Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ||३४७॥
मू
ऋषभदत्त
त्वं खल देवानुपिये। नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टमेषु रात्रिन्दिवेषु व्यतिक्रान्तेषु मुकुमारपाणिपादम् अहीनपतिपूर्ण-पञ्चेन्द्रिय-शरीरं लक्षण-व्यञ्जन-गुणो-पपेतं मानो-न्मान-प्रमाण-परिपूर्ण-मुजात-सर्वाङ्ग-सुन्दराज शशिसौम्याकार कान्तं प्रियदर्शनं सुरूपं दारकं प्रजनयिष्यसि ।। मू०९॥
टीका-'तए णं' इत्यादि। ततः जागरणानन्तरं खलु सा देवानन्दा ब्राह्मणी तान् गजादीन् चतुर्दश स्वमान् तत्फलज्ञानार्थ-स्वमफलानि ज्ञातुम् ऋषभदत्तस्य ब्राह्मणस्य-स्वपतिम् ऋषभदत्तं ब्राह्मणं कथयति । स च ऋषभदत्तो ब्राह्मणः तान् चतुर्दश स्वप्नान् श्रुत्वाकर्णगोचरीकृत्य निशम्य-हृयवधार्य स्वमार्थावग्रह-स्वामार्थनिर्णयं करोति । ततः पश्चात् स्वमार्थावग्रहानन्तरं स ऋषभदत्तो ब्राह्मणः तां देवानन्दां ब्राह्मणीम् एवम् वक्ष्यअर्थ का लाभ होगा, भोग का लाभ होगा, पुत्र का लाभ होगा, सुख का लाभ होगा। हे देवानुपिये ! तुम नौ महीने पूरे और साढे सात रात्रि व्यतीत हो जाने पर सुकुमार हाथ पैर वाले, हीनता-रहित परिपूर्ण पाँचों इन्द्रियों वाले, लक्षणों, व्यंजनों और गुणों से युक्त, मान, उन्मान और प्रमाण से परिपूर्ण, अच्छी आकृति से युक्त एवं सर्वाग-सुन्दर-शरीरवाले, चन्द्रमा के समान सौम्य आकृति वाले, कान्तिमय, प्रियदर्शन, सुन्दर रूप से सम्पन्न पुत्र को जन्म दोगी ॥मू० ९॥
कृतचतुर्दशटीका का अर्थ-'तएणं' इत्यादि । जागनेके अनन्तर उस देवानन्दा ब्राह्मणीने गज आदि के चौदह स्वप्नों का
महास्वमफल जानने के लिए, अपने पति ऋषभदत्त ब्राह्मण से वे स्वप्न कहे । ऋषभदत्त ब्राह्मणने उन चौदह स्वप्नों को कानों से सुनकर तथा मन से समझकर स्वप्नों के अर्थ का निर्णय किया। स्वप्नों के अर्थ का निर्णय करने के पश्चात् वह ऋषभदत्त ब्राह्मण देवानन्दा से इस प्रकार बोला--- જેના પરિણામે આપણને અર્થલાભ, ભેગલાભ, પુત્રલાભ અને સુખલાભ થશે. હે દેવાનુપ્રિયે ! તમે નવ મહિના અને સાડાસાત રાત્રી વ્યતીત કર્યા બાદ, સુકુમાર હાથ પગ વાળા, હીનતારહિત પાંચે ઈન્દ્રિયોથી પરિપૂર્ણ, લક્ષણ, વ્યંજન અને ગુણેથી યુક્ત, માન, ઉન્માન અને પ્રમાથી પૂર, શુભ આકૃતિવાન, સર્વાંગસુંદર, ચંદ્રમા જે સૌમ્ય, કાન્તિ અને લાવણ્યથી ભરપૂર, પ્રિયદર્શની એવા પુત્રને જન્મ આપશે. (સૂ૦૯)
टीना अथ–'तपण 'त्यादि. २४ने वजनी भूमि पानी होय छे. तेभी माता ॥३४७|| સર્વોત્તમ સ્વપ્ન હતાં. તેથી દેવાનંદા માતાએ ઘડી એકના વિલંબ સિવાય પિતાના પતિ પાસે જઈ, સ્વપ્નનું વિવરણ કરી બતાવ્યું.
ઋષભદત્ત સ્વપ્નસૃષ્ટિના વિજ્ઞાનમાં પ્રવીણ હતાં, તેથી ચૌદ સ્વપ્ન વાસ્તવિક હતાં, તેમ તેણે પ્રથમ દેવા- કોણ
फलवर्णनम्
શ્રી કલ્પ સૂત્ર: ૦૧