Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥२४२॥
सीसगदवं तस्स सिज्जावालगस्स कण्णेसु पक्खिवावीअ । तए णं सो तिवि अणेगाई जुद्धाई करिय बहूई पावकम्मा समज्जयि चुलसीई वाससयसहस्साई सव्वाउयं पालइत्ता कालमासे कालं किच्चा अट्टारसमे भवे सत्तमा पुढवी अप्पट्ठाणे नयरे तेत्तीससागरोत्रमहिओ नेरइओ उववन्भो ।। ०२५ ॥
छाया - ततः खलु स एकदा शयनसमये प्रवर्त्तमाने नाटके शय्या पालकमेवम् आज्ञापयत् - यदाऽहं निद्रितो भवामि तदा त्वं नर्त्तकमण्डलं निवारयेः - इत्याज्ञाप्य त्रिपृष्ठो वासुदेवो नाटकं प्रेक्षमाणो निद्रावशं गतः । निद्रितेऽपि तस्मिन् श्रोत्रेन्द्रियसुखवशं गतः शय्यापालकः संगीतरसमूच्छितो नो तद् निवारयति, प्रत्युत कथयतिकरोतु नाटकं निश्शङ्कम् । तेन नाटकं पूर्वमिव प्रवृत्तमासीत् ।
एवं शय्यापाल के नाटकरसमूच्छिते सति तन्निनादेन त्रिपृष्ठवासुदेवस्य निद्रा भग्ना । भग्ननिद्रः स
मूलका अर्थ — तदन्तर एकवार सोने के समय नाटक चल रहा था । त्रिपृष्टने शय्यापाल को आज्ञा दी - ' जब मुझे निद्रा आ जाय तब तुम नर्त्तकमंडलको ( नाटक करनेसे ) रोक देना।' इस प्रकार आज्ञा देकर त्रिपृष्ठ वासुदेव नाटक देखता देखता निद्रा के अधीन हो गया । वासुदेव के सो जाने परभी श्रवणेन्द्रिय के सुख के अधीन हुए और संगीत के रसमें आसक्त हुए शय्यापालक ने नर्त्तक- मण्डल को मना नहीं किया । यही नहीं उसने उलटे यह कहा - ' निर्भय होकर नाटक किये जाओ।' इस कारण नाटक पहले की भाँति ही चालू रहा ।
इस तरह शय्या पालक के नाटक-रसमें मूच्छित हो जाने पर, नाटक की आवाज से त्रिपृष्ठ वासुदेव की निद्रा भग्न हो गई । निद्रा भंग होने पर वासुदेवने नटों के नायक (मुखिया) से पूछा- तुम इस समय
મૂલના મકાઇ એક સમયે ત્રિપૃષ્ઠ વાસુદેવના શયનભવનમાં રાત્રીના વખતે નાટયપ્રયેગા ચાલી રહ્યાં હતાં. વાસુદેવે શયાપાલકને આજ્ઞા કરી હતી કે મને ઊંધ આવે કે તરતજ તમારે નાટ્યપ્રયોગા બધ કરી દેવા' આ પ્રકારના હુકમ આપી નિદ્રાવશ થઈ ગયાં. નાટ્ય પ્રયોગમાં ચાલતું સંગીત ઘણુ' રસમય બનવાથી શષ્યાપાલક તે શ્રવણુ કરવામાં એકાકાર થઇ ગયા ને આસક્તપણાને લીધે સ્વામીની આજ્ઞા ચૂકી ગયા. સ્વામો નિદ્રાધીન થઈ જવાથી પોતે નિર્ભીય થયા અને મડળીને રુકાવટ નિહ કરતાં પ્રેત્સાહન આપી જલસાના કાર્ય ક્રમ ચાલુ રખાશે.
ઇન્દ્રિયાનુ મૃદ્ધિપણું થવાથી જીવ સૃચ્છિત થાય છે ને ભાન ભૂલી નહિ કરવાનુ` કરી બેસે છે. સંગીતના
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
टीका
महाविरस्य त्रिपृष्ठ
नामकः
सप्तदशो
भवः ।
॥२४२॥