Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
जो
श्रीकल्प
मूत्रे ॥७४||
कल्पमञ्जरी
टीका
सम्पति दशमं पर्युषणाकल्पमाह--
मूलम्-कप्पइ निग्गंथाणं वा निग्गंथीणं वा एवंविहेणं विहारेणं विहरमाणाणं आसाढपुणिमाए वासावासं वसित्तए । से केणटेणं भंते ! एवं वुच्चइ-कप्पइ निग्गंथाणं वा निग्गथीणं वा एवंविहेण विहारण विहरमाणाणं वासावासं वसित्तए ? जण्णं वासावासे एवंविहेणं विहारेणं विहरमाणाणं निग्गंथाणं वा निग्गंथीणं वा बहूणं रुक्खाणं गुम्माणं गुच्छाणं लयाणं वल्लीणं तणाणं वलयाणं हरियाणं अंकुराणं ओसहीणं जलरुहाणं कुहणाणं सिणेहसुहुमाण पुष्फसुहुमाणं पणगसुहुमाणं बीयमुहुमाणं हरियमुहुमाणं अन्नेसि पि तहप्पगाराणं एगिदियाणं विराहणा हवइ । एवं संखाणं संखणगाण जलोयाणं णीलंगणं गंडोलयाणं सिसुणागाणं अन्नेसिपि तहप्पगाराण वेइंदियाणं विराहणा। एवं पाणमूहुमाणं कुंथूण पिवीलियाणं कोडियाणं बहुप्पयाणं जलपुयराणं अंडमुहमाणं उतिंगमुहमाण अन्नेसिपि तहप्पगाराणं तेइंदियाणं विराहणा। एवं मक्खियाण दंसमसगाणं सलभपयंगाणं भमराणं भिंगोलियाणं कसारियाणं विच्छियाणं अन्नेसिपि तहप्पगाराणं चउरिदियाणं विराहणा। एवं ददरियाणं मूसियाणं मच्छाणं कच्छवाणं अन्नेसिपि तहप्पगाराणं पचिंदियाण विराहणा हवइ । तेणद्वेणं एवं वुच्चइ-कप्पइ निग्गंथाणं वा निग्गंथीणं वा एवंविहेणं विहारेणं विहरमाणाणं आसाढपुण्णिमाए वासावास वसित्तए । मू० १७ ॥
छाया-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा एवंविधेन विहारेण विहरताम् आषाढपूर्णिमायां वर्षावास वस्तुम् । तत्केनार्थेन भदन्त ! एवमुच्यते-कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा एवंविधेन विहारेण
दसवा कल्प पयुषणा है। उसे कहते है—'कप्पइ निग्गंथाणं' इत्यादि ।
मूल का अर्थ-मासकल्प विहार से विचरते हुए साधुओं और साध्वियों को आषाढ़ मास पूर्णिमा को चातुर्मास के लिए वसना कल्पता है।।
प्रश्न-भदन्त ! किस हेतु से ऐसा कहा गया है कि साधुओं को और साध्वियों को जो मास
॥७४||
वेशभ। पयुषा ४६५ हे छ- 'कप्पइ निग्गंथाणं याहि.
મૂલને અર્થ—જે સાધુ-સાધ્વી “માસકલ્પ' ના આચારપ્રમાણે વિચરતાં હોય તે સાધુ-સાધ્વીને આષાઢ માસની પૂર્ણિમાથી “ચાતુર્માસ ' કરવાનું ક૯પે છે.
અહિં એ પ્રશ્ન ઉપસ્થિત થાય છે કે શા માટે “માસક૫' પ્રમાણે ચાલતાં સાધુ-સાધ્વીને “ચાતુર્માસ'
શ્રી કલ્પ સૂત્ર: ૦૧