Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कल्प
दिमैः चतुर्विधैः आहारैः पतिलम्भयति । ततः तदनन्तरं खलु स नयसारः, वनाद् नगरं गन्तुमनसंम्पाप्तुमनसं तं मुनिम् अनुगम्य पश्चाद्गत्वा, मार्ग दर्शयित्वा अवन्दत-प्रणतवान् । ततः तदनु खलु स मुनिदर्शनामृतपिपास मुनिदर्शनाभिलाषी प्राप्तसम्यक्त्वसारो नयसारो विहारं कुर्वन्तं मुनि प्रति एवम् अनुपदं वक्ष्यमाणं वचनम् अवादीत-हे मुनिनाथ !
अहो यदि ते गन्तव्य-गमनीयं निश्चित निर्धारितमस्ति, तर्हि गन्तासिमिष्यसि, इयं का त्वरा, भवान् द्विवाण्येव-द्वे वा त्रीण्येव वा पदानि तिष्ठतु-विलम्बताम् यावत् यत्कालपर्यन्तम्, भवदीयं मुखं पश्यामि । संसारे घटिकाप्रणालविगलद्वारोपमे-घटिकापणाला घटीयन्त्रोद्धतजलप्रवाहलघुसारणी, ततो विगलत्-क्षरद् यद्
मञ्जरी
॥१६८||
म
टाका
से नगर की ओर जाने की अभिलाषा से आगे चलने वाले उन मुनि का अनुगमन करते हुए मुनि-दर्शन के प्यासे सम्यत्तवधारक नयसार ने विहार करते हुए मुनिराज के प्रति इस प्रकार कहा-हे मुनिनाथ !
“आपने पधारने का निश्चय कर लिया है तो आप पधारेंगे ही, परन्तु ऐसी क्या जल्दी है ? आप दो-तीन कदम अर्थात् थोड़ी देर ठहरें; ताकि आपके मुख-कमल का दर्शन कर लूं, संसारमें घटीयंत्र
मुन्न
महावीरस्य यसारनामका प्रथमो भवः।
વહેરાવી, યોગ્ય સરકાર સમાન કરી, વિસર્જિત કર્યા. ત્યારબાદ વનથી નગર તરફ જવાની ઈચ્છાથી આગળ ચાલતા મુનિરાજની પાછળ-પાછળ ચાલત, મુનિશનને અભિલાષી, સમ્યકત્વસારને પ્રાપ્ત કરનાર નયસાર તે મુનિને નીચે પ્રમાણે બોલવા લાગ્યો
गंतव्वं जइ णाम णिच्छियमहो ! गंतासि केयं तरा ? दुत्ताण्णव पयाणि चिट्ठउ भवं, पासामि जावं मुहं । संसारे घडियापणालविगलव्वारोवमे जीविए,
को जाणाइ पुणो तए सह ममं होजा न वा संगमो” ॥१॥ इति । અર્થાત્—આપે અહિંથી ઉપડવાનો નિશ્ચય કર્યો છે, એટલે જવાના તે જરૂર! પણ હે નાથ! તમે બે ત્રણ કદમ ઉભા રહે, તે આપના વદનકમલનું દર્શન કરી લઉં. ફરી કોને ખબર છે કે મલીશું કે કેમ ? કારણ
॥१६८||
શ્રી કલ્પ સૂત્ર: ૦૧