Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे
1139311
टीका- 'तरणं से' इत्यादि । ततः सिंहासने उपवेशनानन्तरं खलु स शक्री देवेन्द्रो देवराजः श्रमणस्य भगवतो महावीरस्य आश्चर्यभूतं ब्राह्मणकुलगर्भतया = ब्राह्मणकुले गर्भत्वेन व्युत्क्रमणम् = उत्पत्तिं ज्ञात्वा चिन्तयतिनो खलु निश्चयेन अर्हन्तश्चक्रवर्तिनो बलदेवा वासुदेवा अन्तकुलेषु = शुद्रकुलेषु प्रान्तकुलेषु = अधमाचारिकुलेषु, तुच्छकुलेषु = अल्पकुटुम्ब कुलेषु हीनकुलेषु = जातिधनाद्यपूर्ण कुलेपु, दीनकुलेषु = शोकग्रस्त कुलेषु रुग्णकुलेषु = पितृपरम्पराप्राप्तरोगयुक्तेषु कुलेषु, भुग्नकुलेषु = कुटिलकुलेषु = वञ्चककुलेष्वित्यर्थः, दरिद्रकुलेषु निर्धनकुलेषु, कृपणकुलेषु-अदात्कुलेषु, भिक्षाककुलेषु = भिक्षाजीविकुलेषु ब्राह्मणकुलेषु = ब्राह्मणानां कुलेषु आयान्=आगता अतीते काले, आयान्ति= आगच्छन्ति वर्तमानकाले, आयास्यन्ति = प्रागमिष्यन्ति भविष्यत्काले । एषोऽपि = अर्हदादीनामन्तकुलादिषु आगमनरूपोऽपि भावः आश्चर्यभूतोऽस्ति । एष पुनराश्चर्यभूतो भावः अनन्तासु उत्सर्पिणीषु अवसर्पिणीषु व्यति
टीका का अर्थ- 'तए णं से' इत्यादि । सिंहासन पर बैठने के बाद वह शक्र देवेन्द्र देवराज श्रमण भगवान् महावीर को आश्चर्यजनक ब्राह्मणकुल में गर्भरूप से उत्पन्न हुआ जान कर विचार करते हैं-निश्चय ही अर्हन्त, चक्रवर्ती, बलदेव अथवा वासुदेव अन्तकुलों (शुद्रकुलों) में, प्रान्त - अधमाचारियों के कुलों में, तुच्छ अर्थात् अल्प परिवारवाले कुलों में, हीन अर्थात् जाति एवं धन आदि से अपूर्ण कुलों में, दीन-शोकग्रस्त कुलों में, वंशपरम्परागत रोग वाले कुलों में, कुटिल या वंचक कुलों में, निधनकुलों में, कंजूसकुलों में, भिखारियों के कुलों में, अथवा ब्राह्मणों के कुलों में अतीत काल में उत्पन्न नहीं हुए, वर्तमान में नहीं उत्पन्न होते और भविष्य में भी नहीं उत्पन्न होंगे। अर्हन्तों आदि का अन्तकुल आदि में आना भी आश्चर्य है । यह आश्चर्यरूप भाव अनन्त उत्सर्पिणी और अवसर्पिणी काल बीतने पर उत्पन्न होता है ।
टीना अर्थ-तणं से त्यिाहि शकेन्द्र देवराने भनथी नही हुयु है- 'महत, यहुवर्ती, मणदेव मने વાસુદેવ, નિશ્ચયપણે ક્ષુદ્રકુળામાં, અધમકુળામાં,તુચ્છ અને અલ્પ પરિવારયુક્ત કુળામાં, જાતિ, ધન વિગેરેથી હીન કુળામાં, દીન-શાકગ્રસ્ત કુળામાં, વંશપર પરાગત રેગિષ્ઠ કુળામાં, કુટિલ અને વંચક કુળામાં, નિધન અને ક ંજૂસ કુળેામાં, ભિખારી અને બ્રાહ્મણ કુળામાં જન્મે નહિ.
શ્રી શ્રમણ ભગવાન મહાવીરની ખાખતમાં બન્યું તે તે એક અકલ્પનીય ઘટના બની ગઈ, અને તેનું કારણ એ કે નીચગેત્રરૂપ બાંધેલાં કર્માંની સ્થિતિના ક્ષય ન થયા, રસનું વેદન નથી થયુ, તે કાં ભગવ્યા નહિ હોય તેથી નિર્જરા થઈ નથી, એમ આ ઉપરથી ફળિત થાય છે.
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
टीका
शक्रेन्द्रकृत-गर्भसंहरण
विचारः ।
||३७३||