Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥८२॥
漢燙
真
कीटकावृन्दो - चिङ्गक्ष्मेति नामत्रयेणोच्यन्ते तेषां जीवानाम्, तथा अन्येषामपि तथाप्रकाराणां त्रीन्द्रियाणां विराधना भवतीति । तथा एवमेव मक्षिकादि-वृत्रिकान्तानां चतुरिन्द्रियजीवानाम् एभ्योऽन्येषाम् = अतिरिक्तानामपि तथाप्रकाराणां चतुरिन्द्रियजीवानां विराधना भवतीति । तथा एवमेव दर्दुरिकाणां = मण्डूकानां मूषिकाणां मत्स्यानां कच्छपानां च पञ्चेन्द्रियजीवानां, तथा अन्येषामपि तथामकाराणां पञ्चेन्द्रियजीवानां विराधना भवतीति । तेनार्थेन - तेन कारणेन - एकेन्द्रियादिपश्ञ्चेन्द्रियान्तविराधनारूपेण हेतुना एवमुच्यते - " कप्पइ निग्गंथाण वा निग्गंथीण वा एवंविहेण विहारेण विहरमाणाणं आषाढपूणिमाए वासावासं वसित्तए" इति ॥ मु० १७॥ वर्षा एकेन्द्रियादिजीवानां विराधनायाः संभवाद् निर्ग्रन्थानां निर्ग्रन्थीनां वा एकत्र स्थले निवासो
उत्तिंगक्ष्म इन तीन नामों से कहते हैं, तथा और भी इसी प्रकार के त्रीन्द्रिय जीवों की विराधना होती है । इसी प्रकार मक्खी से लेकर विच्छू तक के चतुरिन्द्रिय जीवों की तथा अन्यान्य चतुरिन्द्रिय जीवों की भी विराधना होती है।
इस प्रकार मेंढक, मूषिक, मत्स्य, कछुवा आदि जीवों की तथा इसी तरह के अन्यान्य पंचेन्द्रिय जीवों की भी विरावना होती है।
इस प्रकार एकेन्द्रिय से लगाकर पंचेन्द्रिय तक के जीवों की विराधना होने के कारण ऐसा कहा गया है कि साधुओं और साध्वियों को वर्षावास - चौमासा करना चाहिए |०१७||
वर्षाकाल में एकेन्द्रिय आदि जीवों की विराधना की संभावना होने से साधुओं और साध्वियों
વિગેરે. આવા પ્રકારના બીજા પણ ત્રીન્દ્રિય જીવા છે તેની વિરાધના થાય છે. એવી જ રીતે માખી, મચ્છર, ડાંસ, વીંછી વિગેરે ચેાન્દ્રિય જીવાની અને આ ઉપરાંત બીજા પણ ચાન્દ્રિય જીવાની વિરાધના થાય છે, એવી જ રીતે પંચેન્દ્રિય જીવે જેવા કે—દેડકાં, ઉંદર, મચ્છી, કાચખા, તથા અન્ય પાંચેન્દ્રિય જીવાની પણ વિરાધના થાય છે. એવી રીતે એકેન્દ્રિયથી લઈ પંચેન્દ્રિય સુધીના જીવાની વિરાધના થવાને કારણે એમ કહેવામાં આવ્યું છે કે સાધુ साध्वी वर्षावास-योमासु हो (सू०१७ )
વર્ષાકાલમાં એકેન્દ્રિય આદિ જીવાની વિરાધનાની સંભાવનાને લીધે સાધુ અને સાધ્વીઓને એક જ સ્થાન
શ્રી કલ્પ સૂત્ર : ૦૧
Comm Sna
कल्प
मञ्जरी
टीका
॥८२॥