Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥८॥
कल्पमञ्जरी टीका
भूमिसवर्णकान्तिमत्तया दुर्लक्ष्याणाम् , तथा-इतोऽन्येषामपि तथापकाराणाम् एकेन्द्रियाणां जीवानां विराधना भवतीति। वर्षाकालिकविहारेण यथा एकेन्द्रियजीवानां विराधनासम्भवस्तथैव द्वीन्द्रियादिजीवानामपि, अतस्तानाह- ‘एवं संखाणं संखणगाणं' इत्यादिना। एवम् अनेन प्रकारेण शङ्खानां शवति प्रसिद्धानां, शङ्खनकानां क्षुद्रशङ्वानां,जलौकानां 'जॉक' इति भाषापसिद्धानां,नीलगूनां लटइतिभाषा प्रसिद्धानाम्,गण्डोलकानां, शिशुनागानाम् , तथा अन्येषामपि तथामकाराणां द्वीन्द्रियजीवानां विराधना भवतीति। तथा-एवमेव प्राणमूक्ष्माणाम् अनुद्धरिकुन्थनां-ये चलन्त एव छद्मस्थैदृश्यन्ते न तु स्थिताः, तेषां त्रीन्द्रियजीवविशेषाणाम् । उक्तमेतद्विषये-'सेकि तं पाणसुहमे? पाणसुहमे पंचविहे पण्णत्ते, तं जहा-किण्हे नीले लोहिए हालि।
ये सब एकेन्द्रिय जीव हैं। इनकी तथा इनसे अतिरिक्त भी इन्हीं सरीखे अन्य एकेन्द्रिय जीवों की विराधना होती है।
वर्षाकाल में विहार करने से जैसे एकेन्द्रिय जीवों की विराधना होती है, उसी प्रकार द्वीन्द्रिय आदि जीवों की भी। अत एव-अब उन्हें कहते है
शंख, छोटे शंख, जॉक, लट, गिंडोला, केंचुवा तथा इसी प्रकार के अन्य द्वीन्द्रिय जीवों की विराधना होती है।
__माणसूक्ष्म एक प्रकार के कुंथुवा होते हैं, जिन्हें छद्मस्थ जीव चलते समय ही देख पाते हैं, जब वे ठहरे होते हैं तब दिखाई नहीं देते। यह त्रीन्द्रिय जीव हैं। इनके विषय में कहा भी है'से किं तं पाणसुहुमे' इत्यादि । “वे प्राणमूक्ष्म क्या कहलाते हैं?
माणसूक्ष्म पाँच प्रकार का कहा गया है-कृष्ण, नील, लाल, पीला और श्वेत । अनुदरी-नामक અને એવા પ્રકારના બીજા એકેન્દ્રિય જીવોની પણ વિરાધના થાય છે. જેવી રીતે એકેન્દ્રિય જીવોની વિરાધના થાય છે તેમ બેન્દ્રિય આદિ જીવની પણ વિરાધના થાય છે. તેઓના નામ આ પ્રમાણે છે–શંખ નાનામેટા, જલે, લટ, ગિડેલા, કંચવા તેમ આવા પ્રકારના અન્ય બેન્દ્રિય જીની પણ વિરાધના થાય છે. “પ્રાણસૂમ'—એક પ્રકારના કુંથવા હોય છે, જેને છદ્મસ્થા ચાલતી વખતે જ જોઈ શકે, જ્યારે તેઓ સ્થિર હોય ત્યારે જોવામાં नथी मारता से त्रीन्द्रिय छवाछे, मेना विषयमा धुप छ-" से कि त पाणसुहुमे" त्यात, "ते प्रार સૂકમ કેવા હોય છે ? પ્રાણુ સૂકમ પાંચ પ્રકારનાં કહ્યાં છે–કાળા, લીલા, લાલ, પીળા, સફેદ. અનુદ્ધરી નામના
વટ, લા
||८०॥
લા છે જેમને છમ વિષયમાં કહ્યું લીલા, લાલ,
શ્રી કલ્પ સૂત્ર: ૦૧