Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
कल्पमञ्जरी
श्रीकल्प
सूत्रे ॥३८३॥
वन्दित्वा नमस्यित्वा यस्या एवं दिशः प्रादुर्भूतः तामेव दिशं प्रतिगतः शक्रस्य देवेन्द्रस्य देवराजस्य तामाज्ञप्ति क्षिप्रमेव प्रत्यर्पयति ॥मू०१३॥
टीका-'तए ण' इत्यादि। ततः खलु शक्रवचनसन्दिष्ट:-शक्रेण वचनद्वारा गर्भसंहरणार्थमाज्ञप्तः हितानुकम्पकः पाणिहिताय दयाचित्तः, शासनहित जिनशासनोन्नतिसाधने संलग्नः स हरिणैगमेषी देवः सिद्धार्थस्य राज्ञ इन्द्राऽऽवासायमाने इन्द्रभवनतुल्ये राजभवने मुखं सुखेन शयानायाः सौभाग्यसुखपेशलायाःसौभाग्य-शोभनं भाग्य, तजनितं यत्सुखं तेन पेशलायाः मनोज्ञायाः, त्रिशलायाः अन्तिके समीपे आगच्छति, आगत्य त्रिशलायै क्षत्रियाण्य सपरिजनायै-परिजनसहितायै अवस्वापनी निद्रां ददाति, अवस्वापनी निद्रां दत्वा अशुभान् पुद्गलान् संहरति अपनयति, शुभान पुद्गलान् प्रक्षिपति, प्रक्षिप्य श्रमणं भगवन्तं महावीरम् अव्या
टीका
हरिणेगमेषि कृत-गर्भ
को वन्दना-नमस्कार करके जिस दिशा से आया था, उसी दिशा में उसी ओर लौट गया और शक्र देवेन्द्र देवराज की उस आज्ञा को शीघ्र ही वापिस लौटा दिया ।।मू०१३।।
टीका का अर्थ-'तए ' इत्यादि । गर्म का संहरण करने के लिए शक की आज्ञा पाया हुआ, प्राणियों के हित के लिए दयामय चित्त वाला और जिनशासन की उन्नति साधने में संलग्न वह हरिणेगमेवी देव, सिद्धार्थ राजा के इन्द्रभवन के समान राजभवन में, मुख से सोती हुई तथा सौभाग्यजनित सुख से मनोज्ञ त्रिशला देवी के पास आया, आकर परिजनों सहित त्रिशला क्षत्रियाणी को अवस्वापनी निद्रा में सुला दिया। फिर अशुभ पुद्गलों को हटाता और शुभ पुद्गलों का प्रक्षेप करता है। तत्पश्चात् श्रमण भगवान् महावीर को
Hamr
અંતર્ધાન થયો. કેન્દ્ર પાસે આવી કાર્ય સમાપ્તિની જાહેરાત કરી. (સૂ૦૧૩)
न म 'तए णत्याहि मावावा, लावि मन शासननी उन्नति साधावामा हाय छे. સંહરણના કાર્યમાં તેઓ કાર્યસાધક હોય છે. એટલે થોડા જ સમયમાં આવું કપરું કામ પૂર્ણ કરી દે છે.
ઘણા દે કુતૂહલ કરવાના ઇરાદાથી, અથવા મૃત્યુલોકમાં પિતાની મહિમા પૂજા કરાવવાની ઈચ્છાથી, અનેક વ્યક્તિઓની માનસિક ભૂમિકામાં પલ્ટો લાવે છે. તેમજ સ્વપ્નદર્શન દે છે, અથવા સ્ત્રીઓના ગર્ભનું સંહરણ કરે છે. આવા દે મિથ્યાત્વ ભાવવાળા હોવાથી, સુખની લાલસાએ આવા કૃત્ય કરે છે, ત્યારે હરિણગમૈષી દેવ. ફકત આવા કોઈ શુભ પ્રસંગે દેવેન્દ્રની આજ્ઞા થયે. આવા કાચે. ધમની ઉન્નતિ અથે જ કરે છે,
શ્રી કલ્પ સૂત્ર: ૦૧