प्रणाम कृत्वा देवानन्दायै ब्राह्मण्यै अवस्वापनी निद्राम् अवस्वापनीनिद्राप्रभावेण गाढनिद्रां ददाति, दत्त्वा अशुभान-अपवित्रान् पुद्गलान् अपहरांत अपनयति, अपहृत्य शुभान् पुद्गलान् प्रक्षिपति, प्रक्षिप्य 'अनुजानातु आज्ञा ददातु महां भगवान्' इति कृत्वा=इत्युक्त्वा श्रमणं भगवन्तं महावीरम् अव्यावाधम् अक्लमम् अग्लानम् अम्लानं च यथा स्यात्तथा शक्रेन्द्रस्याज्ञानुसारम् अव्याबाधेन अप्रतिहतेन दिव्येन प्रभावेण करतलसम्पुटेन खलु गृह्णाति ॥सू०१२॥
टीका
ॐ हरिणैगमेषि
कृत-गर्भ
पास करता
संहरणम्
समुद्घात करके उत्तर वैक्रियरूप-भवधारणीय रूप से भिन्न दूसरे रूप की रचना करता है और दिव्य देवगति से तिछे असंख्यात द्वीपसमुद्रों के बीच में होकर जाता हुआ, जहाँ जम्बूद्वोप नामक द्वीप में भरत क्षेत्र है, भरतक्षेत्र में ब्राह्मणकुण्डग्राम नामक नगर है, ब्राह्मणकुण्डग्राम नगर में ऋषभदत्त ब्राह्मण का घर है, घर में देवानन्दा नामक ब्राह्मणी है, वहाँ अाता है, आकर दर्शन होते ही श्रमण भगवान महावीर को प्रणाम करता है, प्रणाम करके देवानन्दा ब्राह्मणी को अवस्वापनी निद्रा के प्रभाव से गहरी निद्रा में सुला देता है, मुला कर अशुभ पुद्गलों का अपहरण करता है और शुभ पुद्गलों का प्रक्षेप करता है, प्रक्षेप करके 'भगवान् मुझे आज्ञा दें ऐसा कह कर श्रमण भगवान महावीर को विना बाधा, विना श्रम, विना खेद, विना तेजोहानि के, शक्रेन्द्र की आज्ञा के अनुसार, अप्रतिहत दिव्य प्रभाव से दोनों हथेलियों में ले लेता है ॥ सू०१२॥ પુગળના સ ધ મેળવી શરીરની વિક્રિયા કરે છે. આ વિક્રિયા એટલે વિશેષતાવાળી ક્રિયા, જે ક્રિયા દ્વારા પિતાનું વિશિષ્ટ આકૃતિવાળું સૂકમ કે સ્થૂળ શરીર બનાવે છે. આ વૈક્રિયલબ્ધિ દેવેને ભવ-આશ્રયી હોય છે. ત્યારે વાસુદેવ જેવાઓને તિરછા લોકમાં, લબ્ધિ આસરી, વંક્રિયલબ્ધિ હોય છે.
આ દેવ પિતાની વક્રિયશક્તિ દ્વારા, એકદમ આવી, દેવાનંદા માતા પર અવસ્થાપની વિદ્યાનું બળ અજમાવ્યું ને ગાઢનિદ્રામાં તેમને સુવાડી દીધા. ત્યારબાદ ક્ષેમકુશળતાપૂર્વક ભગવાનને ગર્ભમાંથી ઉપાડી લીધા, અને પિતાની હથેળીમાં શાંતિપૂર્વક સુવાડવાં. (સૂ૦૧૨)
||३८०॥
શ્રી કલ્પ સૂત્ર: ૦૧