Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्री कल्पमु ॥३२०॥
Jingo in Sures
CATEG
वर्तत्वात् द्वीपे द्वाभ्यां प्रकाराभ्यां = स्थित्याहारादिहेतुभ्यां प्राणिनः पाति = रक्षतीति द्वीपः तस्मिन् पृषोदरादित्वात् सिद्धिः । क्षुल्ल हिमवतो दक्षिणदिशि पूर्वाभिधानो देशोऽस्तीत्यग्रेण सम्बन्धः । तत्र क्षुल्लहिमवन्तं विशेषयति- ' भर हे ' त्यादिना, भरतहैमवत क्षेत्र सीमाकारकस्य = भरतहैमवताख्ययोः क्षेत्रयोः सीमा = मर्यादा तस्याः कारकस्य, पुनः कथंभूतस्य ? भूनिमग्नपञ्चविंशतियोजनस्य भुवि निमग्नानि अन्तः स्थितानि पञ्चविंशतिर्योजनानि - तत्प्रमितमङ्ग यस्य तथाभूतस्य पुनर्योजनशतोच्छ्रितस्य = शतयोजनपरिमितोंश्चस्य, पुनरेकोनविंशतिभाग विभक्तैकयो जनद्वादशभागाधिकद्विपञ्चाशद्योजनोत्तरैकसहस्रयोजनविष्कम्भस्य - एकोनविंशत्या भागैर्विभक्तं यदेकं योजनं तस्य ये द्वादशभागास्तेऽधिका येषु तादृशानि यानि द्विपञ्चाशद्योजनानि तान्युत्तराण्यधिकानि येषु तादृशानि सहस्रयोजनानि तत्परिमिती विष्कम्भो= विस्तारो यस्य तथाभूतस्य पुनः पौरस्त्यपाश्चात्येन = पूर्वपश्चिमभागेन एकोनविंशतिभागविभक्तैकयोजनसार्द्धपञ्चदशभागाधिकपञ्चाशत्सहितत्रिशतयोजनोत्तरपञ्चसहस्राऽऽयामवाहस्य - एकोनविंशत्या भागदो प्रकारों से प्राणियों की जो रक्षा करे वह द्वीप कहलाता है। प्रथम तो रहने को आश्रय देता है और दूसरे आहार भोजन आदि की सामग्री देता है।
चुल्ल - हिमवान पर्वत से दक्षिण दिशा में पूर्व नामक देश है, ऐसा आगे के पाठ के साथ संबंध जोड़ लेना चाहिए। पहले चुल्ल-हिमवान् पर्वत का परिचय दिया जाता है—
१२
चुल्ल हिमवान पर्वत भरत और हैमवत क्षेत्र की मर्यादा करनेवाला है। वह फिर कैसा है ? पृथ्वी के भीतर पच्चीस योजन गहरा है, अर्थात् २५ पच्चीस योजन की उसकी गहराई है। वह सौ योजन ऊँचा है। एक हजार बावन योजन तथा एक योजन के उन्नीसिये बारह भाग १०५२ - १९ चौडा है । पूर्व-पश्चिम से पांच हजार तीन सौ पचास योजन और एक योजन के उन्नीसिये साठा पन्द्रह भाग ५३५०. १९ પણ એળખાય છે. અહિંયા અસ ંખ્યાતા દ્વીપ અને અસંખ્યાતા સમુદ્રો છે. આ બધા વલયાકાર છે, એટલે ચુડલી આકારે છે. દરેક દ્વીપને કરતા એકેક સમુદ્ર છે, અનુક્રમે દ્વીપ અને સમુદ્ર એક બીજા કરતાં બમણા થતાં જાય છે. તમામ દ્વીપ અને સમુદ્રોની વચ્ચમાં ‘ જ બુદ્વીપ' આવેલ છે. તમામ દ્વીામાં તે વધારે રમણીય છે.
१५॥
આ દ્વીપની અ ંદર ગુલ્લ હિમવાન નામના પર્યંત છે. આ પર્યંત પીલા સેનાના છે, તે સેા ચેાજન ઉંચા, પચ્ચીસ યેાજન ઉડા, એક હજાર ખાવન ચેાજન ખાર કળાના પહેોળે છે, તે પૂર્વ-પશ્ચિમથી પાંચ હજાર તીન સે પચાસ ચેાજન અને ઓગણીસીયા સાઢા પંદર ભાગ (૫૩૫૦/૧૫ા/૧૯) લાંબી બાજુવાળા છે. મૂલમાં મધ્યમાં
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
टीका
चुल्ल हिमवद्वर्णनम्
॥३२०||