Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
मूत्रे ॥११२॥
कल्पमञ्जरी
टीका
पूर्वसूत्रे साधभिर्वसतिः प्रतिलेखनीया प्रमार्जनीया चेत्यभिहितम् । सम्पति कीदग वसतिः साधूनां __ कल्पते, कीदृक्च नो कल्पते, इति दर्शयितुमाह
मूलम् कप्पइ निग्गंयाणं वा निग्गंथीणं वा अट्ठारसविह उवस्सयं तहप्पगारं अण्णं वा उवस्सयं वसित्तए, तं जहा-देवकुलं वा १, सह वा, २, पवं वा ३, आवसहं वा ४, रुक्खमूलं वा ५, आरामं वा ६, कंदरं वा ७, आगरं वा ८, गिरिगुहं वा ९, कम्मघरं वा १०, उज्जाणं वा ११, जाणसालं वा १२, कुवियसालं वा १३, जन्नमंडवं वा १४, सुन्नघरं वा १५, सुसाणं वा १६, लेणं वा १७, आवणं वा १८, अन्नं वा तहप्पगारं दगमट्टियबीयहरियतसपाणअसंसत्तं अहाकडं फासुयं एसणिज विवित्तं इत्थीपसुपंडगरहियं पसत्थं । जेणं आहाकम्मबहुले आसिय-संमजिओ-वलित्त-सोहिय-छायण-दमण-लिंपण-अणुलिंपण-जलणभंडचालण-समाउले सिया, जत्थ य अंतो बहिं च असंजमो वड्ढइ, नो से कप्पइ वसित्तए ॥ मू०३७॥
छाया--कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा अष्टादशविधमुपाश्रयं तथाप्रकारमन्यं वा उपाश्रय वस्तुम, तद्यथा-देवकुलं वा १, सभा वा २, प्रपां वा ३, आवसथं वा ४, वृक्षमूलं वा ५, आरामं वा ६, कन्दरां वा ७, आकरं वा ८, गिरिगुहां वा ९, कर्मगृहं वा १०, उद्यानं वा ११, यानशालां वा १२, कुप्यशालां
पूर्वमूत्र में साधुओं को वसति [स्थानक-उपाश्रय ] की प्रतिलेखना और प्रमार्जना करना चाहिए, ऐसा कहा है। अब साधुओं को कैसी वसति कल्पती है और कैसी नहीं ? सो कहते हैं-'कप्पइ' इत्यादि ।
मूल का अर्थ-साधुओं और साध्वियों को अठारह प्रकार के उपाश्रयों तथा इन्हीं जैसे अन्य उपाश्रयों में निवास करना कल्पता है। वे इस प्रकार हैं-१ देवगृह, २ सभा, ३ प्रपा, ४ आवसथ, ५ वृक्षमूल, ६ आराम, ७ कन्दरा, ८ आकर, ९ गिरिगुफा, १० कर्मगृह, ११ उद्यान, १२ पानशाला,
પૂર્વ સૂત્રમાં સાધુઓને માટે વસતિ (સ્થાનક-ઉપાશ્રય) ની પ્રતિલેખના અને પ્રમાર્જના કરવાનું કહ્યું છે. હવે साधुमानवी वसति पे छ भनेवीन. तेहेछ- 'कप्पइ'न्यादि
મૂળને અર્થ–સાધુ-સાધ્વીઓને અઢાર પ્રકારના ઉપાશ્રય તથા એના જેવા બીજા ઉપાશ્રયમાં નિવાસ ४२३॥ ४४थे छे. ते ५४२ २॥ प्रमाणे (१) हेक्Y (२) समा, (3) प्रथा, (४) मापसथ, (५) वृक्षभूस, (६) माराम, (७) ४२, (८) मा४२, (6) रिशु (१०) भy, (११) धान, (१२) पानीयशाणा, (१३) अध्याणा,
શ્રી કલ્પ સૂત્ર: ૦૧