Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्प
सूत्रे
सार्थवाहाः सार्थान् नयन्तस्तिष्ठन्ति स सन्निवेशस्तस्मिन् वा, संवाहे-यत्र कृषका निवसन्ति स संवाहः, यद्वा ग्रामान्तरादागत्य जना धान्यादिरक्षार्थ यत्र पर्वतगुहादौ निवसन्ति स पर्वतगुहादिप्रदेशः संवाहस्तस्मिन् वा, घोषेगोपा यत्र गाचारयन्तो निवसन्ति स घोषस्तस्मिन् वा. अंशिकायाम्-अंश एव अंशिका ग्रामार्दादिस्वरूपा, तदुक्तम्-'अंसियाओ गामद्धमाइओ' छाया-अंशिका ग्रामाख्दयः-इति, आदिपदेन त्रिभागश्चतुर्भागश्च गृह्यते, तस्याम्-ग्रामाई-ग्रामत्रिभाग-ग्रामचतुर्भागस्थाने वा, अंसियंसि' इत्यत्र आपत्वात् पुंस्त्वम् । पुटभेदने-यत्र ग्रामान्तरादागत्य वणिजो वस्तूनि विक्रीणन्ति तत् पुटभेदनं तस्मिन् वा; कीदृशेऽस्मिन् ? इत्याहसपरिक्षेपे-परिक्षेपः परिधिः-प्राकारादिः, तेन सहितस्तस्मिन्, पुनः कीदृशे ? अबाहये धाकाराबहिर्वसतिरहिते हेमन्तग्रीष्मयोरेकं मासम् एकमासावधि वस्तुं निवासं कर्तुं कल्पते इति । अयंभावः-सप्राकारेषु प्राकाराद्
कल्पमञ्जरी
॥६५॥
टीका
जहाँ सार्थवाह साथ ले जाते हुए ठहरते हैं वह सन्निवेश, जहाँ किसान निवास करते हैं वह अथवा दूसरे गाँव से आकर लोग धान्य आदि की रखवाली के लिए जहाँ पर्वत की गुफा आदि में रहते हों वह संवाह, जहाँ गायें चराते हुए गुवाल रहते हैं वह घोष, ग्राम का आधा, तिहाई या चौथाई आदि अंश अंशिका, जहाँ दूसरे गाँवों से आकर व्यापारी वस्तुएँ खरीदते हैं वह पुटभेदन । ये सब स्थान अगर माकार (कोट) सहित हों और कोट के बाहर वस्ती न हो तो हेमन्त और ग्रीष्म ऋतु में साधु वहाँ एक मास तक निवास कर सकते हैं । अभिप्राय यह है कि ग्राम आदि पूर्वोक्त स्थान कोट से घिरे हों, किन्तु कोट
॥६५॥
હોય તે જગ્યાને “સંનિવેશ' કહે છે. જે સ્થાને ઘણા વિશેષ પ્રમાણમાં ખેડુત લેકે રહેતાં હોય તે સ્થાન “સંબાહ” કહેવાય છે. અથવા બીજા ગામેથી આવીને લેગે ધાન્ય આદિની રખવાલી માટે રહે તે સ્થાન ને “સંબાહ' કહે છે. જ્યાં ગાયોના ધણી ગોવાલો ગાયો ચરાવતા રહેતા હોય તેને “ઘોષ' કહે છે. ગામને અરધે ભાગ ત્રીજો ભાગ કે ચાળે ભાગ હોય તેને “આંશિકા ' કહે છે. જ્યાં બીજા ગામેથી આવીને વ્યાપારી લેગ ચીજો ખરીદે છે તે સ્થાનને “પુટભેદન' કહે છે.
ઉપર વર્ણવેલ બધા સ્થલો પ્રાકાર (કેટ) સહિત હોય અને બહાર વસતી નહિ હોય, સાધુ હેમન્ત
શ્રી કલ્પ સૂત્ર:૦૧