Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥६३॥
छाया — कल्पते निर्ग्रन्थानां ग्रामे वा नगरे वा खेटे वा कर्वटे वा मडम्बे वा पट्टणे वा आकरे वा द्रोणखेवा निगमे वा राजधान्यां वा आश्रमे वा सन्निवेशे वा संवाहे वा घोषे वा अंशिकायां वा पुटभेदने वासपरिक्षेपे अा हेमन्तग्रीष्मयोरेकं मासं वस्तुम् । कल्पते निर्ग्रन्यानां ग्रामे वा यावत् सपरिक्षेपे सवाद्ये हेमन्तग्रीष्यो मासौ वस्तुम् । कल्पते तत्र अन्तरेकं मासं बहिरेकं मासं वस्तुम् । कल्पते अन्तर्वसताम् अन्तः, वहिर्वसतां बहिर्भिक्षाचर्या अटितुम् ॥ ० १० ॥
नौवा मासनिवास कल्प कहते हैं— 'कप्पड़ इत्यादि ।
मूल का अर्थ-निर्ग्रन्थों को कोटसहित और बाहर वस्ती से रहित ग्राम में, नगर में, खेड़े में, कर्बट में, मडंब में, पट्टन में, आकर में, द्रोणमुख में, निगम में, राजधानी में, आश्रम में, सन्निवेश में, संवाह में, घोष में, अंशिका में, पुटभेदन में, हेमन्त तथा ग्रीष्म ऋतु में, एक मास तक रहना कल्पता I निर्ग्रन्थों को परिक्षेप (कोट सहित ) और बाहर वस्तीवाले पूर्वोक्त स्थानों में, दो मास तक रहना कल्पता है । इन स्थानों में एक महीना भीतर और एक महीना कोट के बाहर रहना कल्पता है। कोट के भीतर रहने वालों को भीतर और बाहर रहने वालों को बाहर भिक्षाचर्या के लिए अटन करना चाहिए |०१० ॥
नवभा भासनिवास उदयने हे छे' कप्पइ' इत्यादि.
મૂલના અ—નિગ્રન્થાએ, ગઢવાલ અને માહુરની વસ્તીવગરના ગામમાં નગરમાં, ખેટ, કરેંટ મ ંત્ર પટ્ટણુ २५४२, द्रोणुमुख, निगम, रामधानी, आश्रम, सन्निवेश, संवाह, घोष, अशिश, युडलेवन विगेरेमा, हेमन्त तथा ગ્રીષ્મ ઋતુમાં, એક માસ સુધી રહેવું ક૨ે છે.
સાધુઓને કેટ સહિત અને મહાર વસતિવાલા પૂર્વોક્ત સ્થાનેમાં બે માસ સુધી રહેવુ ક૨ે છે. આવા સ્થાનામાં એક મહીના ગામની અંદર અને એક મહીના ગામની બહાર રહેવાનું સાધુને કહ્યું છે. કોટની અંદર રહેવાવાલા નિગ્રન્થા કોટની અંદર જ ભિક્ષાચરી કરે અને બહાર રહેવાવાલા બહાર જ ભિક્ષાચરી કરે. (સૂ૦૧૦)
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
टीका
118311