Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥३७०॥
無愛獎
गर्भतया व्युत्क्रमणं ज्ञात्वा चिन्तयति-नो खलु अर्हन्तो वा चक्रवर्त्तिनो वा बलदेवा वा वासुदेवा वा अन्तकुलेषु वा मान्तकुलेषु वा तुच्छकुलेषु वा हीनकुलेषु वा दीनकुलेषु वा रुग्णकुलेषु वा भुग्नकुलेषु वा दरिद्रकुलेषु वा कृपणकुलेषु वा भिक्षाककुलेषु वा ब्राह्मणकुलेषु वा आयान वा आयान्ति वा आयास्यन्ति वा । अस्ति पुनः एषोऽपि भावः आश्चर्यभूतः । एष पुनरनन्तासु उत्सर्पिणीषु अवसर्पिणीषु व्यतिक्रान्तासु समुत्पद्यते ।
नामगोत्रस्य वा कर्मणः अक्षीणस्य अवेदितस्य अनिर्जीर्णस्य उदयेन यत् खलु अर्हन्तो वा यावत् वासुदेवा वा अन्तकुलेषु वा यावत् ब्राह्मणकुलेषु वा आयान् वा आयान्ति वा आयास्यन्ति वा, कुक्षौ गर्भतया व्युकान् वा व्युत्क्राम्यन्ति वा व्युत्क्रमिष्यन्ति वा, नो चैव खलु योनिजन्मनिष्क्रमणेन निरक्राम्यन् वा निष्क्राम्यन्ति वा निष्क्रमिष्यन्ति वा । अयं च खलु श्रमणो भगवान् महावीरो ब्राह्मणकुण्डग्रामे नगरे ऋषभअथवा वासुदेव अन्त (शुद्र) कुलों में, प्रान्त (अधमाचार वाले) कुलों में, तुच्छ कुलों में, दीन कुलों में, रुग्णकुलों में, भुग्न (कुटिल) कुलों में, दरिद्रकुलों में, कृपणकुलों में, भिक्षुककुलों में अथवा ब्राह्मणकुलों में आये हैं, न आते हैं और न आएँगे। यह भी आश्चर्यजनक वात अनन्त उत्सर्पिणी-अवसर्पिणी काल व्यतीत होजाने पर होती है।
नामगोत्र – नीचगोत्र का क्षय न हुआ हो, वेदा न गया हो, निर्जरा न हुई हो और इस कारण उसके उदय से अर्हन्त यावत् वासुदेव अन्तकुलों में यावत् ब्राह्मणकुलों में आये, आते हैं या आएँगे, कुक्षि में गर्भरूप से उत्पन्न हुए, उत्पन्न होते हैं और उत्पन्न होंगे, तो भी योनिजन्म- निष्क्रमण (योनि द्वारा जन्म के रूप में निकलना) से न जन्मे हैं, न जन्मते हैं और न जन्मेंगे । अर्थात् प्रथम तो अर्हन्त चक्रवर्त्ती आदि अन्त-प्रान्त, यावत् ब्राह्मण कुलों में गर्भ के रूप में प्रवेश ही नहीं करते, कदाचित् पूर्ववद्ध नीचगोत्रकर्स के उदय से गर्भ में प्रवेश करें भी तो उन कुलों में जन्म नहीं लेते।
મહાન પરાક્રમી અને સર્વ શ્રેષ્ઠ મહાપુરુષો છે, આવા મહાપુરુષા વીર્યવાન્ અને પરાક્રમી ક્ષત્રિય કુળામાં જન્મ લે તે ઉચિત ગણાય છે. ક્ષત્રિયકુળ શિવાયના કુળ હીનપદ અને દરદ્રવાળા ગણાય છે. તેથી આવા મહાન પુણ્યશાળી કદાપિ પણ ક્ષુદ્રકુળામાં આવ્યા નથી, આવતા નથી ને આવશે પણ નહિ, તે આ ‘આગમન’ કેવું આશ્ર્ચય - જનક છે! આવી આશ્ચર્યજનક ઘટના અનંત ઉત્સર્પિણી અવસર્પિણી કાળ વ્યતીત થયા બાદ બને છે.
શક્રેન્દ્ર વિચાર મગ્ન થઇ વિચારે છે કે કદાચ આવા મહાપુરુષાને પણ, પૂર્વે નીચગોત્ર મધવારૂપ ક ક્ષય ન થયુ હોય. તે તે કર્મના ઉદયે તેમને આવે! સંચાગ સાંપડે છે, આવા રૂડા જીવા કુક્ષીમાં ગ રૂપે રહે છે, પણ તેઓના ચેનિજન્મ થતા નથી.
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी टीका
शक्रेन्द्र
कृत - गर्भ
संहरण
विचारः ।
॥३७० ॥