Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कल्पमञ्जरी टीका
॥२६२
महावीरस्य
पोटिल
समवायाङ्गगसूत्रे-समणे भगवं महावीरे तित्थयरभवग्गहणाओ छट्टे पोट्टिलभवग्गहणे एगं वासकोडिं सामण्णपरियागं पाउणित्ता सहस्सारे कप्पे सवढविमाणे देवत्ताए उववन्ने'
छाया-श्रमणो भगवान् महावीरस्तीर्थकरभवग्रहणात् षष्ठे पोट्टिलभवग्रहणे एका वर्षकोटि श्रामण्यपर्यायं पालयित्वा सहस्रारे कल्पे सर्वार्थविमाने देवतया उपपन्नः-इत्युक्तत्वाद् भगवतो महावीरस्य पश्चानुपूर्व्या षष्ठो भवः पोट्टिलभवो विज्ञायते, पूर्वानुपूर्व्या तु स एव द्वाविंशतितमो भवो भवति । अतो द्वाविंशतितमभवत्वेन पोटिलभवोऽवश्यमेव वर्णनीयः। इदं शास्त्रवचनमनादृत्य यैाविंशतितमभवेऽन्यन्नाम प्रोक्तं, तदागमविरुद्धमिति ।।०३०॥
अथ चतुर्विंशतितमं भवं निरूपयति
“समणे भगवं महावीरे तित्थयरभवग्गहणाओ छठे पोट्टिलभवग्गहणे एगं वासकोडिं सामण्णपरियागं पाउणित्ता सहस्सारे कप्पे सव्वट्ठविमाणे देवत्ताए उबवण्णे।" इति ।
श्रमण भगवान् महावीर, तीर्थकर भव ग्रहण करने से पहले छठे पोट्टिल के भव में एक करोड़ वर्ष तक श्रमण-पर्याय पालकर, सहस्रार कल्प के सर्वार्थ नामक विमान में देवरूपसे उत्पन्न हुए।
इस कथन से पश्चानुपूर्वी से छठा भव पोट्टिल का भव ज्ञात होता है, और पूर्वानुपूर्वी से वही बाईसवाँ भव होता है, अतः बाईसवाँ भव पोट्टिल का भव अवश्य कहना चाहिए। इस शास्त्र-वचन का अनादर करके जिन्होंने बाईसवें भव में दूसरा नाम कहा है, वह आगम से विरुद्ध है ॥मू०३०॥
अब चौबीसवें भवका निरूपण करते हैं-'तए णं से' इत्यादि।
“समणे भगवं महावीरे तित्थयरभवग्गहणाओ छटे पोहिलभवग्गहणे एग वासकोडं सामण्णपरियागं पाउणित्त सहस्सारे कप्पे सबढविमाणे देवताए उववण्णे"-इति
શ્રમણ ભગવાન મહાવીર, તીર્થકર ભવગ્રહણ કર્યા પહેલાં છઠ્ઠા પિટ્ટિલના ભાવમાં એક કરોડ વર્ષ સુધી શમણુ-પર્યાય પાળીને સહસ્ત્રાર દેવલોકનાં સર્વાર્થ નામના વિમાનમાં દેવરૂપે ઉત્પન્ન થયાં.
આ કથન વડે પશ્ચાનુપૂવી" થી છઠ્ઠો ભવ તે પદિલને ભવ જ્ઞાત થાય છે. અને પૂર્વાનુમૂવીથી એ જ બાવીસ ભવ થાય છે. તેથી બાવીસમે ભવ તે પિટ્ટિલને ભવ અવશ્ય કહેવું જોઈએ. આ શાસ્ત્ર-વચનને અનાદર કરીને જેમણે બાવીસમાં ભવમાં બીજું નામ કહેલ છે, તે આગમથી વિરૂદ્ધનું છે. (સૂ૦૩૦)
वे यावीसभा सपनु नि३५ ४३ छे–'तए णं से' त्याल.
नामकसर्वार्थविमानवासिदेवनामको द्वाविंशतितमत्रयोविंशतितमौ
भवों।
||२६२।।
શ્રી કલ્પ સૂત્ર: ૦૧