Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ||३३९॥।
Jeromond Ta
यन् = प्रमोदयन् आश्विनमासः आगच्छत् = आगतः । कृषीवलाः = कृषिकर्मकरा बहलाः = बहीः सस्यसम्पत्तीः दर्श= पुनः पुनर्दृष्ट्वा प्राहृष्यन् =प्रहृष्टाः । व्यापारजीविनः = व्यापारिणश्च सम्यक् = याथातथ्येन व्यापारप्रवृत्या आनन्दसिन्धूच्छलत्तरलतरतरङ्गेषु - आनन्द सिन्धोः = आनन्दरूपसमुद्रस्य ये उच्छलन्तः तरलतरा:= अतिचपलाः तरङ्गास्तेषु न्यमज्जत् = निमग्ना अभवन् - सुखिनो जाता इत्यर्थः । सिद्धार्थराजोऽपि प्रजासार्थ प्रजासमूहं कृतार्थ = कृतकृत्यंप्रमुदितं विलोक्य-दृष्ट्वा चन्द्रं जलनिधिरिव= समुद्र इव अमोदत । यथा पूर्णचन्द्रं दृष्ट्वा समुद्रः प्रमोदमायाति तथैव राजा सिद्धार्थोऽपि धनधान्यादिसमृद्धिसम्पन्नाः स्वमजा विलोक्य प्रमुदितोऽभवदित्यर्थः ॥ ०५ ॥ मूलम् -- तस्सेव खत्तियकुंडम्गामस्स णयरस्स दाहिणे पासे माहणकुंडपुरसंनिवेसो अस्थि । तत्थ य चउव्वेयविक चउदसविज्जाकुसलो कोडालसगोत्तो उसभदत्तो नाम माहणो आसी । तस्स भज्जा अइसयलज्जा जालंधरायणसगोत्ता सीलपविता देवाणंदा नाम माहणी ॥ ०६ ॥
छाया - तस्यैव क्षत्रियकुण्डग्रामस्य नगरस्य दक्षिणे पार्श्वे ब्राह्मणकुण्डपुरसन्निवेशोऽस्ति । तत्र च चतुर्वेदवित् पहुँचा। कृषक प्रचुर धान्य - सम्पत्ति देख-देखकर अत्यन्त प्रसन्न हुए । व्यापारी सम्यक् प्रकार से -नीतिपूर्वक व्यापार चलने के कारण आनन्दरूपी समुद्र की उछलती हुई अत्यन्त चपल लहरों में मग्न थे, अर्थात् सुखी थे । राजा सिद्धार्थ प्रजाजन को कृतार्थ - प्रसन्न देखकर उसी प्रकार प्रमोद को प्राप्त होते थे। जैसे चन्द्रमा को देखकर समुद्र प्रमोदसम्पन्न होता है। अभिप्राय यह है कि जैसे पूर्णिमा के चन्द्रमा को देखकर समुद्र प्रमुदित होता है, उसी प्रकार अपनी प्रजा को धन-धान्य आदि समृद्धि से सम्पन्न देखकर राजा सिद्धार्थ प्रमुदित होते थे, अर्थात् वे प्रजा के सुख में ही अपना सुख मानते थे । ॥ ०५ ॥
मूल और टीका का अर्थ- 'तस्सेव' इत्यादि । उसी क्षत्रियकुण्डग्राम नाम के नगर के दक्षिण पार्श्व में ब्राह्मण
આશ્વિન માસ, ખેડુત વર્ગ માટે સુખાકારી ગણાય છે. કારણ કે આ માસમાં વર્ષાઋતુ પુરી થયેલ હોવાથી, તેમજ પાક પાકી ગયેલ હોવાથી, કૃષિકાર પેાતાના પાકનું માપ સારી રીતે કાઢી શકે છે. વ્યાપારી પણ વ્યાપાર વધતા જુએ છે. ચામાસા દરમ્યાન વેપાર સુસ્ત રહે છે, અને આ માસથી તેની વૃદ્ધિ થતી જોઈ આ વર્ગ પણ આનંદ અનુભવે છે. જેમ પિતા પેાતાનાં સંતાન વર્ષોંને આનંદમાં મહાલતા જોઇ, હર્ષોંથી પુલકિત થાય છે, તેમ સિદ્ધાર્થ પણ પેાતાની પ્રજાને આન ંદમાં જોઇ ખુશી થવા લાગ્યા. (સ્૦૫)
भूल भने टीना अर्थ - 'तस्सेव' छत्याहि. क्षत्रिय उग्रमनी दृक्षि मान्नु 'ब्राह्मएाडु उथुर नामनी श्रेष्ठ वसति हती,
શ્રી કલ્પ સૂત્ર : ૦૧
कल्पमञ्जरी
टीका
आश्विन
मासे सस्यसंपत्या
राज्ञः
प्रजानां
चानन्दः
॥ ३३९॥