Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥१७४||
कल्पमञ्जरी टीका
विनाशको यो वचनामृतरसस्तं श्रवणपुटैः श्रोत्ररूपपुटकैः, आपीय=नितरां पीत्वा संजातसंवेगनिर्वेदा संसारारुचिमोक्षाभिलाषसम्पन्नः, विवेकाऽऽलोकाऽऽलोकितमोक्षपथ: विवेकप्रकाशेन दृष्टमुक्तिमार्गः, असारसंसारपरिभ्रमणनिवर्तनादिदक्षाम्-असारसंसारे यत्परिभ्रमणं, ततो निवर्तने-निवारणे आदिपदेन-सिद्धिगतिप्रापणे च दक्षां निपुणां दीक्षान्सर्वविरतिलक्षणां प्रव्रज्यां गृहीत्वा संयममार्गे विहरति ॥मू०१०॥
मूलम् -एगया जिममग्गे विहरमाणो सो असुहकम्मोदएण सीउण्हाइपरीसहेहि पराजिओ संजमे सीयमाणो संजमं चइऊण तिदंडी तावसो जाओ। इमो य पाणितलगयं चिंतामणिरयणं परिचज कार्य गहीअ, मुत्ताहारमवहाय गुंजाहारं धरीअ, सुरतरुमवहाय करीरं सेवीअ, हथि विकीय गद्दभ किणीअ, नंदणवणमवहेलिय एरंडवणमासाईअ। किं बहुणा ? इमो भवब्भमणोवायं अन्नेसी । सच्चं; अण्णायवत्थुमाहप्पो जणो करयलगयमुत्तमं वत्थु तणविव तिरकरेइ। एवं सो चारित्तरयणमवहाय तिदंडित्तं गही। तहवि सो हिययट्ठियजिणोवइधम्मसंकारो चारित्तपासायखंतिमुत्तिप्पभिइसोवाणाओ खलिओवि उसभदेवगुणग्गामगानरस्सिमवलंबमाणो नो सव्वहा मिच्छत्तभूयलपएसे पडिओ, जओ उच्छलंतदयामयधारो सो भवियजणे जिणोवइटुं चरित्तधम्म मुहं मुहं उवएसिय पहुसमीवे पन्चजहँ पेसेइ । सच्चं, जणाणं हिययओ पुव्वसंकारो किभियरागोव्य पाएण न नियट्टइ ॥ सू०११॥
महावीरस्य
नामकः तृतीयो भवः।
मदिरा को विनष्ट करने वाला है उसका अपने श्रोत्रपुटों-कानों से पान किया। इससे उसके चित्त में संवेग अर्थात् संसार के प्रति अरुचि और निर्वेद एवं मुक्ति की अभिलाषा उत्पन्न हो गई। उसे अपने विवेक के आलोक (प्रकाश) में मोक्षमार्ग दिखाई देने लगा। अत एव असार संसार के परिभ्रमण का निवारण करने में और 'आदि' पद से मोक्ष प्राप्त कराने में दक्ष सर्वविरतिरूप दीक्षा ग्रहण करके वह संयममार्गमें विचरने लगा । मू०१०॥ સમયમાં જરૂર પડી જાય છે. તે પ્રમાણે નયસારને જીવ દેવલોકના સુખે ભેગવી, કષભદેવ ભગવાનના પુત્ર ભરત મહારાજાને ત્યાં પુત્રપણે આવ્યા. ભગવાનની અમેઘ વાણીએ તેમના જીવનમાં પલટો આણ્યો ને સંસારના ક્ષણિક સુખને ત્યાગ કરી શાશ્વત સુખના ભાગને અપનાવ્યું. ભગવાન આગળ દીક્ષા પર્યાય ધારણ કરી પૂર્ણ સંયમી भने सपिति थयो. (सू०१०)
R
॥१७४।।
શ્રી કલ્પ સૂત્ર: ૦૧