Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥२६६॥
बालभावो यौवनकमनुप्राप्तः = बाल्यावस्थामपनीय युवावस्थामधिगतः स विमलो राजकुमारः पित्रा राज्येऽभिषिक्तः पृथिवीम् अशासयत्=शासितवान् । एकदा स विमलो राजा क्रीडितुं क्रीडां कर्त्तुं वनं प्राप्तः गतः । तत्रैकं मृगं पाशबद्धं = लुब्धकपाशनियन्त्रितं म्रियमाणं मरणोन्मुखं दृष्ट्वा तं मृगं पाशाद् विमोच्य बन्धनाद् दूरीकृत्य निर्भयं = लुब्धकजनितमरणभयाद् रहितम् अकरोत् । ततः पाशबद्धस्य मृगस्य विमोचनानन्तरं खलु समुत्पन्नसर्वप्राणिदयाभावः स मिलो राजा राज्ये सर्वत्र अमारीघोषणां= जीवरक्षाघोषणाम् अघोषयत् कृतवान् । तेन=अमारीघोषणारूपेण हेतुना स विमलो राजा महातिमहान्तम् = अतिविशालं विमलं निर्मलं सुकृतं = पुण्यम् आपद्यत = लब्धवान् । च = पुनः स निरन्तरं स्वचेतसि भावयति = चिन्तयति - दयैव सकलसुकृतानां कर्मणां मूलम्=आदिकारणम्-इति वह क्रम से बाल्यावस्था को पार करके युवावस्था में आ पहुँचा तब राजकुमार विमल का, पिता ने राज्याभिषेक किया और वह राज्य का शासन करने लगा ।
एक वार विमल राजा क्रीड़ा करने के लिए वन में गया। वहाँ उसने एक मृग को व्याधों द्वारा फैलाये हुए जालमें फँसा हुआ तथा मरनेकी तैयारीमें देखा । राजा ने उसे बन्धन से छुड़ा दिया और निर्भय मृत्यु के भय से मुक्त कर दिया ।
मृग को अभयदान देने के अनन्तर विमल राजा के अन्तःकरण में समस्त प्राणियों के प्रति ऐसा अपूर्व अनुकम्पा का भाव उत्पन्न हुआ कि उसने अपने राज्यभर में अमारी - जीवहिंसानिषेध की घोषणा करवा दी। उस अमारीघोषणा से राजा विमलने महान् से महान पुण्य का उपार्जन किया । यही नहीं, उसके चित्त में सदैव यह विचार आने लगे किदया ही समस्त पुण्य कर्मों का आदि कारण है, यह बात सकल शास्त्रों में अथवा सर्वज्ञभाषित आगमो में
પ્રાપ્ત થતાં રાજ્ય પર બેસી ન્યાયયુક્ત શાસન કરવા લાગ્યા.
પટણ પર જતાં કાઈ એક પારધી વડે પકડાએલ હરણને દયાદ્રષ્ટિ વડે જાળમુક્ત કર્યો. જાળમુક્ત થતાં રણુ આનદથી નાચવા લાગ્યા ને કુદકાં ભરતા વનમાં સ્વૈર વિહાર કરવા ઉપડી ગયા.
હરણના આન' જોઇ, રાજાએ મનમાં ગાંઠ બાંધી કે 'અભયદાન' સČદાનામાં શ્રેષ્ઠ છે. તેથી રાજ્યમાં પડહા બજાવી પ્રજાને વિદિત કર્યુ" કે કોઇ પણ જાતની હિ'સા મારા રાજ્યમાં ન થવી જોઇએ. ‘ક્રયા' જેવા કાઈ ધર્મ નથી, ‘દયા' ઉપરજ સવ* શાઓના સિદ્ધાંતા નક્કી થયાં છે, ને તે પ્રમાણે નાની માટી દયાના પ્રકારે સમાજમાં ઉપસ્થિત થયાં છે. બુદ્ધના દયાધમ માનવ અને પશુ-પક્ષીની કક્ષા સુધી પહોંચે છે, પણુ ભગવાન મહાવીરને
શ્રી કલ્પ સૂત્ર ઃ ૦૧
कल्प
मञ्जरी
टीका
महावीरस्य
विमल
नामकः
चतुर्विंशति
तमो भवः ।
॥२६६॥