Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कल्प
मञ्जरी
॥११६॥
टीका
साधूनां तपः-प्रभृति यत्किमपि कर्तव्यं भवेत्, तद् गुरुमापृच्छयैव कर्तव्यमिति सूचयितुमाह
मूलम्-कप्पइ निम्गंथस्स वा निग्गंथीए वा आयरियं वा उवज्झायं वा जाव गणावच्छेयगं वा रयणाहियं वा आपुच्छित्ता तेसिं उग्गहं च उग्गिण्हित्ता बारसविहेसु तवोकम्मेसु णं अण्णयरं ओरालं कल्लाण सिवं धणं मंगल्लं सस्सिरीगं महानुभावं कसायपंकपक्खालग कम्ममलविसोहगं तवोकम्म उवसंपज्जित्ताणं विहरित्तए, असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहित्तए वा आहारित्तए वा, उच्चारं वा पासवणं वा परिहावित्तए, सज्झायं वा करित्तए, ठाणं वा ठावित्तए, धम्मजागरियं वा जागरित्तए, अन्नयरं वा तहप्पगारं किंवि कजजायं करित्तए ॥०३८॥
छाया-कल्पते निर्ग्रन्थस्य वा निर्ग्रन्थ्या वा आचार्य वा उपाध्याय, वा यावद् गणावच्छेदकं वा रत्नाधिकं वा आपृच्छय, तेषामवग्रहं चावगृह्य, द्वादशविधेषु तपः-कर्मसु खलु अन्यतममुदारं कल्याणं शिवं धन्यं मङ्गल्यं सश्रीकं महानुभावं कषायपङ्कप्रक्षालकं कर्ममलविशोधकं तपः-कर्म उपसम्पद्य खलु विहर्तुम् , अशनं वा करना नहीं कल्पता ।। मू०३७ ॥
साधुओं को तपस्या आदि जो भी क्रिया करनी हो, वह गुरु से पूछ कर ही करनी चाहिए, यह मूचित करने के लिए कहते हैं-'कप्पइ' इत्यादि ।
मूल का अर्थ-साधु और साध्वी को आचार्य, उपाध्याय यावत गणावच्छेदक, अथवा रत्नाधिकपर्यायज्येष्ठ से पूछकर और उनकी आज्ञा पाप्त करके बारह प्रकार के तपों में से किसी भी उदार (प्रधान), कल्याणमय, शिवस्वरूप, धन्य, मांगलिक, सश्रीक, महाप्रभावजनक, कपायरूपी कीचड़ को प्रक्षालन करने वाले, कर्ममल की विशुद्धि करनेवाले तप को अंगीकार करके विचरना कल्पता है, एवं अशन पान खाद्य એવા દોષયુક્ત ઉપાશ્રયમાં નિવાસ કરે સાધુઓને ક૯પ નથી. (સૂ૭૭)
સાધુઓને જે તપસ્યા આદિ ક્રિયા કરવી હોય, તે ગુરુને પૂછીને કરવી જોઈએ, એ સૂચિત કરવાને કહે છે "कप्पई" त्यादि
મૂલને અર્થ-સાધુ-સાધ્વીને આચાર્ય, ઉપાધ્યાય, યાવતુ ગણવચ્છેદક અથવા રત્નાધિક-પર્યાયષ્ઠને પૂછીને અને એમની આજ્ઞા મેળવીને બાર પ્રકારના તપિમાંથી કઈ પણ ઉદાર (પ્રધાન), કલ્યાણમય, શિવસ્વરૂપ, ધન્ય, માંગલિક, સશ્રીક, મહાપ્રભાવજનક, કષાયરૂપી કીચડનું પ્રક્ષાલન કરનાર, કર્મમળની વિશુદ્ધિ કરનાર તપને અંગીકાર કરીને વિચરવું કલ્પ છે; એ જ રીતે અશન, પાન, ખાદ્ય, સ્વાઘને લેવાં તથા તેમને પરિગ કરે
॥११६॥
શ્રી કલ્પ સૂત્ર: ૦૧