Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे
॥३६८॥
नमस्करोति-'नमोऽत्थुणं समणस्स' इत्यादि । नमोऽस्तु खलु श्रमणाय भगवते महावीराय पूर्वतीर्थकरनिर्दिष्टायपूर्वतीर्थकरैः निर्दिष्टायम्भावितीर्थकरत्वेन प्रोक्ताय, यावत् सम्पानुकामाय । यावत्पदेन-'आदिकराय तीर्थकराय' इत्यारभ्य 'सिद्धिगतिनामधेयं स्थानम्' इत्यन्तानि पदानि संग्राह्याणि । तथा-इह गतः अत्र स्थितोऽहं तत्र गतं देवानन्दायाः कुक्षौ स्थितं भगवन्तं वन्दे खलु । तत्र गतो भगवान् मामिहगतं पश्यतु-इति कृत्वाइस्थमुक्त्वा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा सिंहासनवरे पौरस्त्याभिमुखः पूर्वाभिमुखः सन्निषण्णः समुपविष्टः ।।सू० १०॥
मूलम्-तएणं से सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स अच्छेरयभूयं माहणकुलगब्भत्ताए वुकमणं जाणित्ता चिंतेइ-नो खलु अरहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा हीणकुलेसु वा दीणकुलेसु वा रुग्गकुलेसु वा भुग्गकुलेसु वा दरिदकुलेसु वा किवणकुलेसु भिक्खागकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा। अस्थि पुण एसेवि भावे अच्छेरयभूए । एस पुण अगताहि उस्सप्पिणीहिं ओसप्पिणीहिं विइकंताहिं समुप्पज्जा।
शकेन्द्र इस प्रकार सिद्धौंको नमस्कार करके अर्हन्त भगवान महावीर को नमस्कार करते हैं-नमस्कार हो श्रमण भगवान् महावीर को, जिनका पूर्ववर्ती तीर्थकरों ने भावि-तीर्थकर के रूप में निर्देश किया है । यहाँ जो 'यावत्' पद है, उससे आदिकर, तीर्थकर से लेकर 'सिद्धिगतिनामधेय स्थान' तक के पदों का संग्रह कर लेना चाहिए । तथा 'यहाँ स्थित मैं (शकेन्द्र) वहाँ (देवानन्दा की कुक्षि में) स्थित भगवान् को वन्दना करता हूँ। वहाँ स्थित भगवान् यहाँ स्थित मुझे देखें । ऐसा कहकर श्रमण भगवान महावीर को बन्दना नमस्कार करते हैं, वन्दना-नमस्कार करके श्रेष्ठ सिंहासन पर पूर्व दिशा में मुख करके बैठ जाते हैं ।मू०१०॥
શક્રેન્દ્ર આ પ્રમાણે સિદ્ધોને નમસ્કાર કરીને અહઃ ભગવાન મહાવીરને નમસ્કાર કરે છે–નમસકાર હે શ્રમણ भगवान महावीरने, भने। पूर्व पत्ती तारा लावी तीथ ४२ना ३५मा निश श्यों छे. ही 'यावत्' પદ છે તેથી આદિકર, તીર્થકરથી લઈને “સિદ્ધગતિનામધેય સ્થાન’ સુધીના પદને સંગ્રહ કરી લેવું જોઈએ. તથા “અહીં રહેલ, હું (શક્રેન્દ્ર) ત્યાં (દેવાનન્દાની કુખમાં) રહેલ ભગવાનને વંદણુ કરૂં છું. ત્યાં રહેલા ભગવાન અહીં રહેલા મને જેવે” એવું કહીને શ્રમણ ભગવાન મહાવીરને વંદણા-નમસ્કાર કરે છે. વંદણ-નમસ્કાર કરીને શ્રેષ્ઠ સિહાસન પર પૂર્વ દિશામાં મુખ રાખીને બેસી જાય છે. સૂ૦૧ળા.
शक्रेन्द्र
कृत-भगसम्वत्स्तुतिः।
॥३६८॥
શ્રી કલ્પ સૂત્ર: ૦૧