Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
कल्प
श्रीकल्प
सूत्र ॥७२॥
मञ्जरी
मूलम्-नो कप्पइ निग्गंथाणं वा निग्गंथीण वा असणं वा पाणं वा खाइमं वा साइमं वा ओसहं वा भेसजं वा अन्नं वा तहप्पगारं आहारणिजं वा उवलेवणिज वा रतिं पडिगाहित्तए ।। मू० १५ ॥
छाया-नो कल्पते निग्रन्थानां वा निग्रन्थीनां वा अशनं वा पानं वा खाद्य वा स्वाद्यं वा औषधं वा भैषज्यं वा अन्य वा तथाप्रकारम् आहरणीयं वा उपलेपनीयं वा रात्रौ प्रतिग्रहीतुम् ॥ सू०१५॥
टीका-'नो कप्पइ' इत्यादि। निग्रन्थानां वा निर्ग्रन्थीनां वा अशनादिचतुर्विधमाहारम् औषधं भैषज्यं वा, तथा अन्यत्-पूर्वोक्तेभ्यो वस्तुभ्यो भिन्नं तथाप्रकारम्-तत्सदृशम् आहारणीयम् उपलेपनीयं वा वस्तु रात्रौ प्रतिग्रहीतुं न कल्पते इति ॥ सू. १५॥
यत्र क्वाऽपि बहुजनार्थ पाको निष्पन्नः, तत्र तदुद्देशेन साधुभिः साध्वीभिश्च न गन्तव्यमिति दशयितुमाह
टीका
मूल का अर्थ-साधुओं और साध्वियों को रात्रि में अशन, पान, खाद्य, स्वाद्य, औषध, भैषज्य, तथा इसी प्रकार के अन्य खाद्य या लेपन करने योग्य पदार्थ ग्रहण करना नहीं कल्पता ॥सू०१५॥
टीका का अर्थ-साधुओं और साध्वियों को अशन आदि चार प्रकार का आहार, औषध, भैषज्य, तथा इनके अतिरिक्त इसी प्रकार की अन्य खाने अथवा लेपन करने योग्य वस्तु रात्रि में ग्रहण करना नहीं कल्पता ॥०१५॥
जहाँ कहीं बहुत लोगों के लिए भोजन बना हो, वहाँ भोजन लेने के उद्देश्य से साधुओं और साध्वियों को नहीं जाना चाहिए, यह दिखलाने के लिए कहते हैं-'नो कप्पइ' इत्यादि ।
भूबनेमथ-साधु-साध्वामा रात्रीना सभये, अशन, पान, माध, स्वाध पहा, मौषध, मेष-हा તથા લેપ’ વિગેરે ચીજે ગ્રહણ કરવી નહિ (સૂ૦૧૫)
ટીકાનો અર્થ-સાધુ-સાધ્વીને અશનાદિ ચાર પ્રકારને આહાર અને ઔષધ ભેષજ વિગેરે તથા એવી બીજી ચીજો, તેમ જ “લેપ' કરવા યોગ્ય વસ્તુઓ ગ્રહણ કરવાનું કપે નહિ ( સૂ૦૧૫)
જે સ્થળે સમૂહભેજન થતું હોય ત્યાં પણ ભેજન લેવાના ઈરાદાથી સાધુ-સાધ્વીઓએ જવું નહિ તે छ–'नो कप्पइ त्याह.
॥७२॥
Sad
શ્રી કલ્પ સૂત્ર: ૦૧