Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
मुत्रे
॥ १०६ ॥
PREPACKAGRACE
पूर्वोक्तं प्रामुकमेषणीयमशनादिकं साधूनां कियत्कालानन्तरमकल्पनीयं भवतीति दर्शयितुमाह
मूलम् - नो कप्पर निम्गंथाणं वा निग्गंथीणं वा पढमाए पोरिसीए पडिग्गहियं चउत्थीए पोरिसीए परिभुंजित्तए, तं जहा - असणं वा पाणं वा खाइमं वा साइमं वा ओसह वा भेसज्ज वा विलेवणं वा अन्नयरं वा तहप्पगारं भोयणजायं वा पाणगजायं वा ओसहजायं वा भेसज्जजायं वा विलेवणजायं वा ॥ ०३३ || छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रथमायां पौरुष्यां प्रतिगृहीतं चतुर्थ्यां पौरुष्यां परिभोक्तुम् ; तद्यथा - अशनं वा पानं वा खादिमं वा स्वादिमं वा औषधं वा भैषज्यं वा विलेपनं वा अन्यतरद् वा तथाप्रकारं भोजनजातं वा औषधजातं वा भैषज्यजातं वा विलेपनजातं वा ॥ ०३३ ||
टीका — 'नो कप्पर' इत्यादि - व्याख्या स्पष्टा । अगेंद बोध्यम्- साधुभिः प्रासुकमेषणीयं च यदशनादिकं
तपस्या में भी यह सब पानक ( धोवन) ग्रहण किये जा सकते हैं, ऐसा समझ लेना चाहिए | | ०३२|| पूर्वोक्त प्रामुक (अचित्त) और एषणीय अशन पान आदि कितने काल के पश्चात् अकल्पनीय हो जाते हैं, यह बतलाते हैं— 'नो कप्पर, इत्यादि ।
मूल का अर्थ-साधुओं और साध्वियों को प्रथम प्रहर में ग्रहण किये हुए का चौथे प्रहर में उपभोग करना नहीं कल्पता । वे इस प्रकार हैं-अशन, पान, खाद्य, स्वाद्य, औषध, भैषज्य, विलेपन, तथा अन्य कोई भोजन, पान, औषध, भैषज्य अथवा विलेपन करने के द्रव्यों का समूह ॥ मू० ३३ ॥
टीका का अर्थ-व्याख्या स्पष्ट है । यहाँ इतना समझना चाहिए कि साधुओं ने जो प्रामुक और
ઉપરની છ માસ સુધીની તપસ્યામાં પણ એ બધાં પાનક લઈ શકાય છે એમ સમજવુ', (સ્૦૩૨)
પૂર્વોક્ત પ્રાસુક (અચિત્ત) અને એષણીય અશન પાન આદિ કેટલા કાળ પછી અણુકપતાં થઈ જાય છે ते तावे छे तो कप्प हत्याहि
મૂળના અર્થ-સાધુ-સાધ્વીઓને પહેલા પહોરમાં ગ્રહણ કરેલુ. ચેાથા પહેારમાં ઉપભોગ કરવું કલ્પતુ नथी, ते या प्रमाणे- अशन पान, आद्य, स्वाद्य, लैवल्य, विशेचन तथा जील' अर्थ लोकन, पान, औषध, ભૈષજ્ય અથવા વિલેપન કરવાનાં દ્રવ્યેા (સ્૦૩૩)
ટીકાના અથ-વ્યાખ્યા સ્પષ્ટ છે. અહી' એટલુ' સમજવાનું કે સાધુએ જે પ્રાસુક અને એષણીય અશન
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी टीका
॥१०६ ॥