Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
TATE
कल्प मञ्जरी
श्रीकल्प
सूत्रे ॥३०५॥
टीका
PRETREATER
विशारदान-पञ्चमहाव्रतानि ५. श्चेन्द्रियनिग्रहाः १०, चत्वारः क्रोधादिविवेकाः १४, अन्तरात्मशुद्धिसंजातं भावसत्यम्, प्रत्युपेक्षणादिक्रियायामुपयुक्तत्वं करणसत्यम्, योगानां मनआदीनां यथार्थत्वं योगसत्यम् , इति भावकरणयोगसत्यानि त्रीणि १७, क्षमैका १८, विरागितका १९, अकुशलानां मनोवाकायानां निरोधात्रयः २२, ज्ञानदर्शनचारित्रसम्पन्नतास्तिस्रः २५, शीतादिवेदनासहिष्णुत्वमेकम् २६, मारणान्तिकोपसर्गसहनशीलता चैका २७ इति सङ्कलनेन सप्तविंशतिसाधुगुणाः,तत्र विशारदानन्दक्षान,तथा-अष्टादशसहस्रशीलाङ्गरथधारकान्-अष्टादशसहस्रसंख्यकानि यानि शीलाङ्गानि, तान्येव रथस्तस्य धारकान्, एवंविधान साधून नमस्यामीति । एष उपर्युक्तः पश्चनमस्कार: अर्हत्सिद्धा-चार्यो-पाध्याय-साधून प्रति कृतो नमस्कारो हि जगज्जीवजीवनसार:-जगति ये जीवाः नारकतिर्यग्देवमनुष्याः, तेषां जीवनस्य जीवितस्य सारोऽस्ति, तथा-सर्वपापविनाशनकारः-सर्वाणि च तानि पापानि-सर्वपापानिज्ञानावरणीयादीन्यष्ट कर्माणि तेषां विनाशनकारः विनाशकः, सर्वमङ्गलागारं-सर्वाणि च
महावीरस्य भनन्दनामकः मा पञ्चविंशतितमो भवः।
प्रकार हैं—पाँच महाव्रत ५, पाँच इन्द्रियों का निग्रह १०, क्रोष आदि चार कपायों का त्याग १४, अन्तरात्मा की शुद्धि से उत्पन्न हुआ भावसत्य १५, प्रतिलेखन, आदि क्रियाओं में सावधानता रूप करणसत्य १६, मन आदि योगोंकी यथार्थता रूप योगसत्य १७, क्षमा १८, वैराग्य १९, अशुभ मन वचन कायका निरोध २२, ज्ञानसम्पन्नता, दर्शनसम्पन्नता, चारित्रसम्पन्नता २५, शीत आदि की वेदना की सहनशीलता २६, और मारणान्तिक उपसर्गों की सहनशीलता २७, ये सब मिल कर साधु के २७ गुण होते हैं।
पूर्वोक्त यह पंचनमस्कार अर्थात् अर्हन्त, सिद्ध. आचार्य, उपाध्याय और साधुओं को किया हुआ नमस्कार, जगत् में जो नारक, तिर्यच, मनुष्य और देव हैं उन सब के जीवन का सार है अर्थात् समस्त जीवों का उद्धारक है, पापों अर्थात् ज्ञानावरण आदि आठ कर्मों का विनाश करनेवाला है और द्रव्य-भाव रूप सब मंगलों का अगार-गृह है।
(२४) आज से मैं सब प्रकार के सावद्ययोग को जीवन भरके लिए मन वचन काय से पुन:
॥३०५||
પૂર્વોક્ત આ પાંચ નમસ્કાર એટલે કે અહંન્ત, સિદ્ધ, આચાર્ય, ઉપાધ્યાય, અને સાધુઓને કરાયેલાં નમસ્કાર જગતમાં જે નારક, તિયચ, મનુષ્ય અને દેવ છે તે બધાના જીવનનો સાર છે. એટલે કે સમસ્ત જીવોના ઉદ્ધારક છે, પાપ એટલે કે જ્ઞાનાવરણ આદિ આઠ કર્મોને વિનાશ કરનારા છે અને દ્રવ્ય-ભાવ રૂપ સર્વ મંગળના અગાર (ગ્રહ) છે.
તો
શ્રી કલ્પ સૂત્ર: ૦૧