Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
कल्प
श्रीकल्प
सूत्रे ।।२२५॥
परभवे च नारकादिगति प्रामवन्ति । कामानामभिलाषे कृते तदप्राप्तावपि इह भवे दुःखं, परभवे नरकादिगतिश्च भवति, किं तर्हि वाच्यं कामानामुपाने रक्षणे तदुपभोगे च, कामाभिलाषादीनां रागद्वेषमूलकत्वेन कषायवर्द्धकस्वेन च सावद्यत्वादिति भाव इति ।
तस्मात् कामभोगैः अलम् , व्यर्थाः कामभोगा इत्यर्थः। इत्थं कामभोगान् विगा, 'कामभोगा दुर्गतिमूलं नारकादिदुर्गतीनां कारणम्' इति कृत्वा-इति मनसि निधाय स विश्वभूतिस्ततो निर्गतः। ततः संजातसंवेगः-संजातः समुत्पन्नः संवेगो-मोक्षाभिलाषो यस्य स तथा-अङ्कुरितमोक्षाभिलाषः, अत एचशुद्धभावनः कषायकालुष्यरहितभावनायुक्तः सन् आर्यसंभूतानां स्थविराणाम् अन्तिके समीपे प्रबजितः। ततः
मञ्जरी
टीका
भोगों की भयंकरता तो इसीसे सिद्ध है कि कामों की अभिलाषा करनेवाले, कामभोग प्राप्त न होने पर भी, केवल अभिलाषा करने मात्रसे दुर्गति प्राप्त करते हैं । ऐसी स्थिति में काम-भोगों के उपार्जन, रक्षण और भोग का तो कहना ही क्या है ! आशय यह है कि कामभोगों की अभिलाषा आदि रागद्वेष-मूलक और कषाय-बर्द्धक होने के कारण पापमय हैं ॥१॥
तो यह कामभोग व्यर्थ हैं । इस प्रकार कामभोगोंकी गर्दा करके और 'कामभोग नरकादि दुर्गतियों के कारण हैं। ऐसा मनमें निश्चय करके विश्वभूति वहाँसे निकल गया । उसे संवेग उत्पन्न हो गयामुक्ति की अभिलाषा उत्पन्न हो गई। वह कषाय की कलुषतासे वर्जित भावनाके साथ आर्यसंभूत नामक स्थविर मुनिके समीप दीक्षित हो गया।
महावीरस्य विश्वभूतिनामकः पञ्चदशो भवः।
લાષા કરનારા, કામગ પ્રાપ્ત ન થવા છતાં પણ, ફક્ત અભિલાષા કરવા માત્રથી જ દુર્ગતિ પામે છે. આવી સ્થિતિમાં કામભેગના ઉપાર્જન, રક્ષણ અને ઉપભેગનું તે કહેવું જ શું ? તેને આશય એ છે કે કામગની અભિલાષા વગેરે રાગ-દ્વેષનું મૂળ હોવાથી તથા કષાય-વર્ધક હોવાને કારણે પાપમય છે.
તેથી એ કામભોગ વ્યર્થ છે. આ રીતે કામ ગેની નિંદા કરીને તથા “ કામગ નરકાદિ-દુગતિનું કારણ છે. ” એ મનમાં નિશ્ચય કરીને વિશ્વભૂતિ ત્યાંથી નીકળી ગયાં. તેમનામાં સંવેગ પેદા થઈ ગયે-મુક્તિની અભિલાષા ઉત્પન્ન થઈ ગઈ. તેઓ કષાયની કલુષતારહિત ભાવના સાથે આર્યસંભૂત નામના સ્થવિર મુનિની પાસે દીક્ષિત થયાં.
||२२५॥
શ્રી કલ્પ સૂત્ર: ૦૧