Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
कल्पमञ्जरी
सूत्रे
ही
टीका
||८१||
सुकिल्ले । अस्थि कुंथ अणुद्धरी नाम, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं वा निग्गंधीणं नो चक्खुफासं हव्वमागच्छइ, जा अद्विया चलमाणा छउमस्थाण निम्गंथाणं वा निग्गंथीणं वा चक्खुफास हव्यमागच्छइ, जाव छउमत्थेगं निगंण निग्गंथीए वा अभिक्रवणं अभिक्खणं जाणियव्वा पासियव्या पडिलेहियव्या भवइ । सेतं पाणमुहमे॥
छाया-अथ किं तत् प्राणमूक्ष्मम् ? प्राणसूक्ष्मं पञ्चविधं पज्ञप्तम्, तद्यथा-कृष्णं नीलं लोहितं , शुक्लम् । अस्ति कुन्थुरनुद्धरिर्नाम, या स्थिता अचलन्ती छद्मस्थानां निर्ग्रन्थानां वा निर्ग्रन्थीनां वा नो चक्षुःस्पर्श हव्यमागच्छति, या अस्थिता चलन्ती निर्ग्रन्थानां निग्रन्थीनां वा चक्षुःस्पर्श हव्यमागच्छति, यावत् छद्मस्थेन निम्र थेन निग्रन्थ्या वा अभीक्ष्णम् अभीक्ष्णा ज्ञातव्या द्रष्टव्या प्रतिलेखितव्या भवति । तदेतत् प्राणमूक्ष्मम् ॥ इति । तथा-कुन्थूनाम् अनुद्धरिकुन्थुभिन्नकून्थनाम्, पिपीलिकानां कीटिकानां, बहुपदानाम् इन्द्रगोपादीनाम्, जलपुतराणांजलस्थितमूक्ष्मकमीणाम्, अण्डमूक्ष्माणाम्=पिपीलिकाद्यण्डानाम्, उत्तिङ्गमूक्ष्माणाम्धनीभूता कीटिकादयः मूक्ष्माः माणिनः पृथिव्यादिवत् प्रतिभासमाना जीवत्वेन दुर्लक्ष्या भवन्ति, ते कीटिकानगर-मूक्ष्म
कुंथु है। वह चल न रहा हो तो साधुओं और साध्वियों को दिखलाई नहीं पड़ता, और यदि चल रहा हो तो साधुओं और साध्वियों को दिखलाई देता है। यावत् अल्पज्ञ साधुओं और साध्वियों को वार-चार (सावधानी के साथ) जानना-देखना चाहिए और प्रतिलेखन करना चाहिए। ये प्राणमूक्ष्म है।"
इस अनुद्धरी कुन्थु के अतिरिक्त दूसरे प्रकार के कुन्थु, पिपीलिका (चींटी), बहुत पैरों वाले इन्द्रगोप आदि, जलपुतर-जलमें रहे हुए सूक्ष्म कीडे, तथा अण्डसूक्ष्म-पिपीलिका आदि के अंडे, तथा उत्तिंगमूक्ष्म अर्थात् बहुत से इकटे हुए कीड़ी आदि मूक्ष्मप्राणी, जो भूमि जैसे जान पड़ते हैं और जो जीव के रूप में बड़ी कठिनाई से दिखलाई देते हैं और जिन्हें कीडीनगरा, सूक्ष्मकीटिकावृन्द तथा
SHYANE
॥८
॥
કંથવા છે તે ફક્ત ચાલતી વખતે જ સાધુ-સાધ્વીઓને નજરે આવે છે પણ સ્થિર રહેલ નજરે નથી આવતાં. યાવતુ અલ્પજ્ઞ સાધુ સાદ્ધિઓએ વાર-વાર સાવધાનીની સાથે જાણવું અને દેખવું જોઈએ, અને પ્રતિલેખન કરવું જોઈએ. એ પ્રાણુસૂક્ષ્મ છે.
આ અનુદ્ધની કંથવા ઉપરાંત અન્ય પ્રકારના કંથવા, કીડીઓ, ઘણા પગવાળા ઈન્દ્રગેપ આદિ; જલપુરપાણીમાં રહેવાવાળા સૂમ કીડા; તથા અંડસૂક્ષમ–તદ્દન નાના કીડા, કીડા વિગેરેના ઈંડા. ઉસિંગસૂફમ-કીડિયા
આ
શ્રી કલ્પ સૂત્ર: ૦૧