Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥२२६।
कल्पमञ्जरी
टीका
महावीरस्य विश्वभूतिनामकः
प्रव्रज्यानन्तरं खलु स विश्वभूतिरनगारः ईर्यासमितः-ईर्यागमनं तत्र समितः पुरतो जीवरक्षार्थ युग्यमात्रभभागन्यस्तदृष्टिः सन् गमनशील इत्यर्थः, यावत्पदेन-'भासासमिए, एसणासमिए, आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपरिट्ठावणियासमिए, मगगुत्ते, वयगुत्ते, गुत्ते, गुत्तिदिए' छाया-भाषासमितः, एषणासमितः, आदानभाण्डमात्रनिक्षेपणासमितः, उच्चारप्रस्रवणश्लेष्मशिवाणजल्लपरिष्ठापनिकासमितः, मनःसमितः, वचःसमितः, कायसमितो, मनोगुप्तः, वचोगुप्तः, कायगुप्तो, गुप्तो, गुप्तेन्द्रियः-इति संगृह्यते । तत्र-भाषासमितः= भाषासमितियुक्तः, एषणासमितः-आधाकर्मादिदोषरहितभिक्षागवेषणा एषणा, तत्र समितः, आदानभाण्डमात्रनिक्षेपणासमितः-आदाने भाण्डमात्रयोहणे भाण्डस्य-वस्त्राथुपकरणस्य मात्रस्य-पात्रस्य च निक्षेपणायां स्थापने च
दीक्षा के पश्चात् विश्वभूति अनगार ईर्यासमिति से युक्त हुए। अर्थात् जीवोंकी रक्षाके लिए युग्यप्रमाणभूमि पर दृष्टि लगाकर गमन करनेवाले बने। मूलमें प्रयुक्त 'यावत्' शब्दसे 'भाषासमितिसे युक्त, एषणासमितिसे युक्त, आदानभाण्डमात्रनिक्षेपणासमितिसे युक्त, परिष्ठापनासमितिसे युक्त, मनासमित, वचनसमित, कायसमित तथा मनोगुप्ति, वचनगुप्ति और कायगुप्तिसे युक्त तथा इन्द्रियोंको गोपन करनेवाले' इतना और ग्रहण करना चाहिए ।
हित, मित, पथ्य और सत्य भाषा बोलनेवाला भाषासमित कहलाता है। आधाकर्म आदि दोषों से रहित भिक्षाकी गवेषणा करनेवाला एषणासमित अथवा एषणासमिति से युक्त कहलाता है। वस्त्र आदि उपकरण तथा पात्रके उठाने और रखनेमें जो यतनावान हो, वह आदानभाण्डमात्रनिक्षेपणासमित कहलाता है। यहाँ मध्यमणिन्यायसे बीचके शब्दका आगे और पीछे-दोनों जगह संबंध हो जाता है, इस नियमके अनुसार 'भाण्ड-मात्र' शब्दों का आदान (ग्रहण करने-उठाने) के साथ भी संबंध है और निक्षे
દીક્ષા લીધાં પછી વિશ્વભૂતિ અણગાર ઈર્યાસમિતિથી યુક્ત થયાં. એટલે કે જેની રક્ષાને માટે યુગ્યપ્રમાણ (ધૂંસરીના માપની) ભૂમિ ઉપર નજર રાખીને ચાલનાર થયાં. મૂળમાં વપરાયેલ “યાવતુ” શબ્દથી ભાષાસમિતિ સહિત, એષણા સમિતિ સહિત, આદાનભાંડમાત્રનિક્ષેપણસમિતિ સહિત, પરિષ્ઠાપનાસમિતિ સહિત, મનઃસમિત, વચન સમિત, કાયમિત તથા મને ગુપ્તિવચનગુપ્તિ, અને કાયગુપ્તિથી યુક્ત તથા ઇન્દ્રિયને ગોપન કરનારા” આટલું વધારે ગ્રહણ કરવું જોઈએ. હિત, મિત, પથ્ય અને સત્ય ભાષા બેલનારને ભાષા-સમિત કહેવાય છે. આધાકર્મ વગેરે દેથી રહિત ભિક્ષાની ગવેષણ કરનાર એષણાસમિતિથી યુક્ત કહેવાય છે. વસ્ત્ર વગેરે ઉપકરણ તથા પાત્રને ઉઠાવવા તથા રાખવામાં જે યતનાવાળા હોય છે તે આદાનભાંડમાત્રનિક્ષેપણાસમિત કહેવાય
भवः।
||२२६॥
શ્રી કલ્પ સૂત્ર: ૦૧