Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥९ ॥
छाया-अथ केनार्थेन भदन्त ! एवमुच्यते-कल्पते निग्रन्थानां वा निग्रन्थीनां वा वर्षावासानां सविंशतिरात्रे मासे व्यतिक्रान्ते पर्युषणां परिवस्तुम् ? यतः अतीतैरनन्तैरहद्भिर्भगवद्भिस्तीर्थकरैवर्षावासानां सर्विशतिरात्रे मासे व्यतिक्रान्ते पयुपणा पर्युषिता। एवम् ऋषभादिमहावीरपर्यवसानैस्तीर्थकरैरपि वर्षावासानां सविंशतिरात्रे मासे व्यतिक्रान्ते पर्युषणा पर्युषिता। एवं सर्वैर्गणधरैः सर्वैः प्रवर्तकः सर्वैगेणिभिः सर्वैर्गणधरैः सर्वैगणावच्छेदकैः, एवमस्माकं धर्माचार्यश्चतुर्विधसङ्घरपि वर्षावासानां सविंशतिरात्रे मासे व्यतिक्रान्ते पर्युषणा पर्युषिता । तेनार्थेन एवमुच्यते-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा सविंशतिरात्रे मासे व्यतिक्रान्ते पर्युषणां परिवस्तुम् ॥सू०२०॥
कल्पमञ्जरी टीका
__मूल का अर्थ-प्रश्न-हे भदन्त ! किस हेतु से कहा जाता है कि साधुओं और साध्वियों को चोमासा के वीस दीन सहित एक मास व्यतीत होने पर पर्युषण करना चाहिए?
उत्तर-हे शिष्य ! जिस हेतु से अतीत काल के अनन्त अरिहंत भगवन्त तीथंकरोंने, वीस दिन सहित एक मास व्यतीत होने पर पर्युषण किया था। इसी प्रकार वर्तमान चौवीसीमें ऋषभदेव से लेकर महावीर पर्यन्त के तीर्थकरों ने भी वीस दिन सहित एक मास व्यतीत होने पर पर्युषण किया था। इसी प्रकार सब गणधरों ने, सब आचार्योने, सब उपाध्यायोंने, सब स्थविरोंने, मव प्रवर्तकोंने, सब गणियोंने, सब गणावच्छेदकोंने, इसी प्रकार हमारे धर्माचार्योंने तथा चतुर्विध संघने भी वर्षावास के वीस दिन सहित एक मास व्यतीत होने पर पयुषण किया था, उस हेतुसे ऐसा कहा गया है कि साधुओं और साध्वियों को चोमासा
મૂલ અને ટીકાને અર્થ-શિષ્ય પૂછે છે કે હે ભદન્ત ! આપ ક્યા હેતુ બડે કહે છે કે ચોમાસાના બીસ દિવસ સહિત એક માસ વ્યતીત થયાં બાદ સાધુ-સાધ્વીઓએ “પયુષણ” કરવું ?
ગુરૂ ઉત્તર આપે છે કે હે શિષ્ય ! જે હેતુથી અતીત કાલમાં અનન્ત ભગવન્ત તીર્થકરોએ એક માસ વીસ દિવસ વ્યતીત થયાં પછી પયુંષણ કર્યા હતા, વર્તમાન ચૌવીસીમાં ઋષભદેવ ભગવાનથી માંડી મહાવીરદેવ સુધીના સર્વ તીર્થ કરના વારામાં વીસ દિવસ સહિત ચોમાસાનો એક માસ ગયા બાદ “પયુંષણું કરવામાં આવ્યા છે. આવા “પયુંષણે” સર્વગણધર દે, આચાર્યો, ઉપાધ્યાય, સ્થવિરે, પ્રવર્તકે, ગણી, ગણાવછેદકે અને ચતુર્વિધ સંઘેએ પણ આદર્યો છે. અને
॥९
॥
શ્રી કલ્પ સૂત્ર: ૦૧