Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥ ३७५ ।।
भोगकुलेषु=ऋषभस्वामिना गुरुरूपेण स्थापिता भोगास्तेषां कुलेषु राजन्यकुलेषु = मित्रस्थाने स्थापिता राजन्यास्तेषां कुलेषु, इक्ष्वाकुकुलेषु इक्ष्वाकवः क्षत्रियविशेषास्तेषां कुलेषु हरिवंशकुलेषु = पूर्ववैरिदेवानी तहरिवर्ष क्षेत्रयुगलस्य वंशो हरिवंशस्तस्य कुलेषु, ज्ञातकुलेषु - ज्ञाताः = उदारक्षत्रियास्तेषां कुलेषु अन्यतमेषु वा तथाप्रकारेषु विशुद्धजातिकुलवंशेषु-विशुद्धे=निर्मले जाति : - मातृको वंशः कुलं पैतृको वंशश्च यत्रैवंविधेषु वशेषु संहारणीया: = समुपस्थापयितव्याः । तत्= तस्माद्धेतोः श्रेयः = उचितं खलु ममापि श्रमण भगवन्तं महावीरं चरमतीर्थकरं पूर्वतीर्थकरनिर्दिष्टम् = ऋषभादितीर्थकरैर्भावितीर्थकरत्वेन प्ररूपितं ब्राह्मणकुण्डग्रामे नगरे वसत ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाया ब्राह्मण्याः कुक्षितः क्षत्रियकुण्डग्रामे नगरे वर्त्तमानस्य ज्ञातानां क्षत्रियाणां कुले समुत्पन्नस्य काश्यपगोत्रस्य
द्वारा गुरु के रूप में स्थापित भोग- नामक क्षत्रियों के वंशों में, राजन्यकुलों में- मित्र के रूप में स्थापित क्षत्रियों के कुलों में, इक्ष्वाकु - नामक क्षत्रियों के कुलों में, हरिवंशकुलों में पहले के वैरी देव द्वारा लाये हुए हरिवर्ष क्षेत्र के एक युगल के वंशज क्षत्रियों के कुलों में, ज्ञातकुलों में उदार क्षत्रियों के कुलोंमें अथवा इसी प्रकार के विशुद्ध जाति (मातृपक्ष ) और विशुद्ध कुल (पितृपक्ष) वाले किन्हीं कुलों में उनका संहरण कर दें-बदल दें। ( शक्रेन्द्र फिर सोचते हैं -) इस कारण मेरे लिए भी यह उचित होगा कि मैं श्रमण भगवान् महावीर को, जो चरम तीर्थकर हैं और भावी तीर्थकर के रूप में ऋषभादि पूर्ववर्त्ती तीर्थकरों ने जिनका उल्लेख किया है उन्हें ब्राह्मणकुण्डग्राम नामक नगर में निवास करने वाले ऋषभदत्त ब्राह्मण की पत्नी देवानन्दा ब्राह्मणी की कुक्षि से क्षत्रियकुण्डग्राम नामक नगर में रहने वाले, ज्ञात क्षत्रियों के कुल में उत्पन्न काश्यप
તરીકે ઓળખાય છે.
(3) रा०४न्यङ्कुण-'मित्र' तरी ने ने क्षत्रियाने ४२२ ४२वामां आव्यां इतां, तेखाना पुणे 'शन्यहुणेो' 'हेवाय छे. (૪) ઇક્ષ્વાકુકુળ–આ નામથી પ્રસિદ્ધ થયેલ એક ક્ષત્રિયકુળ જે ભગવાન ઋષભદેવનુ કુળ હતું તે (૫) હરિવ‘શકુળ–કાઇ એક વેરભાવવાળા દેવ, હરિવક્ષેત્રમાં રહેલ એક યુગલને ભરતભૂમિ પર લઇ આવ્યા. આ 'યુગલ' અહિં જ સ્થાઇ રહી ગયું. તેના વંશ હરિવંશકુળ ગણાય છે.
(१) ज्ञातगुण - उद्वार वित्तवाजा क्षत्रियांना पुण.
(છ) વિશુદ્ધતિકુળ-વિશુદ્ધજાતિ એટલે માતૃપક્ષ, વિશુદ્ધકુળ એટલે પિતૃપક્ષ, એવા સંયુક્ત વિશુદ્ધિવાળા કુળા ‘વિશુદ્ધજાતિકુળ' તરીકે એળખાય છે.
શ્રી કલ્પ સૂત્ર : ૦૧
arcel Tas
कल्प
मञ्जरी
टीका
शक्रेन्द्रकृत-गर्भसंहरणविचारः ।
॥३७५॥