Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
॥३६६||
टीका
भव्यजीवगणं धर्मदेशनादिना प्रेरयन्तीति जापकास्तेभ्यः। तीणेभ्यः स्वयं संसारौघकृतपारेभ्यः। तारकेभ्यःतारयन्तीति तारकास्तेभ्यः। बुद्धेभ्यः स्वयं बोधं प्राप्तेभ्यः। बोधकेभ्यः-बोधयन्त्यन्यानिति बोधकास्तेभ्यः। मुक्तेभ्यः-अमोचिषत स्वयं कर्मपञ्जरादिति मुक्तास्तेभ्यः। मोचकेभ्यः-मुच्यमानानन्यान् प्रेरयन्तीति मोचकास्तेभ्यः ।
कल्पसर्वज्ञेभ्यः-सर्व-सकलद्रव्यगुणपर्यायलक्षणं वस्तुजातं याथातथ्येन जानन्तीति सर्वज्ञास्तेभ्यः । सर्वदर्शिभ्यः-सर्व
मञ्जरी समस्तपदार्थस्वरूपं सामान्येन द्रष्टुं शीलं येषां ते सर्वदर्शिनस्तेभ्यः। शिव-निखिलोपद्रवरहितत्वाच्छिवमयं-कल्याणमयम, अचलं स्वाभाविकमायोगिकचलनक्रियाशून्यम्, अरुजम्-तत्रात्मनामविद्यमानशरीरमनस्कत्वादाधिव्याधिरहितप्रेरणा करने वाले।
तीर्ण-संसार-प्रवाह से जो स्वयं पार हो चुके हैं। तारक-दूसरों को तारने वाले। बुद्ध-स्वयं बोध को प्राप्त। बोधक-दूसरों को बोध देने वाले। मुक्त-जो अपने आपको कर्म रूपी पीजरे से छड़ा चुके हैं। मोचक-दूसरों को मुक्त होने की प्रेरणा करने वाले। सर्वज्ञ-समस्त द्रव्यों, पर्यायों और गुणों को सम्यक् प्रकार से जानने वाले ।
शक्रेन्द्र
कृत-भगसर्वदर्शी-समस्त पदार्थों के सामान्य धर्मों को जानने वाले।
हार वत्स्तुतिः। इन सब विशेषणों से युक्त, तथा सिद्धिगति नामक स्थान को प्राप्त सिद्ध भगवन्तों को नमस्कार हो। सिद्धिगति का स्वरूप क्या है सो बतलाते हैं-वह सब प्रकार के उपद्रवों से रहित होने के कारण शिव अर्थात् कल्याणमय है।
તીર્ણ-સંસાર–પ્રવાહથી જે તે પાર જઈ ચૂકયો છે. તારક-બીજાઓને તારનારા.. सुद्ध-पोते मध पाभेसा. બાધક-બીજાને બેધ દેનાર. મુક્ત-જે પિતાને કમરૂપી પાંજરામાંથી મુકત કરી ચૂક્યા છે. મેચક-બીજાને મુકત થવાની પ્રેરણા કરનારા.
॥३६६॥ સર્વજ્ઞ-સમસ્ત દ્રવ્યે, પર્યાય અને ગુણેને સારી રીતે જાણનારા.
સર્વદશી –સમસ્ત પદાર્થોના સામાન્ય ધર્મોને જાણનારા. આ બધાં વિશેષણેથી યુક્ત તથા સિદ્ધિગતિ નામના 0. સ્થાન પામેલાં સિદ્ધ ભગવાનને નમસ્કાર છે. સિદ્ધિગતિનું સ્વરૂપ શું છે તે બતાવે છે–તેઓ બધી જાતના ઉપદ્રવે છે
શ્રી કલ્પ સૂત્ર: ૦૧