Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे
॥३१५॥
एतदवकाशे ते देवा बद्धाञ्जलिका एवम् अवादिपुः उक्तवन्तः - हे स्वामिन् ! हे जगदानन्द ! हे जगन्मङ्गलकर ! स्वं जय विजयस्त्र=सामान्यतो विशेषतश्च जयशाली भव, सुखेन मुखपूर्वकमत्र चिरं तिष्ठ=स्थितो भव । त्वम् अस्माकं स्वामी=प्रभुः, यशस्वी पूर्वोपार्जितमहातपस्कत्वेन यशोयुक्तो रक्षकः = परेभ्यस्त्राणकर्त्ता चासि ! इमाः= पुरोदृश्यमानाः सर्वा दिव्याः - दिवि भवा देवर्द्धयो युष्माकमेव । ततः = सेवकदेवानामेवं स्तुतिपूर्वककथनानन्तरं स देव: =नन्ददेवः शोभमाने तस्मिन् स्वविमाने नानाविधान् दिव्यान् देवभोगान् भुङ्क्ते । एवं स देवस्तत्र सुरलो
देव ऐसा सोच ही रहे थे कि इसी समय उन देवोंने हाथ जोडकर इस प्रकार कहा - ' हे स्वामिन्! हे जगत्को आनन्द देनेवाले ! हे जगत् का मंगल करनेवाले ! आपकी जय हो ! विजय हो ! अर्थात् विशेषरूप से आप जयशाली हों। आप सुखपूर्वक चिरकाल तक यहां विराजें। आप हमारे स्वामी हैं, पूर्वकृत तीव्र तपश्चरण के कारण यशस्वी हैं और हमारा त्राण करनेवाले हैं। यह सब सामने दिखाई देने वाली दिव्य सम्पत्ति आपकी ही है।
सेवक देवों द्वारा इस प्रकार स्तुतिपूर्वक कथन करने के पश्चात् वह नन्दमुनि का जीव देव अपने शोभायमान विमान में नाना प्रकार के दिव्य भोग भोगने लगे। बीस सागरोपम की स्थिति पर्यन्त, देवलोक के अनुरूप सुखों को भोगते हुए भी वह देव भावी तीर्थकर होने के कारण अनासक्त होकर
દેવ આવું વિચારતાં જ હતાં કે એજ સમયે તે દેવાએ હાથ જોડીને આ પ્રમાણે કહ્યું—“ હે સ્વામિન્ ! હે જગતને આનન્દ દેનારા! હે જગતનું મંગળ કરનારા ! આપના જય હો ! વિજય હો ! એટલે કે વિશેષરૂપથી આપ વિજયી હૈ. આપ સુખપૂર્વક ચિરકાળ સુધી અહી રહે. આપ અમારાં સ્વામી છે, પૂર્વીકૃત તપશ્ચરણને કારણે યશસ્વી છે અને અમારૂં રક્ષણ કરનારાં છે. આ બધી સામે દેખાતી દિન્ય સપત્તિ
आपनी ४ छे. "
સેવક દેવા વડે આ પ્રમાણે સ્તુતિપૂર્વક કહેવાયાં પછી, તે નન્દ મુનિના જીવ દેવરૂપે પોતાના સુંદર વિમાનમાં વિવિધ પ્રકારના દિવ્ય ભાગ ભાગવવા લાગ્યા. વીસ સાગરોપમની સ્થિતિ સુધી, દેવલેાકના અનુરૂપ (યેાગ્ય)
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
टीका
महावीरस्य प्राणतकल्पिकदेवनामकः
षड्विंशति
तमो भवः ।
॥३१५॥