Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कल्प
मुत्रे
मुनिवरमुदारभावेन वन्दते नमस्यति, वन्दित्वा नमस्यित्वा, तर्दशनानन्दतुन्दिल आगमिष्यद्भद्राकुरकन्दलः स्वकं जन्मजीवितं सफलं मन्यमानः परमभक्तिभावोल्लसितमनसा तं पर्युपासीनस्तत्रादरसामन्ते समुपविष्टः ॥मू०६॥
टीका-'तए णं इत्यादि ।
ततः मुनिदर्शनानन्तरं खलु स उदारो नयसारो भून्यस्तमस्तकादिपञ्चाङ्गः-भुवि पृथिव्यां न्यस्तानि= स्थापितानि मस्तकादीनि मस्तक-जानुद्वय-करद्वयरूपाणि पञ्चाङ्गानि येन स तथा, नमितपश्चाङ्गः, ज्ञातवन्दनविधिप्रसङ्गः-ज्ञात विदितः वन्दनस्य विधेः प्रसङ्गः अवसरो येन स तथा-चन्दनविधिज्ञ इत्यर्थः, गुणगणधरंक्षान्त्यादिगुणराशिधारिणं तं मुनिवरम् उदारभावेन वन्दतेस्तौति नमस्यति नमस्करोति । ततः तदर्शनानन्दतुन्दिलः-तस्य मुनिराजस्य यद्दर्शनं विलोकनं तस्माद्य आनन्दाप्रमोदस्तेन तुन्दिल:=पुष्टः, आगमिष्यद्भद्राकु
मञ्जरी
॥१५६॥
भावी कल्याणशाली वह, मुनिदर्शन के आनन्द से पुष्ट हो गया। अपने जन्म और जीवन को सफल मानता हुआ, परम भक्ति भाव के कारण उल्लासयुक्त चित्त वाला वह मुनिराज की उपासना करता हुआ, न बहुत दूर न बहुत पास-उचित स्थान पर बैठ गया ॥९०६॥
टीका का अर्थ-'तए णं सो' इत्यादि । मुनिदर्शन के अनन्तर उस उदार और वन्दना की विधि के ज्ञाता नयसारने, मस्तक, दोनों घुटने और दोनों हाथ, इस प्रकार पाँचों अंगों को जमीन पर नमाकर, क्षमा आदि गुणों की राशि को धारण करने वाले उन मुनिवर को उदार भाव से वन्दन और नमस्कार किया । तब मुनिराज के दर्शन से उत्पन्न हुए प्रमोद के कारण वह फूल उठा। भावी भव में होने वाले परमकल्याण के अंकुर के कन्दवाला अर्थात् भावी कल्याण का भाजन वह नयसार, उत्कृष्ट भक्तिभावसे उल्लसित मनके
नयसारकथा
પુષ્ટ થઈ ગયા. પિતાના જન્મને અને જીવનને સફલ માન, પરમભકિતભાવને કારણે ઉલ્લાસયુકતચિત્તવાલે તે નયસાર, મુનિરાજની ઉપાસના કરતે, નહિં ઘણું દૂર કે નહિં ઘણું નજીક અર્થાત્ ઉચિત સ્થાન પર બેસી ગયો. (સૂ૦૬)
सानोम-'तए ण सो' त्या भुनिनाशिन थयां पछी, हार,नानी विधिना बनार नयसारे भरत, બે ઢીંચણ, બે હાથ, એમ પાચે અંગેને ભૂમિ ઉપર નમાડીને, ક્ષમા આદિ ગુણોની રાશિને ધારણ કરવાવાલા તે મુનિરાજને ઉદાર ભાવથી વંદન અને નમસ્કાર કર્યા. તે સમયે આગામી ભવમાં થનાર પરમકલ્યાણને ભાજન તે નયસાર, મુનિરાજના દર્શનેથી ઉત્પન્ન થયેલ પ્રમોદ વડે ફુલી ગયો. ભાવી ભવમાં થવાવાળા પરમકલ્યાણના અંકુરના
॥१५६||
શ્રી કલ્પ સૂત્ર: ૦૧