Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
मूत्रे ॥१२३||
कल्पमञ्जरी
समइ' इत्यादि । यो निग्रन्थ उपशमयति उत्पन्नम् अधिकरणमुपशान्तं करोति स आराधको भवति । यस्तु नो उपशमयति स नो आराधक इति ॥९०४२।।
सम्पति कल्पमुपसंहरन्नाह
मूलम् इच्चेइयं थेरकप्पं अहामुत्तं अहाकप्पं अहामग्गं अहातचं जहासम्मं कारण फासित्ता पालित्ता सोहित्ता तीरित्ता किट्टित्ता आराहिता आणाए अणुपालित्ता निग्गयो वा निग्गंथी वा अत्थेगइए तेणेव भवग्गहणेणे, अत्थेगइए दुच्चेणं भवग्गहणेणं, अत्थेगइए तच्चेणं भवग्गहणेणं सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ, सत्तटुभवग्गहणाई पुण नाइक्कमइ, सासओ सिद्धो हवइ ॥ सू०४३॥
छाया-इत्येतं स्थविरकल्पं यथासूत्रं यथाकल्पं यथामार्ग यथातत्वं यथासाम्यं कायेन स्पृष्ट्वा पालयित्वा शोधयित्वा तीरयित्वा कीर्तयित्वा आराध्य आज्ञया अनुपाल्य निग्रन्थो वा निग्रन्थी वा अस्त्येकस्तेनैव
टीका
करना और दूसरों से क्षमा कराना कल्पता है । मूत्रकार इसका कारण बतलाते हैं जो श्रमण उत्पन्न हुए कलह को शांत करता है, वह आराधक होता है और जो शांत नहीं करता है, वह आराधक नहीं होता है, अर्थात् पिराधक होता है ।मू०४२॥
अब कल्पका उपसंहार करते हुए मूत्रकार कहते हैं-'इच्चइयं' इत्यादि ।
मूल का अर्थ-इस स्थविर कल्प को सूत्र के अनुसार, कल्प के अनुसार, मार्ग के अनुसार, तत्व के अनुसार, समभावपूर्वक शरीर से स्पर्श करके, पालन करके, शोधन करके, पार करके, इसकी प्रशंसा करके, आराधना करके तथा जिन भगवान् के आदेश के अनुसार क्रमसे पालन करके साधु
કરાવવી કપે છે. સૂત્રકાર તેનું કારણ બતાવે છે જે શ્રમણ ઉત્પન્ન થએલા કલહને શાંત કરે છે, તે આરાધક થાય છે. અને જે શાંત નથી કરતા તે આરાધક થતો નથી અર્થાતુ વિરાધક થાય છે. (સૂ૦૪૨)
હવે કલ્પને ઉપસંહાર કરતાં સૂત્રકાર કહે છે –
મૂળને અર્થ—આ સ્થવિર કલ્પને, સૂત્રને અનુસાર, ક૯૫ને અનુસાર, માગને અનુસાર, તવને અનુસાર, સમભાવપૂર્વક શરીરને સ્પર્શ કરીને, પાલન કરીને, શેધન કરીને, પાર કરીને, એની પ્રશંસા કરીને આરાધના કરીને તથા જિન ભગવાનના આદેશને અનુસરી ક્રમે કરી પાલન કરી સાધુ અને સાધ્વી કેટલાક આ
॥१२३॥
શ્રી કલ્પ સૂત્ર: ૦૧