Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्र
॥३७२।।
अनौकावि देवानुप्रिय ! अहन्त,
लि में और त्रिशलाजाओ, श्रमण में
पादातानिकाधिपतिं देवं शब्दायते, शब्दायित्वा एवमवादी
एवं खलु देवानुप्रिय ! नो खलु अर्हन्तो वा चक्रवर्त्तिनो वा बलदेवा वा वासुदेवा वा अन्तकुलेषु वा यावत्-योऽपि च खलु स त्रिशलायाः क्षत्रियाण्या गर्भः, तमपि च खलु देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भतया संहारयितुम् । तद् गच्छ खलु त्वं देवानुप्रिय ! श्रमणं भगवन्तं महावीरं ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य भार्याया देवानन्दाया ब्राह्मण्याः कुक्षितः क्षत्रियकुण्डग्रामे नगरे ज्ञातानां क्षत्रियाणां सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्याः वाशिष्ठसगोत्रायाः कुक्षौ अव्यावाधम् अक्लमम् अग्लानम् अम्लानम् यतनया यतमानः गर्भतया संहर। योऽपि च खलु स त्रिशलायाः क्षत्रियाण्याः गर्भः, तमपि च खलु देवानन्दाया ब्राह्मण्याः कुक्षौ गर्भतया संहर, संहृत्य मम एतामाज्ञप्ति लिपमेव प्रत्यर्पय सू० ११।। अनीकाधिपति हरिणैगमेषी देव को बुलवाया और बुलवा कर इस प्रकार कहा
हे देवानुप्रिय ! अर्हन्त, चक्रवर्ती, बलदेव अथवा वासुदेव अन्तकुल में (उत्पन्न नहीं होते हैं) यावत् देवानन्दा की कुक्षि का गर्भ त्रिशला की कुक्षि में और त्रिशला क्षत्रियाणी का गर्भ देवानन्दा ब्राह्मणी की कुक्षि में उलट-पलट कर देना उचित है। सो हे देवानुपिय! तुम जाओ, श्रमण भगवान् महावीर को, ब्राह्मणकुण्डग्राम नगर में ऋषभदत्त ब्राह्मण की पत्नी देवानन्दा ब्राह्मणी की कुक्षि से क्षत्रियकुण्डग्राम नगर में ज्ञातक्षत्रियों के वंश में उत्पन्न काश्यपगोत्रीय सिद्धार्थ क्षत्रिय की पत्नी वाशिष्ठगोत्रीया त्रिशला क्षत्रियाणी की कुक्षि में, किसी तरह की पीड़ा न हो, परिश्रम न हो, खेद न हो, म्लानता न हो, यतनासे कार्य करते हुए बदल दो और त्रिशला क्षत्रियाणी का जो गर्भ है, उस गर्भ को देवानन्दा ब्राह्मणी की कुक्षि में गर्भ रूप से बदल दो। यह अदल-बदल करके मेरी इस आज्ञा को शीघ्र ही वापिस लौटाओ, अर्थात् 'मैंने आदेशानुसार सब कार्य कर दिया' इस प्रकार की मुझे सूचना दो। ॥सू०११॥ હું સ્થાપન કરું.આ નિર્ણય કરી, તેણે પદાતિ-અનીકાધિપતિ હરિગમેથી દેવને બેલા, ને બેલાવી નિમ્નકતા घारे याज्ञा भाषा
હે દેવાનુપ્રિય! અહત, ચક્રવર્તી, બળદેવ અને વાસુદેવ કદાપિ પણ અંતકાંત આદિ કુળમાં ઉત્પન્ન થાય નહિ, પરંતુ તીર્થકર શ્રમણ ભગવાન મહાવીરનું દેવાનન્દી બ્રાહ્મણીની કુક્ષિમાં પધારવું થયું છે આ અનુચિત છે, ને આપણે જીત વ્યવહાર છે કે, તે ગર્ભનું ઉત્થાપન કરવું તે તમે બ્રાહ્મણકુળમાંથી સહરણ કરી ત્રિશળા માતાના
ગર્ભમાં તેમને સુખ-સમાધે મૂકી આવે. આ કાર્ય કરતાં ભગવાનના જીવને જરાપણ પરિશ્રમ પીડા કે ખેદ ન થાય છે તે જોવાનું ભૂળશે નહિં. આ પ્રમાણે આજ્ઞાનું પાલન કરી મને શીધ્ર જવાબ આપે. (સૂ૦૧૧)
हरिणगमेपिणं पति
संह
दरणाय शक्रस्यादेशः।
॥३७२।।
શ્રી કલ્પ સૂત્ર: ૦૧