Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे ॥१०४॥
PETLANELEANALCOM
गपाणगं वा १९, चिंचापाणगं वा २०, सुद्धवियडं वा २१, अण्णयरं वा तहप्पगारं पाणगजायं चिराधोयं अंबिलं तं परिणयं विद्धत्थं फासूयं एसणिज्ज सिया || सू० ३२ ||
छाया -कल्पते निर्ग्रन्थस्य वा निर्ग्रन्ध्या वा दशमभक्तिकस्य एकविंशतिं पानकानि अन्यतमानि वा तथाप्रकाराणि पानकानि प्रतिग्रहीतुम्, तद्यथा - उत्स्वेदिमं वा १, संसेक्रिमं वा २, तन्दुलोदकं वा ३, तिलोदकं वा ४, तुषोदकं वा ५, यवोदकं वा ६, आचामं वा ७, सौवीरं वा ८, आम्रपानकं वा ९, आम्रातकपानकं बा १०, कपित्थपानकं वा ११, मातुलिङ्गपानकं वा १२, मृद्वीकापानकं, वा १३, दाडिमपानकं वा, १४, खर्जूरपानकं वा १५, नारिकेलपानकं वा १६, करीरपानकं वा १७, कोलपानकं वा १८, आमलकपानकं वा १९, चिञ्चापानकं वा २०, शुद्धविकटं वा २१ । अन्यतरद् वा तथाप्रकारं पानकजातं चिराद्घौतम् अम्लं व्युत्क्रान्तं परिणतं विध्वस्तं प्राकम् एषणीयं स्यात् ||म्०३२ ||
टीका- 'कप्पड़ निग्गंथस्स वा' इत्यादि - दशमभक्तिकस्य निर्ग्रन्थस्य वा दशमभक्तिकाया निर्ग्रन्ध्या वा एकविंशतिसंख्यकानि पानकानि अन्यतमानि वा तथाप्रकाराणि पानकानि प्रतिग्रहीतुं कल्पते, तद्यथाउत्स्वेदिमं वेत्यादि । तत्र - उत्स्वेदिमं संसेक्रिमं तन्दुलोदकं तुषोदकं यवोदकम् आचामं सौवीरं शुद्धविक्रटं च अव्यवहितम्रत्रे व्याख्यातम् । तथा - आम्रपानकम् = आम्रफलमक्षालनजलम् । आम्रातकपानकम् - आम्रातकम् = 'आमड़ा' इति भाषाप्रसिद्धं फलं तद्धावनजलम् । एवं कपित्थपानकादिकमपि कपित्थादीनां धावनजलं बोध्यम् । तत्र
मूल और टीका का अर्थ--' कप्पड़ ' इत्यादि । चौला करने वाले साधु और साध्वी को इक्कीस प्रकार के पानी में से कोई भी पानी ग्रहण करना कल्पता है । वे इस प्रकार - ( १ ) उत्स्वेदिम, (२) संसेकिम, (३) तन्दुलोदक, (४) तिलोदक, (५) तुषोदक, (६) यवोदक, (७) आचाम, (८) सौवीर (९) शुद्धविकट, इनका अर्थ पूर्वसूत्रमें किया जा चुका है; तथा (१०) आम्रपानक- आम्रफलों के धोवन का जल, (११) आम्रातक
भूज रमने टीनो अर्थ' - 'कम्प' त्याहि.
ચૌલું કરનાર સાધુ-સાધ્વીને એકવીસ પ્રકારના પાણીમાંથી કોઈપણ પાણી લેવુ ક૨ે છે, તે આ પ્રમાણે— (१) उत्स्वेहिम, (२) ससेमि, (3) त हुबहुङ, (४) तिब्रोह, (4) तुषेोह, (६) यवोह, (७) आयाम, (८) सौवी२४, (E) शुद्ध बिउट से मानो अर्थ पूर्व सूत्रमां वामां आव्यो छे. ते उपरांत (१०) आश्रयान आश्रम - ऐरीना घोषणुनु ४, (११) साम्रात आभा नामनां श्णो घोष (१२) उवी-ठांनु घोष,
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
॥ १०४ ॥