Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे
कल्पमञ्जरी टीका
॥२०२॥
का महावीरस्य र मरीचि
तं मरीचिनोपदिष्टं जिनधर्म श्रुत्वा कपिलो मरीचिम् अपृच्छत्-पृष्टवान्-यदि जिनधर्मः सर्वोत्तमा सर्वश्रेष्ठो
वारवाद वर्चते, तदा त्वं तं धर्म कस्मान समाचरसि ? ततः खलु मरीचिस्तं कपिलमेवमवदत्-हे कपिल ! अहम् आईतं धर्म पालयितुं न शक्नोमि । यतः स धर्मः कठिन: दुष्पाल्योऽस्ति, अतस्तं धर्म मादृशाः कातरा जनाः परिपालयितुं न शक्नुवन्ति। ततःमरीचिवचनश्रवणानन्तरं कपिलो मरीचिम् अकथयत्-उक्तवान्-किं तव मार्गे आचारे धर्मो नास्ति ? यत्त्वं मां जिनधर्मम् उपदिशसि ? कपिलकृतेन एतेन प्रश्नेन मरीचिः कपिलं जिनधर्मकामुकं-जिनधर्माभिलाषिणं ज्ञात्वा शिष्यलालसया 'अयं मम शिष्यो भवतु'-इतीच्छया एवम् वक्ष्यमाणप्रकारेण अवदत् कथितवान् कपिल ! यथा जिनमार्गे धर्मोऽस्ति, एवं मम मार्गेऽपि धर्मोऽस्ति । जिनमार्गवद् मम मार्गोंऽपि धर्मयुक्तत्वाद् मोक्षदायक इति भावः। एवं श्रुत्वा स कुलपुत्रः कपिलो मरीचेः शिष्यः संजातः । ततः खलु 'जिनमार्गेऽपि धर्मोऽस्ति मम मार्गेऽपि धर्मोऽस्ति' इति इत्थं-कारस्य उत्सूत्रप्ररूपणस्य आगमविरुद्ध प्रतिपादनस्य है तो तुम उस धर्म का आचरण क्यों नहीं करते ?'
मरीचि ने कपिल को उत्तर दिया-हे कपिल ! मैं अहंत के धर्म का पालन नहीं कर सकता, क्यों कि उस धर्म का पालन करना कठिन है। अत एव मेरे जैसे कायर जन उस धर्म का पालन करने के लिए समर्थ नहीं हैं।
मरीचि के यह वचन श्रवण कर कपिल ने कहा-क्या तुम्हारे मार्ग में धर्म नहीं है, जो तुम मुझे जिनधर्म का उपदेश देते हो?
कपिल के इस प्रश्न से मरीचि ने समझ लिया कि कपिल जिनधर्म का अभिलाषी है। अत एव 'यह मेरा चेला बने' इस प्रकार की इच्छा से मरीचि बोला-हे कपिल ! जैसे जिनमार्ग में धर्म है वैसे मेरे मार्ग में भी धर्म है। अर्थात् जिनमार्ग के समान मेरा मार्ग भी धर्म से युक्त होने के कारण मोक्षदाता है।
यह सुनकर कुलपुत्र कपिल मरीचि का शिष्य हो गया। मरीचि ने 'जिनमार्ग में भी धर्म કર્યો. કપિલે દીક્ષા ગ્રહણ કર્યા પહેલાં જૈન પંથ અને મરીચિના પંથ વચ્ચેનો ભેદ સમજવા પ્રયાસ કર્યો. મરીચિએ એવી યુક્તિ-પ્રયુક્તિથી સમજાવ્યું કે જૈન ધર્મ અને અમારા માનેલા ધર્મના ઉપદેશ વચ્ચે કેઈ અંતર નથી. ફક્ત બહારના આચારવિચારો પૂરતો જ ફરક જણાય છે, તેથી મારો પંથ રવીકારી શિષ્ય થવામાં કઈ પણ પ્રકારને
नामकः
तृतीयो भवः।
॥२०२॥
શ્રી કલ્પ સૂત્ર: ૦૧