Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कल्प
मूत्रे
मञ्जरी
॥८९|
टीका
भार क्षमापणं च कर्त्तव्यम् । तथा संवरो यथा वर्धेत तथा प्रयतितव्यमिति ॥मू०१९॥
'वर्षावासानां सविंशतिरात्रे मासे व्यतीते पर्युषणा कर्तव्या इति यदुक्तं तन्न स्वमनःकल्पितम् , अपि स्वनन्ततीर्थकरपरम्परया समायातमिति मूचयितुमाह
से केणटेणं भंते ! एवं बुच्चइ-कप्पइ निग्गंथाणं वा निग्गंथीण वा वासावासाणं सवीसइराए मासे विइक्कंते पज्जोसवणं पज्जोसवित्तए? जओ णं अईएहि अगतेहिं अरिहंतेहि भगवंतेहिं तित्थयरेहि वासावासाणं सवीसइराए मासे वीइकते पज्जोसवर्ण पज्जोसवियं । एवं उसभाइ-महावीरपज्जवसाणेहि तित्थयरेहि वि वासावासाणं सवीसइराए मासे वीइकते पजोसवियं । एवं सव्वेहि गणहरेहिं सव्वेहि आयरिएहि सव्वेहि उवज्झाएहि सम्वेहि थेरेहि सव्वेहि पवत्तएहिं सव्वेहि गणीहि सव्वेहि गणहरेहिं सव्वेहिं गणावच्छेयएहिं, एवं अम्हाणं धम्मायरिएहि, चउविहेहि संघहिं वि वासावासाणं सवीसइराए मासे वीइकंते पज्जोसवणं पज्जोसवियं । तेणटेणं एवं वुच्चइ-कप्पइ निग्गंथाणं वा निग्गंथीण वा सवीसइराए मासे वीइकंते पज्जोसवणं पज्जोसवित्तए ।मू०२०॥
विशुद्ध भाव से क्षमा याचना करना और क्षमाप्रदान करना। अभिप्राय यह है कि जिस प्रकार से संवर की वृद्धि हो, वैसा प्रयत्न करना चाहिए |मू०१९॥
चातुर्मास के एक महीना और वीस दिन बीतने पर पर्युषणा करनी चाहिए, यह जो कहा है सो यह कथन अपने मन की कल्पना नहीं है, किन्तु अनन्त तीर्थंकरों की परम्परा से चला आया है, यह सूचित करने के लिए कहते हैं-'से केणडेणं' इत्यादि ।
કલ્પ–સૂત્ર સાંભળે સંભળાવે, વિશુદ્ધ મનભાવથી ક્ષમા યાચના કરે અને વિશુદ્ધ મનભાવથીજ ક્ષમાપ્રદાન કરે તાત્પર્ય એ છે કે આ પર્યુષણ પર્વમાં જે જે ક્રિયાઓ અને આચરણેથી સંવરની વૃદ્ધિ થાય છે તે પ્રકારે પ્રયત્ન २ नये. (सू०१८)
ચોમાસી પ્રતિકમણુથી એક મહીનો અને વીસ દિવસ વીત્યા પછી પર્યુષણ કરવાં જોઈએ. આ કથન કેઈ સ્વયંની કલ્પનાનું નથી, પરંતુ અનન્ત તીર્થંકરની પરંપરાથી ચાલી આવે છે. એ સૂચિત કરવા કહે છે से केणट्टेण'त्यादि.
॥८९||
શ્રી કલ્પ સૂત્ર: ૦૧