Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥ १९५॥
पितामहस्तीर्थकरेषु = तीर्थकराणां मध्ये प्रथमस्तीर्थकरोऽस्ति मम तातः = पिता चक्रवर्त्तिषु प्रथमोऽस्ति । अहं पुनर्वासुदेवेषु प्रथमो वासुदेवो भविष्यामि, पुनश्च = वासुदेवभवानन्तरं कालक्रमेण चाहम् अस्यामेवासर्पिण्याम् परविदेहे मूकायां नगर्यां पट्खण्डाधिपतिर्जगत्मियः = जगदानन्दकरः प्रियमित्रो नाम चक्रवर्त्ती भविष्यामि, पुनश्च कालक्रमेण अस्यां चतुर्विंशतिकायाम् = अस्मिन् चतुर्विंशतितीर्थकराणां समूहे चतुर्विंशतिसंख्यापूरकः = चतुर्विंशतितमः चरमः = अन्तिमस्तीर्थकरो भविष्यामि, इति इत्थं वदन्, भुजास्फालनपूर्वक =भुजयोः = बाहोर्यत् आस्फालनम्= आस्फोटनं. तत्पूर्वं यस्मिन् स तथाभूतस्तम्, उच्चनादं = महाशब्दं कुर्वन्, तथा पुनः पुनः वारं वारं नृत्यन्= नृत्यं कुर्वन् स मरीचिः नीचं गोत्रम् उपार्जयति बध्नाति । नात्र चित्रम्, यत् ऋषभप्रभोः पौत्रो मरतचक्रवर्त्तिनः पुत्रः स्वयं जिनधर्मनिष्ठोऽपि सन् मरीचिर्नीचं गोत्रं बद्धवान् । यतो हेयोपादेयविवेकविकलः = परित्याज्यस्वीकार्य
'अहा ! मेरे पितामह सब तीर्थकरों में प्रथम तीर्थंकर हैं, मेरे पिता सब चक्रवर्त्तियों में प्रथम चक्रवर्ती और मैं वासुदेवों में प्रथम वासुदेव होऊँगा ! इसके पश्चात् मैं पश्चिम महाविदेहकी मूका नगरी में छह खण्ड का नाथ, जगत् में आनन्द करनेवाला प्रियमित्र नामक चक्रवर्त्ती होऊँगा ! इतना ही नहीं, इसके पश्चात् मैं कालक्रम से इसी चौवीसी की पूर्ति करने वाला - चौबीसवीं संख्या को पूर्ण करने वाला - अन्तिम तीर्थंकर होऊँगा ।" इस प्रकार कहता हुआ और बाहें फटकारता हुआ तथा जोर-जोर से सिंहनाद करता हुआ मरीचि ने नीचगोत्र का उपार्जन किया। भगवान् ऋषभदेव का पौत्र, चक्रवर्त्ती भरत का पुत्र और स्त्रय जिनधर्म में निष्ठ होकर भी मरीचि ने नीचगोत्रकर्म का बन्ध कर लिया, इसमें विस्मय की को बात नहीं है। क्योंकि जो मनुष्य हेय और उपादेय के विवेक से विकल होता है, वह वास्तविक बातका
હું વાસુદેવામાં પ્રથમ વાસુદેવ બનીશ. આ પછી હું પશ્ચિમ મહાવિદેહની સૂકા નગરીમાં છ ખ'ડના નાથ, જગતમાં આનંદ કરવાવાળા પ્રિયમિત્ર નામના ચક્રવતી' થઇશ. આટલુ જ નહિ, પણ ત્યાર પછી હું કાલક્રમથી આ જ ચાવીસીની પૂર્ત્તિ કરવાવાળા એટલે ચાવીસમી સખ્યાને પૂર્ણ કરવાવાળા ચરમ તીર્થંકર થઇશ,
આ પ્રમાણે કહેતા, તથા ભુજાએ ફટકારતા, તથા જોર જોરથી સિ'નાદ કરતા એવા મરીચિએ નીચ ગાત્રનું ઉપાર્જન કર્યું. ભગવાન ઋષભદેવના પૌત્ર, ચક્રવતી ભરતનેા પુત્ર અને પોતે જૈન ધર્માંમાં નિષ્ઠા ધરાવનાર હોવા છતાં પણ મરીચિએ નીચાત્રકનેા બંધ બાંધી લીધે. એમાં આશ્ચયની કોઈ વાત નથી. કારણ કે જે
શ્રી કલ્પ સૂત્ર : ૦૧
賞
कल्प
मञ्जरी
महावीरस्य मरीचि -
नामकः
तृतीयो
भवः ।
॥ १९५॥