Page #1
--------------------------------------------------------------------------
________________ WANA AAN / / नमोत्थु णं समणस्स भगवओ महावीरस्स । / / / सिद्धान्तमहोदधि श्रीमद्विजयप्रेमसूरीश्वरगुरुभ्यो नमः । / विषमपदटीप्पणसमलङ्कृतम श्री महानिशीथ सूत्रम् सम्पादकः पू. पं. श्री पद्मसेनविजयजी म. सा. संशोधकः टीप्पणकारश्च पू. पं. श्री कुलचन्द्रविजयजी म. सा. प्रकाशक श्री जैन संघ, पिन्डवाडा (राजस्थान) शेठ कल्याणजी सौभागचन्द जैन पेढी - 307 022 VOYANVOYd Vao Vbooo YOOOV Voodootoooooooove ENENENENINENE VGooooo ENENENINENT
Page #2
--------------------------------------------------------------------------
________________ / / नमोत्थु णं समणस्स भगवओ महावीरस्स । / / / सिद्धान्तमहोदधि श्रीमद्विजयप्रेमसूरीश्वरगुरुभ्यो नमः । / विषमपदटीप्पणसमलङ्कृतम श्री महानिशीथ सूत्रम् सम्पादकः पू.पं. श्री पासेनविजयजी म. सा. संशोधकः टीप्पणकारश्च पू.पं. श्री कुलचन्द्रविजयजी म. सा. प्रकाशक श्री जैन संघ, पिन्डवाडा (राजस्थान) शेठ कल्याणजी सौभागचन्द जैन पेढी - 307 022
Page #3
--------------------------------------------------------------------------
________________ पुनः प्रकाशन : वि. सं. 2053 प्राप्तिस्थान श्री जैन संघ, पिंडवाडा (राज.) शेठ कल्याणजी सौभागचन्दजी जैन पेढी पिंडवाडा - 307022 - दिव्यदर्शन ट्रस्ट C/o. कुमारपाळ वि. शाह 36, कलिकुंड सोसायटी धोळका 387810 भरतकुमार चतुरदास शाह 868, काळुशीनी पोळ, अहमदाबाद- 380001. मुद्रक दुंदुभी प्रिन्टर्स फोन : 079 - 658 4186
Page #4
--------------------------------------------------------------------------
________________ che श्री शंखेश्वर पार्श्वनाथाय नमः । | श्री प्रेम-भुवनभानु-धर्मघोष गुरुभ्यो नमः । छे में नमः । (आमुख सिद्ध थतां अनामी जीवना उपकारथी अनादिनिगोदमांथी बहार नीकळेलो भव्य जीव अचरमावर्तकाळना अनंता पुद्गलपरावर्तो भटकवामां पूरा करे छे. सहजमळना कारणे कर्मोनो वळगाड जीव पासे जातजातनां नाटको करावे छे. ए अरसामां जीवने सतावतो सौथी मोटो दोष होय छे मोह. आ मोहने आधीन थयेलो जीव "हुं अने "मारुंनी अंधारी कोटडीमां अथडाय छे. अने राग-द्वेष नामना जल्लादो द्वारा वारंवार कपाय छे. ते वखते सौथी वधु सतावे छे देहाध्यास - शरीरनी ममता. शरीरनी ममताना परिणामे दरेक भवनो आरंभ करे छे आहारथी. आ सतत आहारनी प्रवृत्ति जाणे के एनी प्रकृति बनी जाय छे, अने ओळखाय छे आहारसंज्ञा तरीके. एनी साथेसाथे भय वगेरे संज्ञाओ पण जोर पकडती जाय छे. बीजी बाजु अज्ञान अने अभिनिवेशना कारणे मिथ्या दर्शन-मिथ्या ज्ञान अने मिथ्या आचरण संसारमार्गने लीलोछम राखे छे. मिथ्यात्व, अविरति, प्रमाद, कषाय अने योग, कर्माश्रवना आ आत्यंतर कारणो पांच अनाचाररूपे प्रगट थतां रहे छे. आम ने आम अचरमावर्तकाळ पूरो करतो जीव चरमावर्तमां आवीने तथा भव्यत्त्वरूप स्वभाव, सारी भवितव्यता, काळकृत सहजमलहासनी प्रक्रिया अनुकूळ थयेलां कर्मो, जागृत थयेलो शुभ पुरुषार्थ अने अरिहंतना अनुग्रहथी अपुनबंधक आदि अवस्थामां औचित्य व्यवहार वगेरे शुभाचरणो आदरे छे. अर्धपुद्गल परावर्तथी पण कंईक ओछो काळ बाकी रहे ते पछी ज जीव सम्यग्दर्शन, सम्यज्ञान अने सम्यक्यारित्र पामी शके छे. मोहनीय कर्मना क्षयोपशमयुक्त ज्ञानावरणीय कर्मना क्षयोपशमना कारणे जिनागमने सारी रीते पामी शके छे, समजी शके छे, स्वीकारी शके छे. आ जिनागमो पण ते-ते जीवनी योग्यताने अनुसारे त्रण विभागमां विभाजित थई शके : (1) चतुर्विध संघनी दरेक व्यक्ति जे भणी न शके, जेम के, नवकार वगेरे (2) योगो द्वाही साधु के साध्वी ज जेना अभ्यासना अधिकारी बने, जेमके आचारांग वगेरे (3) योगोवाही सुसाधुओमां पण अमुक शास्त्रदर्शित प्रियधर्म, दढधर्म वगेरे विशिष्ट योग्यताधारक ज जे सूत्रोनो अभ्यास करी पारगामी बनी शके, जेम के बृहत्कल्पभाष्य, व्यवहारसूत्र, निशीथचूर्णि वगेरे. महानिशीथसूत्र पण त्रीजा महानिशीथ सूत्रम
Page #5
--------------------------------------------------------------------------
________________ भागमां आवे छे. इलायचीकुमार दोरडा पर चालतो हतो. दोरडानी बेमांथी एक पण बाजु जो वधु झूकी जाय तो पडवानुं अने मरवानुं थाय. हाथमां बांबु राखेलो, तेथी समतुला जाळवी शक्या. बस आ ज रीते उत्सर्ग-अपवाद अंगे, निश्चय-व्यवहार अंगे समजवानुं छे. एक पण बाजु जो वधु पडतो झोक आव्यो तो समजी लेवुं के आत्मानुं गुणस्थानकमांथी पतन निश्चित छे. अपरिणत जीवो मात्र उत्सर्ग पर भार Ape che, ane pote सेवेला उत्सर्गमार्गना अभिमानमां सकारण अपवाद सेवनारनी निंदा करी चारित्रधर्मथी पोते मृत थाय che, to अतिपरिणत जीवो आवशक्यपदे सेवेला अपवादने प्रमाद परवश बनी कायमी बनावी देता होय छे. धोरीमार्गमां क्यांक रस्तो तूटी गयो होय, खाडा पडी गया होय, तो डाइवर्झननी जरूर पडे, पण डाइवर्झन खाडा वगेरे पूरा थाय एटले तरत धोरीमार्गने मळी जाय छे. मात्र उत्सर्गने पकडनारा अपरिणतो धोरीमार्गनो एकवार पकडेलो रस्तो छोडवा तैयार थतां नथी, पछी भलेने रस्तो तूटी जवाना कारणे-खाडाओनां कारणे पग भांगी जाय, हाडकां खोखरां थई जाय, अने पछी ए खाडामांथी बहार आववानी शक्यता ज न रहे. एम अत्यंत आवश्यक अवसरे पण मात्र उत्सर्गने पकडी राखवामां आत्मविराधना-शासनहीलनाना मोटा दोषो ऊभा थई जाय अने परिणामे दुर्गति ऊभी थाय. अपवादमार्गीओ एकवार डाइवर्झनना नामे मूळमार्गथी फंटाई गया पछी ए दिशामां ज चालीने भूला पडे छे, दिशा चूकी जाय छे. एम अतिपरिणत जीवो अपवादना नामे डाइवर्झन लीधा पछी मात्र अपवादना मार्गे ज चालता रही आत्मशुद्धि-संयमसाधनाना मार्गथी विमुख बनी संसार तरफ लई जनारी दिशा तरफ वही जाय छे. जेओ परिणत छे, तेओ इलायचीकुमार जेवा छे. उत्सर्ग-अपवादना बेमांथी एक पण तरफ झूकवाना प्रसंगमां जिनागमरूपी बांबुने बराबर उपयोगमां लई समतुला जाळवी राखे छे. अने साधनाना मार्ग सलामत विचरी मुकामे पहोंचे छे. ए डाइवर्झननो उपयोग पण ईजा पाम्या वगर शीध्र मूळमार्गने पकडी आगळ वधवा mATe ja kare che. je आवा परिणत जीवो छे, ते ज उत्सर्गस्थानो, अपवादस्थानो अने प्रायश्चित्तस्थानोने बतावनारां छेदसूत्रो माटे अधिकारी छे. आवो परिणत आत्मा ज पापभीरु छे, योगो द्वाही छे, गुरुआज्ञा-निश्रामां रहेलो छे. योग्यता विकसे त्यां सुधी राह जोवानी धीरजवाळो छे, अने जिनवचन पर, सामाचारी पर, गुरुपरंपरा पर, अने गुरुवचन पर पूर्ण श्रद्धावाळो छे. जेम सिंहणनुं दूध सोनाना पात्रमां ज टकी शके, तेम छेदसूत्रो योग्य पात्रमां ज टकी शके. साइकल चलावतां आवडे एटला मात्रथी एने कार चलाववा न आपी महानिशीथ सूत्रम्
Page #6
--------------------------------------------------------------------------
________________ शकाय, अने कार चलावतां आवडे एटला मात्रथी एने प्लेन उडाडवा न सोंपी शकाय. तम थोडा अधकचरा ज्ञानथी अधूरा घडानी जेम छलकाता जीवोने अति गोपनीय छेदसूत्रो आपी न शकाय. काचा घडामां पाणी भरवा जतां पाणी तो ढोळाई जवानुं ज, ए काचो घडो पण विनाश पामवानो. एम योग्यता विनाना जीवो छेदसूत्रो भणवा के जाते वांचवा bese to सूत्रनाश तो थवानो ज. ए जीव पण उत्सर्ग-अपवादना विवेकने न पारखी शकवाथी अने सूत्रनी साचा गुरुपरंपराथी आवेलां आम्नाय-मंत्र समान गुप्त रहस्योने पामी नहीं शकवाथी उन्मत्त थई दुर्गतिगामी थवानो. mahAnizItha'no अर्थ ज छे - घोर अंधारामां = अत्यंत गुप्त राखवा योग्य सूत्र. आ सूत्रनो गुरुगम अर्थ नहीं पामवाथी अने "अर्धजरतीय' न्यायथी अडधुं पकडवाथी उन्मार्गप्रलापी थयेला प्रतिमालोपकोए आ सूत्रना आधारे केवा केवा लोचा मार्या छे ? ते जोवा महोपाध्याय यशोविजयजीकृत प्रतिमाशतक ग्रंथ जोवा जेवो छे. तेथी A, जिनागमनां अत्यंत सारभूत अने रहस्योथी भरेलो ग्रंथ जे-तेना हाथमां न आवे अने एनी गोपनीयता-पवित्रता जळवाई रहे, ते अत्यंत इच्छनीय छे. ग्रंथपरिचय: पूर्वे आ महाग्रंथ आठ अध्यायमां विभक्त हतो. एमां दरेक अध्यायना क्रमशः 0, 9, 13, 17, 12, 4, 7, 20 उद्देशा हता. ए पछी काळप्रभावे घसारो पामेला अने वेरविखेर दशाने पामेला आ ग्रंथनी उपलब्ध अंशोनुं संकलन सूरिपुरंदर पूज्य आचार्यश्री हरिभद्रसूरिजीए कर्युं. हाल उद्देश रहित छ अध्याय अने बे चूलिका उपलब्ध छे. आ कालिक आगमना जोगमां 45 कालग्रहण छे. आ आगाढ जोग आउट्टवाणय छे अने 45 दिवस उपरांत सात वृद्धि दिन एम बावन दिवसना आंबेलथी आ जोग थाय छे अने आ श्रत माटेनी तपयोग्यता प्राप्त थाय छे. वर्तमान उपलब्ध आ ग्रंथना छ अध्याय अने बे चूलिकामां आवता पदार्थोनी उपलक दृष्टिए विगत आ छे - (A) प्रथम शल्योद्धरण अध्ययनमां (1) निःशल्य बनवा पर खास भार मूकवामां आव्यो छे. (2) शुद्ध आलोचना विचारथी मांडी अलग-अलग कई दशामां जीवो केवळज्ञान पाम्या तेनुं सुंदर विवरण छे. (3) केवा-केवा आलोचको खरेखर तो अनालोचक ज अने सशल्य ज रहे छे ते बताव्युं छे. (4) केवी-केवी श्रमणीओ भाव आलोचनाथी शुद्ध थई शके अने मूळथी ज आलोचना नहीं करनारी के तेवा-तेवा क्या मलिन भावोथी आलोचना करनारी श्रमणीओ पापश्रमणी बनी दुर्गतिगामी बने छे ते सूचित कर्युं छे. (5) शल्योद्धार करनारनी महानिशीथ सूत्रम
Page #7
--------------------------------------------------------------------------
________________ प्रशंसा अने शल्योद्धार नहीं करनारनी अयोग्यतानो विस्तृत निर्देश करी आ अध्ययन पूरुं कर्युं छे. (B) कर्मविपाक नामना बीजा अध्ययनमां विविध प्रकारनां पापोने आचरी जीवे नानाविध भवोमां सहेलां आकरां दुःखोनुं मार्मिक वर्णन छे. विशेषमां मैथुनदोषनी सूक्ष्म विचारणा करवामां आवी छे. क्यांक, केवी रीते मैथुनदोष लागी शके ? तेनी सावधानी बतावी छे. अने मैथुनदोषथी अनंतकायमां वासनी संभावना बतावी छे. (C) कुशीलवर्णनात्मक तृतीय अध्ययनमां मुख्य ध्वनि छे विविध कुशीलोनुं वर्णन करवानो. एमां पढमं नाणुं तओ दया... पंक्तिने लई प्रथम ज्ञान केम ? ए प्रश्न उठावी ज्ञानथी दया अने दयाथी उत्तरोत्तर गुणोनी प्राप्तिनो सुंदर क्रम बताव्यो छे. अने वजस्वामीए उद्धार करेली चूला (चार पद)थी युक्त नमस्कार महामंत्रनी उपधानविधि बतावी छे. एनां ज द्रव्यस्तव-भावस्तवनुं विवरण मूकी भावस्तवनी महत्ता दर्शावी छे. भावस्तव छकायसंयमरूप होवाथी गौरवभूत छे. पंचमंगल महाश्रुतस्कंध तरीके ओळखाता आ महामंत्रना दरेक पदना विवरणमां अरिहंतपदनुं विशिष्ट विवरण खास मननीय छे. श्रुतनो जेटलो भाग अनुपलब्ध होय, ते माटे पूर्वश्रुतधरोने दोष न आपवो. पण उधई वगेरे नाशक कारणो विचारवां अने जेटलुं मळ्युं छे तेना पर अने ते आपणा सुधी पहोंचाडनार श्रतधरो पर पूर्ण बहुमानभाव राखवो. नमस्कार महामंत्र पछी इर्यावहियासूत्र अभ्यासपात्र छे. तथा इर्यावहियासूत्र क्यां क्यां उपयोगी छे ? तेनो उल्लेख छे. पछी शस्तव वगेरे चैत्यवंदन सूत्रो उपधानयोग्य बताव्यां. नमस्कार महामंत्रनुं महिमावर्णन ध्यानाकर्षक छे. अहीं ज गोचरीना 42 अने मांडलीना पांच दोष अने आहारनां 6 कारणो पण दर्शाव्यां छे. विविध कुशीलोना वर्णन साथे आ अध्याय समाप्त थाय छे. (D) कुशलसंसर्गमां सुमतिनुं दृष्टांत हृदयस्पर्शी छे. जलचर मनुष्योनुं वर्णन छे. आ अंगेना विवादनो खुलासो पण आ ज अध्ययनना अंते छे. परपाखंड अने निच्वनी प्रशंसा वगेरेमां दोषो बतावी परमाधामी बनवाना कारण तरीके ए बताव्युं छे. कुशलसंसर्गी चोथुं अध्ययन छे. (E) उपनीयसार नामना पांचमा अध्ययनमां क्या गच्छमां रहेवुं अने केवा गच्छमां न रहेवुं - एनी वात छे. गच्छवासनी महत्तानुं अने गच्छमर्यादानी महत्तानुं वैविध्यसभर वर्णन छे. गुरु केवा होय ? एनो खुलासो छे. श्रीदुप्पसहसूरि महानिशीथ सूत्रम्
Page #8
--------------------------------------------------------------------------
________________ अने विष्णुश्री साध्वीनुं वर्णन छे. एमां ज श्री शय्यभवसूरिए मनकमुनि हेतु रचेला श्री दसवैकालिक ग्रंथनो पण निर्देश छे. दीर्घ अतीत चोवीसीमां थयेला संविग्न वज्रसूरि तेना एक आराधक अने 499 विराधक शिष्यो तथा 2000 आराधक साध्वीओनुं वर्णन छे. चार निक्षेपथी आचार्योनी विचारणा करी भावाचार्यनी आज्ञाने जिनाज्ञातुल्य बतावी छे. श्रीप्रभु साधुनुं दृष्टांत छे. तथा प्रमाद-मैथुन अने उत्सर्ग- अपवाद माटे जिनवचननुं ओठुं लई पोताना प्रमादनो बचाव करवा जतां अनंतभव रखडेला सावघाचार्यनुं दृष्टांत छे. (F) गीतार्थविहार नामना छठ्ठा अध्ययनमां श्रुतनुं माहात्म्य दर्शाव्युं छे. दसपूर्वी अमायावी नंदीषेण मुनिनुं पतन केम थयुं ? vagere vAta che. मायाना विषयमां आसडनुं दृष्टांत छे. मायाथी आलोचनाना दोष बतावी प्रायश्चित्त क्यां ? केवी रीते ? कयां स्थानोथी लेवुं ? गुणकारी बने तेनो निर्देश छे. मेघमाळा साध्वीनुं दृष्टांत छे. गीतार्थवचननी महामूल्यता अने अगीतार्थ-वचननी भयंकर अनर्थकारिता बतावी. शासन-श्रुत आदिना विरोधी थवा अंगे ईश्वर (गोशालकनो घणा वखत पूर्वनो भव) दृष्टांतभूत छे. अगीतार्थ रज्जु साध्वीए उकाळेला पाणी अंगे विपरीत प्ररूपणा करी. पछी पश्चात्ताप साथे प्रायश्चित्त करवा जाय छे त्यारे केवळीए एने प्रायश्चित्त माटे अयोग्य बतावी. आ मुद्दानी विचारणा खास नोंधपात्र छे. माया आलोचना अंगे लक्ष्मणा साध्वीनुं दृष्टांत छे. ए 80 चोवीसी भटकी, हवे आवती चोवीसीना प्रथम तीर्थंकरकाले मोक्षे जशे. तीर्थंकरोना उत्कृष्ट पुण्यप्रभाव वारंवार ध्यान आपवापात्र छेः मधुबिंदु दृष्टांतभूत विषयलुब्ध लोकोनी हालत वैराग्यप्रेरक छे. 'जे शक्य होय ते करवुं' आ वचनमां रहेलो दोष बताव्यो छे. अने महापापवचन तरीके नवाज्युं छे. 'इच्छा मुजब करो' ए कहेवामां दोष बताव्यो. मोक्ष जाणवा छतां संयम-तप-ब्रह्मचर्यादि योगोमां अरिहंत अप्रमत्त रहे छे - ए मुद्दो खास नोंधी लेवा जेवो छे. काचबाना दृष्टांतथी विषयलोलुप जीवोने मानवभव केवी रीते दुर्लभ छे ? तेनी विचारणा करी छे. (G) चूलिका 1 : धर्म आचरण विधि दर्शन. गुणयुक्त जीव जो संयम प्रत्ये आदरभाव अखंड होय, तो ज प्रमादाचरणनी प्रायश्चित्तथी विशुद्धि पामे छे. आ जीव प्रायश्चित्त उपदेशनो अधिकारी छे. प्रायश्चित्तसूत्रना अधिकारीने ज ते सूत्र अपाय. जे-तेने आपवामां आपनार पण दोषित बने. दस प्रकारनां प्रायश्चित्तो माटेनुं प्रथम स्थान छे रोजिंदी आवश्यक क्रियाओमां थती गरबडो. कई गरबडमां कयुं प्रायश्चित्त आवे तेनी विचारणामां गच्छाधिपतिने पण आवतां प्रायश्चित्तनी महानिशीथ सूत्रम 7
Page #9
--------------------------------------------------------------------------
________________ वात छे. केवा गुरु पासे दीक्षा लेवी वगेरे बाबतना विमर्शमां उपसंपदा विचारणा पण छे. भगवान महावीर स्वामीना निर्वाणथी साधिक तेरसो वरस पछी कुगुरु थशे तेनो निर्देश. एकांत निर्जरा नामक आ चूलिकामां अंते आलोचनानी चार निक्षेपाथी चर्चा छे. (H) बीजी चूलिकामां घणी आलोचना करवा छतां अने प्रायश्चित्त लेवा छतां अशुद्ध रहेला सुसढ साधुनुं दृष्टांत छे. आमां ज अंतर्गत बेआबरुना डरथी आलोचना छुपावती पूर्वे राजकुमारी अने पछी साध्वी बनेली आर्थिका (अन्यत्र रुक्ष्मी राजकुमारी तरीके प्रसिद्ध)नुं दृष्टांत छे. आ चूलिकामां जयणानुं बतावेलुं महत्त्व खास उपयोगी छे. श्री गौतमस्वामीए करेला प्रश्नोना भगवान महावीर स्वामीए आपेला जवाबो... आ पद्धतिथी संकलित थयेला आ छेद-आगमग्रंथमां मुख्यतया आलोचना-प्रायश्चित्त अंगेनां रसप्रद दृष्टांतो छे. ए दृष्टांत अंतर्गत ज श्री गौतमस्वामीजी महत्त्वना दरेक मुद्दा माटे प्रश्न उठावे छे, अने प्रभु वीर एना सुंदर स्पष्टीकरण आपता जवाबो आपे छे. ए खूब ज प्रकाश आपे छे. खरेखर, क्यां भूल थई ? केवी भूल थई ? एनुं परिणाम शुं आव्युं ? अने ए परिणाम माटे ए भूल आटली बधी जवाबदार केम ? आ बधी बाबतोना खुलासा आंख खोलवा समर्थ छे. एम कही शकाय के श्रमण अवस्थामां आहारादि नव संज्ञा करतां पण भारे मुश्केली सर्जे छे लोकसंज्ञा, प्रमादादिथी दोष सेवाई जाय पछी एनुं शुद्ध प्रायश्चित्त न करवा देनार मुख्य तत्त्व छे आ लोकसंज्ञा. "दुनिया शुं कहेशे ?" "लोकोमां मारुं केवुं लागशे ?' 'लोकोमां मारी जामेली आबरुनुं शुं थशे ?' "अत्यार सुधी जे बाबतमां लोको मने आदर्श गणे छे, ए ज बाबतमां मारी गरबड जाणीने लोको मने केवो गणशे ?' "मारा भक्तो-अनुयायीओ वगेरेमां मारी छाप केवी पडशे ?" बस आवी ने आवी गणत्री साधु-साध्वीने साचा शुद्ध थतां अटकावे छे. कदाच आ ज कारण हशे के घोर पापीओ तरीके प्रसिद्ध थयेलाओ साचा पश्चात्ताप-प्रायश्चित्त करी कर्मे शूरामांथी धर्मे शूरा बनी जलदी कल्याण पामी जाय छे, ज्यारे धर्मना धुरंधरो संसारमां रखडतां थई जाय छे, घोर पापीने लोकसंज्ञा जे प्रश्न ऊभो नथी करी शकती ते प्रश्न उत्कृष्ट धर्म माटे सर्जी शके छे. प्रायः आ ज एक कारणसर ज्यारे श्री सावद्याचार्यनुं तीर्थकर नामकर्म जतुं रह्युं होय, अने अनंतभव वधी गया होय, लक्ष्मणा साध्वीने 80 चोवीसी सुधी भवभ्रमण करवा पड्यां होय अने रुक्ष्मीने लाख भव कष्ट सहेवां पड्यां होय, त्यारे एनाथी खरेखर खूब ज सावध थवा जेवुं छे. महानिशीथ सूत्रम्
Page #10
--------------------------------------------------------------------------
________________ गुरुवचन-आचारमां तफावत जोवा जतां ईश्वर ज्यारे गोशाळो थतो होय, अने जिनवचनना परिणत ज्ञान विना तत्काल जोवा-अनुभववा मात्रथी कार्य-कारणभाव जोडी जिनोक्त आचारक्रियामां दोष-नुकसान बतावनारी अगीतार्थ रज्जु साध्वी, पाछळथी पश्चात्ताप थवा छतां प्रायश्चित्तनी योग्यता न धरावती होय, के संयमयात्रानुं कचुंबर करी जीवविराधनापूर्वक तीर्थयात्रा करवा जतां श्री वज्रसूरिना 499 शिष्यो विराधक थतां होय त्यारे आपणे बधाए केटला बधा सावध-गीतार्थ अने संविग्न थवानी जरू2 छे ? तेनो बोध करी लेवानी जरू2 छे. अत्यंत गोपनीय अने सारभूत आ महानिशीथ ग्रंथ प्रकाशित करी जाहेरमां मूकवो एमां जिनाज्ञाभंगनो दोष to che ja. जीवो पण पोतानी तेवी अयोग्यताना kA2णे ta2वाने बदले डूबी जाय तेवी पूरी संभावना che. to बीजी बाजु योग्य-लायकभव्य-साधु भगवंतोने वर्तमानमां अने भविष्यमां साधनानो सरस मार्ग प्रकाशतो अने भवसमुद्रमां दीवादांडीनी गरज सारतो आ ग्रंथ अप्रकाशित रहीने विनाश न पामे ते जोवुं पण जरूरी छे. तेथी आ ग्रंथनी अल्प नकलो ज योग्यपात्र पासे ज जाय, तेवी गोठवण करवानो विचार कर्यो. मळती प्रतोमां अनेक पाठांतरो-मतांतरो जोतां उचित पाठांतरोने स्थान मळे अने ग्रंथ शक्य शुद्ध अने वधु उपादेय बने ते हेतुथी पंन्यास श्री कुलचंद्रविज्यजी गणिवरे एवां पाठांतरो मेळवी उचित पाठांतरोने आ नूतन प्रकाशनमां स्थान आप्युं छे. में ए पाठांतरोनी चकासणी करी छे. अमारा क्षयोपशम मुजब सत्य पाठनी वधु नजीक लागता पाठोने मुख्यरूपता आपी छे. अने पंन्यास श्री पद्मसेनविज्य गणिवरे सारी महेनत करी संपादन कर्युं छे. छतां संकलनसंशोधन के संपादन क्षेत्रे जे कंई कचाश-अधुराश-अशुद्धि- वीतरागवचन विरुद्ध रही गयुं होय ते बदल अमे त्रणेय क्षमायाचना साथे मिच्छामि दुक्कडम् मांगीए छीए. A. ज्यघोषसूरि - श्रावण सुद-15 पिंडवाडा महानिशीथ सूत्रम शासनम्राट तपागच्छाधिपति आचार्य की विज्यनेमिसूरीश्वरजी साम, नदावाद-1
Page #11
--------------------------------------------------------------------------
________________ विषय 1. सल्लुद्धरण नाम- प्रथम अध्ययन 2. कम्मविवाग नाम द्वितीय अध्ययन - 10 अनुक्रमणिका 3. कुसीललक्खण नाम - तृतीय अध्ययन 4. चउत्थज्झयणं (सुमैकहा ) 5. नवणीयसार नाम पञ्चम अध्ययन 6. गीयत्थविहार नाम - षष्ठ अध्ययन 7. पच्छित्तसुत्तं नाम सप्तम अध्ययन - 8. बीइअ चूलिया सुसढ अणगारकहा अष्टम अध्ययन - पृष्ठाङ्कः ................ 1 .24 .57 .96 112 157 202 235 महानिशीथ सूत्रम्
Page #12
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् सल्लुद्धरणं नाम पढममज्झयणं : OM नमो तित्थस्स । OM नमो अरहंताणं । सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु छउमत्थसंजमकिरिया वट्टमाणे जेणं केई साहू वा साहुणी वा से णं इमेणं परमतत्तसारसब्भूयत्थपसाहगसुमहत्थातिसय-पवरवर-महानिसीहसुयखंधसुयाणुसारेणं तिविहंतिविहेणं 'सव्वभावंतरंतरेहिं णं णीसल्ले भवित्ताणं आयहियट्ठाए अच्चंतघोरवीरुग्गकट्ठतवसजमाणुट्ठाणेसुं सव्वपमायालंबणविप्पमुक्के aNusamayamahaNNisama'NAlasattAe सययं अणिव्विण्णेऽण्ण संवेग-वेरग्गमग्गगए णिण्णियाणे अणिगूहियबल - विरियपुरिसक्कारपरक्कमे अगिलाणीए वोसट्टचत्तदेहे सुणिच्छिए एगग्गचित्ते अभिक्खणं अभिरमिज्जा ॥1॥ परमसद्धा णो णं rAgadosamohavisayakasAyanANAMlaMbaNANegappamAyaiDDhirasasAyAgAravarodda'TTajjhANavigahAmicchattA'viraiduTTajogaaNAyayaNasevaNAkusIlAdisaMsaggIpesuNNa'bbhakkhANa- कलह 'जातादिमयमच्छरामरिसममीकार- अहंकारादिअणेगभेयभिण्णतामसभावकलुसिएणं हियएणं हिंसालियचोरिक्क- मेहुणपरिग्गहारंभसंकप्पादिगोयर-अज्झवसिए घोरप - असंवुडासवदारे yaMDamahAroddaghaNacikkaNapAvakammamalalevakhava'Die एक्कखणलवमुहुत्तणिमिसणिमिसद्धब्धंतरंतरमवि ससल्ले विरत्तेज्जा ॥ 2 ॥ तं जहा उवसंते सव्वभावेणं, विरत्ते य जया भवे । सव्वत्थ विसए आया रागेतरमोहवजिरे ॥ 1 ॥ 9. 'सव्व भाव भावंतरंतरे हिं' इति क्वचिद् । 2. जात्यादिमद इति । 3. डलयोः साम्यात् कुपितो यदिवा स्खलित इति । 4. सशल्यो न क्षणमपि तिष्ठेदिति ।
Page #13
--------------------------------------------------------------------------
________________ श्रा महानिशीथ सूत्रम्-अध्य01 तया संवेगमावण्णे, पारलोइयवत्तणि । 'एगग्गेण्णेसती संमं, हा मओ कत्थ गच्छिहं ? / / 2 / / को धम्मो को वओ णियमो, को तवो मेऽणुचिट्ठिओ । किं सीलं धारियं होज्जा को पुण दाणो पयच्छिओ ? ॥ 3 / / जस्साणुभावओऽण्णत्थ, हीणमज्झुत्तमे कुले । सग्गे वा मणुयलोए वा सोक्खं रिद्विं labhejja'haM । / 4 / / अहवा 2किंथ विसाएणं ? सव्वं जाणामि अत्तियं । दुच्चरियं जारिसो वाऽहं, जे मे दोसा य जे गुणा । / 5 / / घोरंधयारपायाले, गमिस्सेऽहमणुत्तरे । / जत्थ दुक्खसहस्साइं अणुभविस्सं चिरं बहू । / 6 / / 3 / / एवं सव्व वियाणंते, धम्माधम्मं सुहासुहं । अत्थेगे गोयमा ! पाणी, जे मोहाऽऽयहियं न चिट्ठए । / 7 / / जे याऽवाऽऽयहियं कुज्जा, कत्थई पारलोइयं । मायाडंभेण तस्सावी, सयमवी तं न भावए । / 8 / / आया सयमेव अत्ताणं, निउणं जाणे जहट्ठियं । आया चेव दुप्पत्तिज्जे, धम्ममवि य अत्तसक्खियं । / 9 / / जं जस्साणुमयं हियए सो तं ठावेइ सुंदरपएसु । सदूली नियतणए तारिस कूरेवि मन्नै विसिट्टे । / 10 / / 3 अत्तत्तीया समिच्चा सयलपाणिणो kappayaMta'ppa'NappaM एकाग्रः सनन्विष्यतीति । 2. किमत्रेति । 3. ये आत्मतप्तिका उदरम्भरिणस्ते सकलप्राणिनः सर्वान् जीवान् समेत्य संप्राप्य 'अयमात्मीयः अयमनात्मीयः' इति कल्पयन्तश्चरन्तीति योगः यदि वा 'ल्पमनल्पं वा कलुषं मनसि संयुज्य दुष्टां वाक्कायचेष्टामाचरन्ति । एवमत्यन्तपापः स्वकीयया दुश्चेष्टया जीवान् विक्षण्वन् विविधं व्रणयन्नपि कथयेत्, तथाहि-व्यपगत कलुषः पक्षपातं विमुच्याहमाचरितवान् तां निर्दोषां चेष्टाम् । एवम्भूतस्य कलुषितहृदयं दोषजालैनष्टमिति संभाव्यतेऽर्थः ।
Page #14
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 9. दुट्टं वैकायचेट्टं मणसि य कलु जुज्जयंते चरंते । निद्दोसं तं च सिट्टे ववगयकलुसे पक्खवायं विमुच्चा, विक्खंतच्चंतपावे कलुसियहिययं दोसजालेहिं णट्टं ॥11॥ परमत्थ-तत्तसिद्धं, सब्भूयत्थपसाहगं । तब्भणियाणुट्टाणेणं, जे आया रंजए सकं ॥12॥ तेसुत्तमं भवे धम्मं, उत्तमा तवसंपया । उत्तमं सीलचारित्तं, उत्तमा य गती भवे ॥ 13॥ युग्मम् । / अत्थेगे गोयमा ! पाणी, जे एरिसमवि कोडिं गए । ससल्ले चरती धम्मं, आयहियं नावबुज्झई ॥14॥ ससल्लो जैवि कट्टुग्गं, घोरं वीरं तवं चरे । दिव्वं वाससहस्संपि, ततोऽवी तं तस्स निष्फलं । / 15 / / सल्लंपि भन्नई पावं, जं नालोइयनिंदियं । न गरहियं न पच्छित्तं, कयं जं जह य भाणियं ॥16॥ mAyADaMbhama'kattavvaM, महापच्छन्नपावया । 'अयज्जमणायारं च, सल्लं कम्मट्ठसंगहो ॥17॥ असंजम - अहम्मं च, निसीलव्वतता वि य । सकलुसत्तमसुद्धी य, सुकयनासो तहेव य ॥ 18 ॥ duggaigamaNa'NuttAraM, दुक्खे सारीरमाणसे । अव्वोच्छिन्ने य संसारे विग्गोवणया महंतिया ॥19॥ केसि विरुवरुवत्तं दारिद्ददोहग्गया । हाहाभूयसवेयणया, परिभूयं च जीवियं ॥20॥ निग्घिण-नित्तिंस - कूरत्तं, निद्दय - निक्किवया विय । निलज्जत - गूढहियत्तं वंकं विवरीयचित्तया ॥21। अवद्यमनाचारं चेति । यदिवाऽकार्यमित्यादि । 3
Page #15
--------------------------------------------------------------------------
________________ 1. 4 श्री महानिशीथ सूत्रम् - अध्य0 1 गगो दोसो य मोहो य मिच्छत्तं घणचिक्कणं । संमग्गणासो तह य, एगेऽजस्सित्तमेव य ॥ 22 ॥ आणाभंगमबोही य, ससल्लत्ता य भवे भवे । एवमादी पावसल्लस्स, नामे एगट्ठिए बहू ॥ 23 ॥ जेणं सल्लियहिययस्स, एगस्सी बहु भवंतरे । सव्वंगोवंगसंधीओ, पसल्लति पुणो पुणो ॥24॥ से यदुविहे समक्खाए, सल्ले सुहुमे य बायरे । एक्क्के तिविहे e, घोरुग्गुग्गतरे तहा ॥25॥ घोरं चउब्विहा माया, घोरुग्गं माणसंजुया माया । माया लोभो य कोहो य, घोरुग्गुग्गयरं मुणे ॥26॥ सुहुमबायरभेएणं, सप्पभेयं पिमं मुणी । ऐरा समुद्धरे खिप्पं, ससल्ले णो वसे खणं ॥27॥ खुड्डलगित्ति' अहिपोए, सिद्धत्थयतुल्ले सिही । संपलल्गे खयं णेइ, णरपुरे विज्झाइ ॥28॥ एवं तणुतणुयरं, पावसल्लमणुद्धियं । भव-भवंतरकोडीओ, बहुसंतावपदं भवे । / 29 / / भयवं सुदुद्धरे एस, पावसल्ले दुहम्पए । उद्धरिउंपि ण याणंती, बहवे जहमुद्धरि ॥30॥ गोयम ! निम्मूलमुद्धरणं, निययमेतस्स भासियं । सुदुद्धरस्ससावि सल्लस्स, सव्वंगोवंगभेदिणो ॥31॥ सम्मद्दंसणं पढमं, सम्मं नाणं बीज्जियं । तैयं च सम्मचारितं, एगभूयमिमं तिगं ॥ 32 ॥ अयशस्वित्वमिति । 2. खुडलगे वि पाठान्तरमिति । 3. नरयुक्तं पुरं व्याप्नोतीति । 4. दुःखप्रदमिति ।
Page #16
--------------------------------------------------------------------------
________________ श्री महानिशीव सूत्रम् खेत्ती भूतेवि जे जित्ते, जे गूढेऽदंसणं गए । जे अत्थीसुं ठिए केई, जेऽत्थिमन्भंतरं गए ॥ 33 / / सव्वंगोवंगं संखुत्ते, जे सब्भंतरबाहिरे । सल्लंति जेण सल्लंती, ते निम्मूले समुद्धरे । / 34 / / हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दड्डो, धावमाणो य अंधओ । / 35 / / संजोगसिद्धीओ गोयमा फलं, नहु एगचक्कण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा । / 36 / / नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । - तिण्हपि समाओगे गोयमा ! मोक्खो न अण्णहा तु ॥ 37 / / ता णीसल्ले भवित्ताणं, सव्वसल्लविवज्जिए । जे धम्ममणुचेद्वेज्जा, 'savvabhUya'ppakaM पि वा । / 38 / / तस्स तं सफलं होजा, जम्ममंतरेसु वि । विउला सम्पय-रिद्धी य, लभेजा सासयं सुहं । / 39 / / सल्लमुद्धरिउकामेणं, सुपसत्थे सोहणे दिणे । तिहि-करण-मुहुत्त-नक्खत्ते, जोगे लग्गे ससीबले । / 40 / / कायव्वायंबिलक्खमणं, दस दिणे पंचमंगलं । parijaviyavva'TThasayaM सयहा, तदुवरिं अट्ठमं करे । / 41 / / अट्ठमभत्तेण पारित्ता, काउणायंबिलं तओ । चेइय साहू य वंदित्ता, करिज्ज खंतमरिसियं । / 42 / / जे केई दुटुं संलत्ते, जस्सुवरिं दुटुं चिंतियं । जस्स य दुटुं कयं जेणं, पडिदुटुं वा कयं भवे । / 43 / / 1. सर्वभूतेषु आत्मभूत इव ।
Page #17
--------------------------------------------------------------------------
________________ 6 श्री महानिशीथ सूत्रम् - अध्य0 1 तस्स सव्वस्स तिविहेणं, वाया मणसा य कम्मुणा । णीसल्लं सव्वभावेणं, दाउं मिच्छामि दुक्कडं ॥44 ॥ पुणोवि वीयरागाणं, पडिमाओ चेइयालए । पत्तेयं संथुणे वंदे, एगग्गो भत्तिनिभ ॥ 45 ॥ वंदित्तु चेइए सम्मं, छटुंभत्तेणं परिजवे । इमं सुयदेवयं विज्जं, लक्खहा चेइयाल ॥ 46 ॥ उवसंतो सव्वभावेणं, एगचित्तो सुनिच्छिओ । आउत्तो ऽअव्ववक्खित्तो, रागरैअरैवजिओ ॥47॥ कौट्टबौद्धईणाम् अमण amao aumNamo payaANDas AINam aumN amo साम्भइण्णसओईणाम् अउम्णामो खर् आसवलद्धईणाम् अउम्णमओ सव्वउसहिलद्धईणाम् अउम्णमो अक्खण् अम् अहाणसलद्धईणाम् अउम्णमो भगवओ अरहओ महै महावीर वद्धमाणस्स धम्मतित्थंकरस्स औमणमओ सव्वधम्मतित्थंकराणं अउम्णम् ओ सव्वसिद्धाणं अउम्णम् ओ सव्वसाहूणं अउम्णम् ओ भगवओ मइणाणस्स अउम्णमो भगवओ सुयण् आणस्स अउम्णमो भगवओ औहिणाणस्स अउम्णमो भगवओ मणपज्जवणाणस्स अउम्णमो भगवओ कएवलणाणस्स अउम्णमो भगवतीए सुयदेव अयाए सिज्झौ मए साहिया एसा महाविज्जा अउम्णमो भगवओ अउम्णमो वाम् अउम्णमो उअआम् अम् आआ औम् णमो आउम् अभिवत्तिलक्खणं सम्मदंसणं औम् णमो अट्ठआरससईल अम्गसहस्साहिट्ठियस्स णईस् अम्गणिण्णियआण णीसल्ल णीमयसल्लगत्तण सराण्ण सव्वदुक्खणिम्हणे परमनिव्वुईकारिस्स णं पवयणस्स परमपवित्तुत्तमस्से ति ॥ 4 ॥ 1. 'अप्पवक्खित्तो' संभाव्यते
Page #18
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् ___ एसा विजा सिद्धतिएहिं अक्खरेहिं लिहिया, एसा य सिद्धतिया लिवी अमुणियसमयसब्भावाणं सुयधरेहिं ण पण्णवेयव्वा तहय. कुसीलाणं च । / 5 / / इमाए पवरविज्जाए, सव्वहा उ अत्ताणगं । अहिमंतेउण सोविजा, खंतो दंतो जींदिओ । / 48 / / णवरं सुहासुहं सम्मं, सुविणगं समवधारए । जं तत्थ सुविणगे पासे, तारिसगं तं तहा भवे । / 49 / / जै णं सुंदरगं पासे, सुमिणगं तो इमं महा । परमत्थतत्थसारत्थं, सल्लुद्धरणं मुणेत्तुणं । / 50 / / देज्जा आलोयणं सुद्धं, अट्ठमयट्ठाणविरहिओ । रंजेंतो धम्मतित्थयरे, सिद्धे लोगग्गसंठिए । / 51 / / आलोएत्ताण णीसल्लं, सामण्णेण पुणो वि य । वंदित्ता चेइए साहू, विहिपुव्वेण खमावए ॥52 / / खामित्ता पावसल्लस्स, निम्मूलुद्धरणं पुणो । करेजा विहिपुव्वेण, रंजेंतो ससुरासुरं जगं । / 53 / / / एवं हौण निस्सल्लो, सव्वभावेण पुणरवि । विहिपुव्वं चेइए वंदे, खामे साहम्मिए तहा । / 54 / / नवरं जेण समं 'वुच्छो, जेहिं सद्धिं पविहरिओ । खरफरुसं चोइओ जेहिं, सयं वा जो य चोइओ । / 55 ॥ जोऽवि य कजमकज्जे वा, भणिओ खरफरुसनिट्ठरं । पडिभणियं जेण वी किंचि, सो जै जीवै जै मओ । / 56 / / खमियव्वो सव्वभावेण, जीवंतो जत्थ चिट्ठई । तत्थ गंतूण विणएण, मओऽवी साहुसक्खियं । / 57 / / 1. उषित इति ।
Page #19
--------------------------------------------------------------------------
________________ 9. 8 1 श्री पहानिशीथ सूत्रम् - अध्य0 1 एवं खामणमरिसाणं काउं, तिहुयणस्स वि भावओ । सुद्धो मणवैकाएहिं एयं घोसिज्ज निच्छओ ॥ 58 ॥ "खमावेमि अहं सव्वे, सव्वे जीवा खमंतु मे । मित्ती मे सव्वभूएसुं, वेरं मझं ण केई ॥ 59 / / खमामिहंपि सव्वेसिं, सव्वभावेण सव्वहा । भवे भवेसुवि जंतूणं, वाया मणसा य कम्मुणा" ॥60॥ एवं घोसित्तुं वंदिज्जा चेइय, साहू विहीयओ' / गुरुस्सावि विहीपुव्वं, खामणमरिसामणं करे । / 61 / / खमावेत्तुं गुरुं सम्मं, नाणमहिमं ससत्तिओ । काऊणं वंदिऊणं च विहिपुव्वेणं पुणोऽविय ॥ 62 ॥ परमत्थतत्तसारत्थं, सल्लुध्धरणमिमं मुणे । मुणेत्ता तहमालोए जह आलोयंतो चेव, उप्पए केवलं नाणं ॥ 63 ॥ दिन्नेरिसभावत्थेहिं, नीसल्ला आलोयणा । जेणालोयमाणेण चेव, उप्पन्नं तत्थेव केवलं ॥64 ॥ केसि चि साहेमो नामे, महासत्ताण गोयमा । जेहिं भावेणालोयंतेहिं, केवलनाणमुप्पाइयं ॥ 65 ॥ हाहा दुटु कडे साहू, हाहा दुट्टु विचितिरे । हाहा दुट्टु भाणिरे साहू, हाहा मणुमते ॥66 ॥ संवेगालोयगे तहय, भावालोयण केवली । पयखेव केवली चेव, मुहणंतगकेवली तहा ॥ 67 ॥ पच्छित्तकेवली सम्मं, महावेरग्गकेवली । आलोयणा केवली तह य, हाऽहं पावित्ति केवली ॥ 68 ॥ साधूनपि हृदयत इति यदिवा विधितस्ततो गुरोरपीति । 2. 'ताण महिमं' पाठान्तरमिति । . ,
Page #20
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् उस्स्सुत्तुम्मग्गपन्नवए, हाहा अणायार-केवली / सावजं न करेमित्ति, अक्खंडियसीलकेवली / / 69 / / तवसंजमवयसंरक्खे, निंदणे गरिहणे तहा / सव्वतो सील-संरक्खे, कोडीपच्छित्ते वि य / / 70 / / निप्परिकम्मे अकंडुयणे, अणिमिसच्छी य केवली / एगपासित्त दो पहरे, मूणव्वय-केवली तहा / / 71 / / न सक्को काउं सामन्नं, अणसणे ठामि केवली / नवकारकेवली तह य, निच्चालोयण केवली // 72 / / निस्सल्लकेवली तह य, सल्लुद्धरणकेवली / धन्नोमित्ति' सपुन्नो, सताहंपि किन्न केवली ॥73 / / ससल्लोऽहं न पारेमि, 'चलकट्ठपय केवली / पक्खसुद्धाभिहाणे य, चाउम्मासी य केवली / / 74 / / संवच्छरमहपच्छित्ते, हा चल जीविते तहा / अणिच्चे खणविद्धंसी, मणुयत्ते केवली तहा / / 75 / / आलोयनिंदवंदियए, घोर्प्च्छित्त्दुक्क्रे। लक्खोवसग्गपच्छित्ते, समहियासण केवली / / 76 / / हत्थोसरणनिवासे य, अट्ठकवलासि केवली / एगसित्थगपच्छित्ते, दस वा से केवली तहा / / 77 / / पच्छित्ताढवगे चेव, पच्छित्तद्धकय केवली / पच्छित्तपरिसमत्ती य, अट्ठसौक्कोस-केवली / / 78 / / 1. 'संपुनो' पाठान्तरमिति / 2. आलोचनार्हस्य काष्ठां-दिशां प्रति पदमपि चलन पदमात्रं वा केवलीति संभाव्यते / 3. वित्राणि यावद् दश सिक्थानीति /
Page #21
--------------------------------------------------------------------------
________________ 10 श्री महानिशीथ सूत्रम् - अध्य0 1 न सुद्धीवि न पच्छित्ता, ता वरं खिप्पकेवली । एगं काउण पच्छित्तं, बीयं न भवे जह चेव केवली ॥ 79 ॥ तं नायरामि पच्छित्तं, जेणागच्छइ केवली । तं चायरामि जेण तवं सफलं होइ केवली ॥80॥ किं पच्छित्तं चरंतोऽहं, चिट्ठ णो तव केवली । जिणाणमाणं ण लंघेऽहं, पाणपरिच्चयण- केवली ॥ 81 ॥ अन्नं होही सरीरं मे, नो बोही चेव केवली । सुलद्धमिणं सरीरेणं, पावणिद्दहणं केवली ॥ 82 ॥ अणाइपावकम्ममलं निद्धोवेमीह केवली । बीयं तं नं समायरिअं, पमाया केवली तहा ॥ 83 ॥ 'दे दे ! खवौ सरीरं मे, निजरा भवौ केवली । सरीरस्स संजमं सारं, निक्कलंकं तु केवली ॥ 84 ॥ मसावि खंडिए सीले, पाणे ण धरामि केवली । एवं वैकायजोगेणं, सीलं रक्खे अहं केवली ॥ 85 ॥ एवमाई अणादीया, कालाओणते मुणी । केई आलोयणा ! सिद्धे, पच्छित्ता केई गोयमा ! ॥86॥ खंता दंता विमुत्ताय, जींदी सच्चभासिणो । छक्काय-समारंभाओ विरत्ते तिविहेण उ ॥ 87 ॥ 2तिदंडासवसंवरिया य इत्थिकहासंगवज्जिया । इत्थीसंलावविरया य, agovaMga'NirikkhaNA ||88|| निम्ममत्ता सरीरे वि, अप्पडिबद्धा महायसा । भीया छीछी गब्भवसहीणं, बहुदुक्खाओ भवाओ तहा ॥ 89 ॥ 1. आमन्त्रण इति । 2. 'तिदंडासवविरया य' पाठान्तरमिति ।
Page #22
--------------------------------------------------------------------------
________________ 11 श्री महानिशीथ सूत्रम् / तो एरिसेणं भावेणं, दायव्वा आलोयणा / पच्छित्तं पिय कायव्वं, तहा जहा चेव एहिं कयं / / 90 / / न पुणो तहा आलोएयव्वं, मायाडंभेण केणई / जह आलोएमाणाणं, चेव संसारवुड्र्3ही भवे / / 91 / / अणंतेऽणाइकालाउ, अत्तकम्मेहिं दुम्मई / बहु विकप्पकल्लोले, आलोएंते वी अहो गए / / 92 / / गोयम ! केसिंचि नामाई, साहिमो तं निबोधय / जेसालोयणपच्छिते, भावदोसिक्ककलुसिए / / 93 / / ससल्ले घोरमहं दुक्खं, दुरहिआसं सुदूस्सहं / अणुहवंते वि चिट्ठति, पावकम्मे नराहमे / / 94 / / गुरुगासंजमे नाम, साहू निद्धंधसे तहा / * दिट्ठीवायाकुसीले य, मणकुसीले तहेव य / / 95 / / सुहुमालोयगे तहय, परववएसालोयगे तहा / किं किं वालोयगा तह य, ण किंचालोयगे तहा // 96 / / अकयालोयणे चेव, जणरंजवणे तहा / नाहं काहामि पच्छित्तं, 'छम्मालोयणमेव य / / 97 / / मायादंभपवंची य, पुरकडतवचरण कहे / पच्छित्तं नत्थि मे किंचि, न कयालोयणुच्चरे / / 98 / / आसण्णाऽऽलोयणक्खाइ, लहु लहुपच्छित्तजायगे / अम्हाणालोइयं चेटे मुहबंधालोयगे तहा / / 99 / / गुरुपच्छित्ताहमसक्के य, गिलाणालंबणं कहे / आरभडालोयगे साहू, सुण्णासुण्णी तहेव य / / 100 / / 1. मायापूर्वकमालोचनमिति / 2. नट इव कृत्रिमाऽऽलोचको यदिवा 'आरडालोयगे' इति पाठान्तरमाश्रित्याऽऽराटिं कुर्वन् विलपन् वा प्रदर्शनमेव कुर्वाण इति /
Page #23
--------------------------------------------------------------------------
________________ 12 श्री महानिशीथ सूत्रम् - अध्य0 1 निच्छिन्नेवि य पच्छित्ते, न काहं वुड्ढजायगे । रंजवणमेत्त लोगाणं, वायापच्छित्ते तहा ॥ 101 ॥ पडिवज्रणपच्छित्ते, चिरयाल पवेसगे तहा । अणणुट्ठियपायच्छित्ते, aNubhaNiya'NNahAyare' तहा । / 102 / / आउट्टीय महापावे, कंदप्पा दप्पे तहा । अजयणा सेवणे तह य 'सुयसुयपच्छित्ते तहा ॥ 103 ॥ दिट्ठपोत्थयपच्छित्ते, सयं पच्छित्तकप्पगे । एवैयं इत्थ पच्छित्तं, पुव्वालोइयमणुस्सरे ॥ 104 ॥ जाईमयसंकिए चेव, कुलमयसंकिए तहा । जातिकुलोभयमयासंके, सुतलाभेस्सरियसंकिए तहा ॥105॥ तवोमया संकिए चेव, पंडिच्चमयसंकिए तहा । सक्कारमयलुद्धे य, गारवसंदूसिए तहा ॥ 106 ॥ अपुजो वावि हं जंमे, एगजम्मेव चिंतगे । पाविट्ठाणपि पावतरे, सकलुसचित्तालोयगे ॥ 107 ॥ पर कहावगे चेव, अविणयालोयगे तहा । अविही आलोयगे साहू, एवमादी दुरप्पणो ॥ 108॥ अणंतेऽणाइकालेणं, गोयमा ! अत्तदुक्खिया । अहो अहो जाव सत्तमियं, भावदोसेक्कओ गए । 109 / / गोयमणंते चिट्ठति जे, अणादिए ससल्लिए । नियभावदोससल्लाणं, भुंजंते विरसं फलं ॥ 110 ॥ चिट्टैस्संति अज्जावि, तेण सल्लेण सल्लिए । अणतं पि अणागयं कालं, तम्हा सल्लं न धार -खणं मुणित्ति बेमि । / 111 / / 1. अन्यथाऽऽचरेत् कुर्याद्वेति । 2. सुयाऽसुयपच्छित्ते पाठान्तरमिति ।
Page #24
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् गोयम ! समणीण णो संखा जाओ निक्कलुसनीसल्लविसुद्धसुनिम्मलवयणमाणसाओ अज्झप्पविसोही आलोइत्ताण सुपरिफुडं नीसंकं निखिलं ' निरवयवं नियदुच्चरियमाइयं सव्वंपि भावसल्लं अहारिहं तवोकम्मं पायच्छित्तमणुचरित्ताणं निद्धोयपावकम्ममललेवकलंकाओ उप्पन्नदिव्ववरकेवलणाणाओ महाणुभागाओ महायसाओ महासत्तसंपन्नाओ सुगहियनामधेयाओ अणंतुत्तमसोक्ख- मोक्खं पत्ताओ ॥ 6 ॥ कासिं च गोयमा ! नामे, पुन्नभागाण साहिमो । जासिमालोयमाणीणं, उप्पण्णं समणीण केवलं ॥112 / / हाहाहा पावकम्माहं, पावा पावमती अहं । पाविट्ठाणंपि पावयरा, हाहाहा दुट्ठ चिंतिमो । | 113 ॥ हाहाहा इत्थिभावं मे, ताविह्व जंमे उवट्ठियं । तहावी ण घोरवीरुग्गं, कट्टं तवसंजमं धरं ॥114 ॥ अणतपावरासीओ संमिलियाओ जया भवे । तैया इत्थित्तणं लब्भेऽसुद्धं पावाण कम्माण । | 115 / / 13 एत्थ पिंडीभूताणं, समुदयं तणुत्तं । तह करेमि जह न पुणो, itthI'haM होमि केवली ॥ 116 ॥ युग्मम् ॥ दिट्ठिए वि न खंडामि, सीलं हं समणिकेवली ॥ 117 ॥ हा हा मणेण मे किंपि, अट्टदुहट्टं चिंतियं तमालोइत्ता लहुं सुद्धि, गिण्हेऽहं समणिकेवली ॥118 / / दण मज्झ लावण्णं, रुवं कंतिं दित्ति सिरिं । मा णरपयंगाहमा जंतु, खयमणसणसमणी य केवली ॥ 119 ॥ 1. 'निरावयवं ' पाठान्तरमिति । 2. 'चरं' पाठान्तरमिति । 3. तणु ता पाठान्तरमिति । मा क्षयं यान्तु नरपतङ्गाऽधमा इति । 4.
Page #25
--------------------------------------------------------------------------
________________ 14 J श्री महानिशीथ सूत्रम् - अध्य0 1 वातं मोत्तूण नो अन्नो, निच्छ्यं मह तणुंच्छिवे । छक्कायसमारंभं न करेऽहं समणि केवली ॥ 120 ॥ पोग्गलकक्खोरुगुज्झंतं, णाहिजहणंतरे तहा । जणी विण दंसेमि, सुसंगुत्तंगोवंगा समणी य केवली ॥ 121 ॥ बहुभवंतरकोडीओ, घोरं गब्भपरंपरं । परियट्टंतीए सुलद्धं मे, णाणं चारित्तसंजुयं ॥ 122 ॥ माणुसजम्मं ससंमत्तं, पावकम्मक्खयं करं । ता सव्वं भावसल्लं, आलोएमि खणे खणे ॥ 123 ॥ पायच्छित्तमणुट्ठामि, बीयं तं न समारंभं । जेणागच्छइ पच्छित्तं, वाया मणसा य कम्मुणा । / 124 / / पुढविदगागणिवाऊहरियकायं तहेव य । बीयकायसमारंभं, बितिचौपंचिंदियाण य ॥ 125 ॥ मुसापि न भासेमि, 'ससरक्खंपि अदिन्नयं । नहिं सुमितेवि, ण पत्थं मणसा वि मेहुणं ॥126॥ परिग्गहं न काहामि, मुलुत्तर - गुणखलणं तहा । मयभयकसायदंडेसुं, गुत्तीसमितिंदिएसु य ॥ 127 ॥ तह अट्ठारससीलंगसहस्साहिट्ठिय-तणू । सज्झायज्झाणजोगेसुं, अभिरमं समणिकेवली ॥ 128 / / तेलुक्करक्खणक्खंभधम्मतित्थंकरेण जं । तमहं लिंगं धरेमाणा, जैवि हु जंते निवीलिउं ॥ 129 ॥ 1. धूलिं रक्षां भूतिं वेति । 2. 'सिमणंते' पाठान्तरमिति ।
Page #26
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 15 मज्झोमज्झीय दो खंडा, फालिज्जामि तहेव य / अह पक्खिप्पामि दित्तग्गि, अहवा छिज्जे चई सिरं / / 130 / / to'vI'haM नियमवयभगं, सीलचारित्तखंडणं / मणसा वी एक्कजम्मकए, ण कुणं समणिकेवली / / 131 / / त्रिकम् / / खरुट्टसाणजाईसुं, सरागा हिंडिया अहं / विकम्मं पि समायरियं, अणंते भवभवंतरे / / 132-133 // तमेव खरकम्ममहं, 'पव्वजापट्ठिया कुणं / घोरंधयारपायाला जेणं णो णीहरं पुणो / / 134 / / बे दियहे माणुसं जम्मं, तं च बहुदुक्खभायणं / अणिच्चं खणविद्धंसी, बहुदंडं दोससंकरं / / 135 / / तत्थावि इत्थी संजाया, सयलतेलोक्कनिंदिया / तहा वि पाविउं धम्मं, णिव्विग्घमणंतराइयं / / 136 / / ताहं तं न विराहेमि, पावदोसेण केणई / सिंगाररागसविगारं, साहिलासं न चिट्ठिमो / / 137 / / पसंताए वि दिट्ठीए, मोत्तुं धम्मोवएसगं / अन्नं पुरिसं न निज्झायं, नालवं समणिकेवली / / 138 / / तं तारिसं महापावं, काउं अक्कहणीययं / तं सल्लमवि उप्पन्नं, जहदत्तालोयणसमणि केवली / / 139 / / एमादि अणंतसमणीओ, दाउं सुद्धालोयणं निसल्ला / केवलं पप्प सिद्धाओ, अनादिकालेण गोयमा ! / / 140 / / खंता-दंता-विमुत्ताओ, जींदिआओ सच्चभाणिरीओ / छक्कायसमारंभा, विरया तिविहेण उ / / 141 // 1. प्रव्रज्याप्रस्थितेति /
Page #27
--------------------------------------------------------------------------
________________ 16 श्री महानिशीथ सूत्रम् - अध्य. 1 तिदंडासवसंवुत्ता, पुरिसकहासंगवज्जिया । पुरिससंलावविरयाओ, पुरिसंगोवंग' निरिक्खणा । / 142 / / निम्ममत्ताउ ससरीरे, अप्पडिबद्धाउ महायसा । भीया छी छी गब्भवसहीणं, बहुदुक्खाउ भवसंसरणा उ तहा । / 143 / / ता एरिसेणं भावेणं, दायव्वा आलोयणा । पायच्छित्तं पि कायव्वं, तह जह एयाहि समणीहिं कयं ॥ 144 / / ण उण तह आलोएयव्वं, मायादंभेण केणई । जह आलोयणमाणीणं पावकम्मवुडी भवे ॥ 145 / / अणंताणाइकालेणं, मायादंभछम्मदोसेणं । कवडालोयणं काउं, समणीओ ससल्लाओ । आभिओगपरंपरेणं, छट्टियं पुढविं गया ॥ 146 ॥ कासिंचि गोयमा ! नामे साहिमो तं निबोधय । जाओ आलोयमाणाओ भावदोसेण सुट्टुतरगं पावकम्ममलखवलिय ॥146-a । / तवसंजमसीलंगाणं, णीसल्लत्तं पसंसियं । तं परमभावविसोहीए, विणा खणद्धपि नो भवे । / 147 ॥ तो गोयमा ! केसिमित्थीणं, चित्तविसोही सुनिम्मला । भवंतरेवि नो होही, जेण सिल्लया भवे ॥ 148 / / छट्ठट्ठमदसमदुवालसेहिं सुक्खंति के वि समणीओ । तह विय सरागभावं, णालोयंती ण छति ॥ 149 ॥ बहुविहविकप्पकल्लोलमालाउक्कलिगाहिणं । वियरंतं तेण लक्खिज्जा, दुरवगाहमणसागरं । / 150 / /
Page #28
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 17 ते कहमालोयणं 'देंतु, जासि चित्तं पि नो वसे / सल्लं जो ताणमुद्धरए, स वंदणीओ खणे खणे / / 151 / / असिणेहपीइपुव्वेण, धम्मसडुल्लसावियं / सीलंग-गुणट्ठाणेसु, उत्तमेसुं धरेइ जो / / 152 / / इत्थीबहुबंधणा विमुक्कं, गिहकलत्तादिचारगा / सुविसुद्ध-सुनिम्मल-चित्तं, णीसल्लं सो महायसो ॥153 / / दट्ठव्वो वंदणीओ य, देविंदाणं स उत्तमो / 'दीणकयत्थी सव्वपरिभूय, विरइट्ठाणे जो उत्तमे धरे / / 154 / / णालोएमि अहं समणी, दे कहं किंचि साहुणी / बहुदोसं न कहं समणी, जं दिटुं समणीहिं तं कहे / / 155 / / असावजकहा समणी, बहुआलंबणा कहा / *पमायखामगा समणी, पाविट्ठा 'बलमोडीकहा / / 156 / / लोगविरुद्धकहा तह य, परववएसालोयणी / सुयपच्छित्ता तह य, जायादीमयसंकिया / / 157 / / mUsAgAra'bhIruyA चेव, गारवतियदूसिया तहा / एवमादिअणेगभावदोसवसगा पावसल्लेहिं पूरिया / / 158 / / अणंताअणंतेणं कालसमएण, गोयमा ! ऐक्कतेणं / अणंताओ समणीओ, बहुदुक्खावसहं गया / / 159 / / गोयम ! अणंताओ चिट्ठति, जाऽणादीसल्लसल्लिया / भावदोसेक्कसल्लेहिं जमाणीओकडुविरसंघोरुग्गुग्गतरं फलं / / 160 / / 1. 'देमु' पाठान्तरमिति / 2. अपरिभूतेन दीनाः कृताः स्त्रियो येन स तथेति / 3. आमंत्रणे पादपूर्ती वेति / 4. प्रमादेन संयमदेहापेक्षया क्षामका दुर्बलेति / 5. बलात्कारकथेति कथ्यते ययेति / 6. जात्यादिमदशङ्कितेति /
Page #29
--------------------------------------------------------------------------
________________ 18 श्री महानिशीथ सूत्रम्-अध्य01 चिट्ठइस्संति अज्जावि, तेहिं सल्लेहिं सल्लिया । अणंतंपि अणागयं फलं, तम्हा सल्लं सुहुममवि समणी णो धारेज्जा खणंति । / 161 ॥ धगधगधगस्स पनलिए, जालामालाउले दढं । हुयवहे वि महाभीमे, ससरीरं डज्झए सुहं । / 162 / / पयलिंतिंगाररासीए', एगसि झंपं पुणो जले । घल्लिंतो गिरितो सरियं, जं मरिजिउं पि सुक्करं । / 163 / / खंडियखंडिय, सहत्थेहिं, एक्केक्कमंगावयवं । जं होमिज्जइ अग्गीए, अणुदियह पि सुक्करं । / 164 / / खरफरुसतिक्खकरवत्तदंतेहिं फालाविउं । लोणूससज्जियाखारं, जं घत्तावेउं पि ससरीरे अच्चंतसुक्करं । जीवंतो सयमवी सकं, खल्लं उत्तारिऊण य ॥ 165 / / जवखारहलिद्दादिहिं, जं आलिंपे नियं तणुमेयंपि सुकरं छिंदेऊणं सहत्थेणं जो घत्ते सीसं नियं । / 166 / / एयंपि "सुक्करमनीहं, दुक्करं तवसंजमं । नीसल्लं जेण तं भणियं, सल्लो य नियदुक्खिओ । / 167 / / मायादंभेण पच्छन्नो, तं पायडिउं ण सक्कए । राया दुच्चरियं पुच्छे, अह साहह देह सव्वस्सं । / 168 / / सव्वस्सं पि "पएज्जाउ, नो नियदुच्चरियं कहे । राया दुच्चरियं पुच्छे, साह पुहई पि देमि ते । / 169 / / पुहैं रज्जं तणं मन्ने, नो नियदुच्चरियं कहे । राया जीयं निकिंतामि, अह नियदुच्चरियं कह । / 170 ॥ 1. प्रज्वलदङ्गारराशाविति । 2. क्षिप्यमाण इति । 3. चर्मेति । 4. निस्पृहमिति 'मलीहं' पाठान्तरं चेति । 5. प्रदयादिति ।
Page #30
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् पाणेहिं पि खयं जतो, नियदुच्चरियं कहेइ नो । सव्वस्सहरणं च रज्जं च पाणे वि परिच्चएसु णं । / 171 / / मया वि जंति पायाले, निषदुच्चरियं कहेंति नो । जे ऽपावाहम्मबुद्धीया, काउरिसा एगजंमिणो । ते गोवंति सदुच्चरियं, नो सप्पुरिसा महामती । / 172 / / सप्पुरिसा ते ण वुच्चंति, जे ऽदाणवईह दुजणे । सप्पुरिसा णवरि ते भणिया, जे निसल्ला तवे रया । / 173 / / आया अणिच्छमाणोऽवी, पावसल्लेहिं गोयमा ! णिमिसद्धाणंतगुणिएहिं, पुरिज्जे नियदुक्खिया । / 174 / / ताई च झाणसज्झायघोरतवसंजमेण य । निर्देभेण अमाएणं, तक्खणं जो समुद्धरे । / 175 / / आलोएत्ताण णीसल्लं, निंदिउं गरहिउं दढं । तह चरई पायच्छितं, जह सल्लाणमंतं करे । / 176 / / अन्नजम्मपहुत्ताणं खेतीभूयाण वी दढं । णिमिसद्धखणमुहुत्तेणं, आजम्मेणेव निच्छिओ । / 177 / / युग्मम् । / सो सुहडो सो य पुरिसो, सो तवस्सी स पंडिओ । खंतो दंतो विमुत्तो य सहलं तस्सेव जीवियं । / 178 / / सूरो य सो सलाहो य, दट्ठव्वो य खणे खणे । जो सुद्धालोयणं देतो, नियदुच्चरियं कहे फुडं । / 179 / / युग्मम् । / अत्थेणे गोयमा ! पाणी, जे सल्लं अद्धौद्धियं । माया लज्जा भया मोहा, 'झसकारा हियए धरे । / 180 / / _ 'पावा हस्सबुद्धिया' पाठान्तरमिति । 2. इह-लोके दानपतिर्दुर्जन इति । 3. निजकेन पापेन दुःखिता यदिवा नित्यदुःखिता इति । 4. अयशःकीर्तिकरा इति ।
Page #31
--------------------------------------------------------------------------
________________ 20 श्री महानिशीथ सूत्रम् - अध्य0 1 तं तस्स गुरुतरं दुक्खं, झीणसत्तस्स संजणे । स चिंते अन्नाणदोसाओ, णोद्धरं दुक्खिहिं किल । / 181 / / एगधारो दुधारो वा, लोहसल्लो अणुद्धि । सल्ले ऽगत्थाम जंमेगं, अहवा मंसीभवेइ सो । / 182 / / पावसल्लो पुणासंख, तिक्खधारो सुदारुणो । बहुभवंतरे सव्वंगे, भिंदे कुलिसो गिरी जहा ॥ 183 ॥ अत्थेगे गोयमा ! पाणी, जे भवसयसाहस्सिए । सज्झायज्झाणजोगेण, घोरतवसंजमेण य । 184 / / सल्लाइं उद्धरेऊणं, 3विरया ता दुक्खकेसओ । पमाया बिउणतिउणेहिं, पूरिज्जंती पुणो वि य । / 185 / / जम्मंतरेसु बहुए, तवसा निद्दढकम्मुणो । सलुद्धरणस्स सामत्थं, भवंती कहवि जं पुणो ॥ 186 ॥ तं सामग्गिलभित्ताणं, जे पमायवसं गए । ते मुसिए सव्वभावेणं, कल्लाणाणं भवे भवे । / 187 / / अत्थेगे गोयमा ! पाणी, जे पमायवसं गए । चरंते वी तवं घोरं, सल्लं गोवेंति सव्वहा । / 188 / / यं तत्थ वियाणंति, जहा किमम्हेहिं गोविंय ? जं paMcalogapAla'ppA, पंचेदियाणं च न गोवियं ॥ 189 ॥ पंचमहालोगपालेहिं, अप्पा पंचेंदिएहि य । एक्कारसेहिं एतेहिं, जं दिट्ठे ससुरासुरेणं जगेण वी । / 190 / / 1. ग्रामो ग्रस्यामो वा जन्मनि - एकस्मिन्निति । 2. 'संसीभवेइमो' पाठान्तरमाश्रित्य तत् शल्बम् अंशी-अवयवीभूतं भवेदिति । 3. 'चिरयाला' पाठान्तरमिति ।
Page #32
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् ता गोयम ! भावदोसेणं, आया वंचिजइ परं । जेणं चउगइसंसारे, हिंडइ सोक्खेहि वंचिओ । / 191 / / एवं नाऊण कायव्वं, निच्छियदढहिययधीरिया । महउत्तिमसत्तकुंतेणं, भिंदेयव्वा मायारक्खसी । / 192 / / बहवे अज्जवभावेणं, निम्महिऊण अणेगहा । विणयातीअंकुसेण पुणो, माणगइंदं वसीकरे । / 193 / / मद्दवमुसलेण ता चूरे, 'वसियरियं, जाव दुरओ । दह्णं कोहलोहाहीमयरे निंदे संघडे । / 194 / / कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमाणा । चत्तारि एए कसिणा कसाया, 'पोयंति सल्ले सुदुरुद्धरे बहुं । / 195 / / उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं ca'jjavabhAveNaM, लोभं संतुट्ठिए जिणे । / 196 / / एवं निज्जियकसाए जे, सत्तभयट्ठाणविरहिए । अट्ठमयविप्पमुक्के य, देज्जा सुद्धमालोयणं । / 197 / / सुपरिफुडं जहावत्तं, सव्वं नियदुक्कियं कहे । णीसंके य असंखुद्धे, निब्भीए गुरुसंतियं । / 198 / / भूणे मुद्धए गोवाले, जह पलवे उज्जु-पद्धरं । अवि उप्पन्नं तहा सव्वं, आलोयव्वं जहट्ठियं । / 199 / / जं पायाले पविसित्ता, अंतरजलमंतरेइ वा । कयमह रातोऽधकारे वा, जणणीए वि समं भवे । / 200 / / 1. वशीकृतमीति । 2. 'बहु' इतिस्थाने कचित् 'पहुं' इति पाठान्तरमाश्रित्य प्रभुं-जीवं प्रोतयन्ति यदिवा 'पायंति' इति पाठान्तरं प्रतीत्य पालयन्ति तीक्ष्णीकुर्वन्ति वेति । 3. दुष्कृतं दुष्क्रियां वेति ।
Page #33
--------------------------------------------------------------------------
________________ 22 श्री महानिशीथ सूत्रम् - अध्य0 1 तं जहवत्तं कहेयव्वं, सव्वमण्णं पि णिक्खिलं । नियदुक्किय सुक्कियमादी, आलोयंतेहिं गुरुणे ॥ 201 ॥ गुरु वितित्थयरभणियं, जं पच्छित्तं तहिं कहे । नीसल्लीभवति तं काउं, जै परिहरै असंजमं ॥ 202 ॥ असंजमं भन्नई पावं, तं पावमणेगहा मुणे । हिंसा असचं चोरिक्कं मेहुणं तह परिग्गहं ॥ 203 ॥ सद्दाइंदियकसाए य, मणवैतणुदंडे तहा । एते पावे अछडुंतो, णीसल्लो णो य णं भवे ॥ / 204॥ हिंसा पुढवादिछब्भेया, अहवा णवदसचोद्दसहा उ । अहवा अणेगहा णेया, कायभेदतरेहि णं ॥ 205 ॥ हिओवदेसं पमोत्तूण, सब्वुत्तमपारमत्थियं । तत्तधम्मस्स ' सव्वं अण्णं, मुसावायं अणेगहा ॥ 206॥ उग्गमउप्पायणेसणया, बायालीसाए तह य । पंचेहिं दोसेहिं दूसियं, जं भडोवगरणपाणमाहरं । नवकोडीहिं असुद्धं, परिभुंजंते भवे तेणो ॥ 207 ॥ दिव्वं कामरईसुहं, तिविहं तिविहेण अहव उरालं । मणसा अज्झवसंतो, अंबभयारी मुणेयव्व ॥ 208 ॥ नवभचेरगुती विराहए जो य साहु समणी वा । दिट्ठिमहवा सरागं, पौंजमाणो ऐयरे बंभं ॥ 209 ॥ गणणा पमाणाइरित्तं, धम्मोवगरणं पिय । परिग्गहं वियाणेज्जा तह य मुच्छा जहिं च वत्थुहिं ॥ 210॥ duTTha'pasatthajogehiM परिणामं भवै दारुणं । तप्परिणामझवसाएणं हिंसा तणुमवि आरंभमसमियत्तणं तहा । / 211 ॥ 1. 'सव्वं सल्लं' पाठान्तरमिति ।
Page #34
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् सकसायकूरभावेणं, जा वाणी कुलुसिया भवे । सावज्जवैदोसेसुं, जा पुट्ठा तं मुसा मुणे ॥ 212॥ ससरक्खमवि अविदिण्णं, जं गिण्हे तं चोरिक्कयं । मेहुणं करकम्मेणं, सद्दादीण वियार ॥ 213 ॥ परिग्गहं जहिं मुच्छा, लोहो कंखा ममत्तयं ॥ अणुणोयरियमाकंठं, भुंजे राईभोयणं ॥214 ॥ सदस्साणिट्ठ - इयरस्स, रुवरसगंधफरिसस्स वा । ण रागंण प्पदोसं वा, गच्छेज्जा उ खणं मुणी ॥ 215 / / कसायस्स चौ चउक्कस्स, मणसि विज्झावणं करे । दुमणोवईकायादंडे णो णं परंजए ॥ 216 ॥ अफासुपाणपरिभोगं, बीयकायसंघट्टणं । अछतो इमे पावे, णो णं णीसल्लो भवे ॥ 217 / / एएसिं महंतपावाणं, देहत्थ जाव कत्थई । एक्कं पि चिट्ठए सुहुमं णीसल्लो ताव णो भवे ॥ ॥ 218 / / तम्हा आलोयणं दाउं, पायच्छित्तं करेऊणं । निखिलं तव-संजमं धम्मं निल्लमणुचिट्ठियव्वयं ॥ 219 / / एयं निक्कवडं निद्दभं, सिल्लं काउं तवं । 23 जत्थ जत्थोववज्जेज्जा, देवेसु माणुसेसु वा ॥ 220 ॥ तत्थ तत्थुत्तमा जाई, उत्तमा रिद्धि संपया । भेजा उत्तमं रुवं सोहग्गं जई णं नो सिज्झिज्जा तब्भवेत्ति बेमि । / 221 / / महानिसीहसुयक्खंधस्स पढमं अज्झयणं समुद्धरणं नाम । एयस्स य कुलिहियदोसो न दायव्वो सुयहरेहिं, किंतु जो चेव एयरस
Page #35
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 2 पुव्वायरिसो आसि तत्थेव कत्थई सिलोगो, कत्थई सिलोगद्धं, कत्थई पयक्खरं, कत्थई अक्खर पंतिया, कत्थई पत्तगपुट्ठियं, कत्थई एग बे तिन्नि पत्तगाणि एवमाइ बहुगंधं परिगलियंति ॥ 7 ॥ 1. 24 कम्मविवाग - वागरणं नाम बीयज्झयणं ( पढमो उद्देसो) निम्मूलुद्धियसल्लेणं, सव्वभावेण गोयमा ! झाणे पविसेत्तु सम्मेयं पच्चक्खं पासियव्वयं ॥ 1 ॥ जे सण्णी जे वि यासन्नी, भव्वाभव्वा उ जे जगे । सुहत्थी तिरियमुड्ढाहं, इहमिहाडेंति दसदिसिं ॥2। असन्नी दुविहे e, वियलिंदी एगिदिए । वियले किमिकुंथुमच्छादी, पुढवादी एगिदिए ॥3॥ पसुपक्खीमिगा सण्णी, नेरइया मणुयाऽमरा । भव्वाभव्वावि अत्थेसुं 'नीरए उभयवज्जिए ॥ 4 | 2 घम्मत्ता जति छायाए वियलिंदी सिसिराऽऽयवं । होही सोक्खं kila'mhANaM, ता दुक्खं तत्थ वी भवे ॥5॥ सुकुमालंगगत्ताओ, खणदाहं सिसिरं खणं । न इमं न इमं अहियासेउं, सक्कं णं एवमादियं ॥ 6 ॥ मेहुणसंकप्परागाओ, मोहा अण्णाणदोसओ । पुढवादीसु गएगिंदी, ण याणंती दुक्खं सुहं ॥7॥ परिव्वत्तंतेऽणंतेवि, काले बेइंदियत्तणं । केई जीवा ण पावेंती, केई पुणोऽणादिया विय ॥8॥ सीउण्हवायविज्झडिया, मियपसुपक्खीसिरीसिवा । सिमिणंते वि न लब्भंते ते णिमिसद्धब्धंतरं सुहं ॥ 9 ॥ नीरजस्कः - सिद्ध इति । 2. धर्मार्ता इति ।
Page #36
--------------------------------------------------------------------------
________________ 25 श्री महानिशीथ सूत्रम् खरफरुसतिक्खकरवत्ताइएहिं, फालिजंता खणेखणे / निवसंति नारया नरए, तेसिं सोक्खं कुओ भवे ? / / 10 / / सुरलोए अमरया सरिसा, सव्वेसिं तत्थिमं दुहं / उवैढे वाहणत्ताए, एगो अण्णो तमारुहे / / 11 / / समतुल्ले पाणिपादेणं, हाहा मे अत्तवेरिणा / मायादंभेण धिद्धिद्धि परितप्पेहं आयवंचिओ / / 12 / / सुहेसी किसि-कंमतं, सेवा वाणिज्जसिप्पयं / कुव्वंताऽहन्निसं मणुया, धुप्पंते एसिं कुओ सुहं ? / / 13 / / परघरसिरीए दिवाए, एगे डझंति बालिसे / अन्ने अपहुप्पमाणीए, अन्ने खीणाए लच्छीए / / 14 / / पुन्नेहि वड्डमाणेहिं, जसकित्ती लच्छी य वड्डई / पुन्नेहिं हायमाणेहि, जस कित्ती लच्छी य खीयई / / 15 / / वाससाहस्सियं केई, मन्नंते एगदिणं पुणो / कालं गति दुक्खेहिं, मणुया पुन्नेहिं उज्झिया / / 16 / / संखेवत्थमिमं भणियं, सव्वेसिं जगजंतुणं / दुक्खं माणुसजाईणं, गोयमा ! जं तं निबोधय / / 17 / / जमणुसमयमणुभवंताणं, सयहा' उव्वेवियाण वि / निम्विन्नाणं पि दुक्खेहिं, वेरग्गं न तहा वि भवे / / 18 / / ' दुविहं समासओ ऽमुणसु, दुखं सारीरमाणसं / घोरं पंचडमहरोइं, तिविहं एक्केकं भवे / / 19 / / घोरं जाण मुहत्तंतं घोरपयंडंति समयवीसामं / घोरं पयंडमहारोदं, अणुसमयमविस्सामगं मुणे / / 20 / / 1. शतति / 2. 'सुणसु' पाठान्तरमिति /
Page #37
--------------------------------------------------------------------------
________________ 26 श्री महानिशीथ सूत्रम्-अध्य02 घोरं मणुस्सजाईणं घोरपयंडं मुणे तिरिच्छासु । घोरं पयंडमहारोदं, नारयजीवाण गोयमा ! ॥ 21 ॥ माणसं तिविहं जाणे, जहन्नमज्झुत्तमं दुहं । नत्थि जहन्नं तिरिच्छाणं, दुहमुक्कोसं तु नारयं । / 22 / / जं तं जहन्नगं दुक्खं, माणसं तं दुहा मुणे । सुहुमबायरभेएणं, निविभागे इतरे दुवे । / 23 / / समुच्छिमेसु मणुएसुं सुहुमं देवेसु बायरं । चवणकाले महिड्डीणं, आजम्मं आभिओगाण उ । / 24 / / सारीरं नत्थि देवाणं, दुक्खेणं माणसेण उ । ऐबलियं 'वज्जिमं हिययं, सयखंडं जं न वी फुडे ॥ 25 / / णिविभागे य जे भणिए, दोन्नि मज्झुत्तमे दुहे । मणुयाणं ते समक्खाए, गब्भवतियाण उ ॥ 26 ॥ असंखेयाउमणुयाणं, दुक्खं जाणे विमज्झिमं । संखेआउमणुस्साणं तु, दुक्खं चेवुक्कोसगं । / 27 / / असोक्खं वेयणा बाहा, पीडा दुक्खमणिव्वुई । अणराममरई केसं, एवमादी एगट्ठिया बहू ॥ 28 ॥ अह बीओ उद्देसो सारीरेयर भेदं ति, जं भणियं तं पवक्खई । सारीरं गोयमा ! दुक्खं, सुपरिफुडं तमवधारय । / 29 / / वालग्गकोडीलक्खमयं, भागमित्तं छिवे मुहा । 2अथिराणण्णपदेससरं, कुंथुमणहवित्तिं खणं । / 30 / / तेणवि करकत्तिसल्लेउं, हिययमुद्धसए तणू । सीयंती अंगमंगाई गुरु, उवेइ सव्वसरीरस्सब्भंतरं, कंपे थरथरस्स य ॥ 31 ॥ 1. वज्रमयमिवेति । 2. अस्थिरमन्योन्यप्रदेशं सरन्तं कुंथुमनघवृत्तिमिति ।
Page #38
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् कुंथुफरिसियमेत्तस्स, जं सलसलसले तनुं । तमवसं भिन्नसव्वंगे, कलयलडज्झतमाणसे ॥ 32 ॥ चिंतिंतो हा किं किमेयं, बाहे गुरुपीडाकरं ? दीहुण्हमुक्कनीसासे, दुक्खं दुक्खेण नित्थरे ॥33॥ किमेयं ? कियचिरं बाहे ? कियचिरेणेव णिट्ठिही ? कहं वाऽहं विमुच्चीसं ? इमाउ दुक्खसंकडा ॥ 34 ॥ गच्छं चेट्टं सुवं उट्टं, धावं गासं पलामि उ । कंडुगयं ? किं व पक्खोडं ? किं वा इत्थं karemi'haM ? ॥35|| एवं तिवगवावारं चिच्चोरुदुक्खसंकडे । पविट्ठो बाढं संखेज्जा, आवलियाओ किलिस्सिउं ॥36॥ मुणे हुं कडुयमेस 'कंडूये, अण्णहा णो उवस्समे । ता एयज्झवसाएणं गोयम ! निसुणेसु जं करे ॥ 37 ॥ अह तं कुंथुं वावाए, जै णो अन्नत्थ गयं भवे । कंडूयमाणोऽह भित्तादी, अणुघसमाणो किलम्मए ॥38॥ जै वावाएज तं कुंथुं कंडूयमाणो व इयरहा । तो तं ऐरोद्दज्झाणंमि, पविट्टं णिच्छयओ मुणे ॥39॥ अह किलामेतओ भयणा, रोद्दज्झाणेयरस्स उ । कंडुयमाणस्स उण देहं, सुद्धमट्टज्झाणं मुणे ॥40। समझे रोज्झाणट्टो, उक्कोसं नारगाउयं । दुभगित्थीपंडतेरिच्छं, अट्टज्झाणा समजणे ॥41॥ कुंथुपदफरिसजणियाओ, दुक्खाओ उवसमिच्छया । एत्थ हल्लफलीभूते जमवत्थंतरं वए ॥ 42 ॥ 1. 'कंडू मे' पाठान्तरमिति । 2. क्लाम्यतीति । 3. उद्विग्न इति । 27 "
Page #39
--------------------------------------------------------------------------
________________ 28 श्री महानिशीथ सूत्रम्-अध्य02 विवण्णमुहलावण्णे, ऐदीणे विमणदुम्मणे । सुण्णे वुण्णे य मूढदिसे मंददरदीहनिस्ससे । / 43 / / अविस्सामदुक्खहेऊहिं, असुहं तेरिच्छनारयं । कम्मं निब्बंधैत्ताणं, भमिही भवपरंपरं । / 44 / / एवं खओवसमाओ, तं कुंथुवैयरजं दुहं । कह कहवि बहुकिलेसेणं, जै खणमेक्कं तु उवसमे ॥ 45 / / ता महकिलेसमुत्तिन्नं, सुहियं से अत्ताणयं । मन्नंतो पमुइओ हिट्ठो, सत्थचितो विचिट्ठई ॥ 46 / / चिंतई किल निव्वुओमि अहं निद्दलियं दुक्खंपि मे । कंडुयणादीहिं सयमेव, न मुणे एवं जहा मए । / 47 / / रोद्दज्झाणगएणं इहं, अट्टज्झाणे तहेव य । संवग्गइत्ता उ तं दुक्खं, अणंताणंतगुणं कडं । / 48 / / युग्मम् । / जं वाणुसमयमणवरयं, जहा राई तहा दिणं । / दुहमेवाणुभवमाणस्स, वीसामो नो भवेज मो ॥ 49 ॥ खंणंपि नरयतिरिएसुं, सागरोवमसंखया । रसरस विलिज्जए हिययं, जं 'चायण्णंताण वि । / 50 ॥ अहवा किं कुंथुजणियाउ, मुक्को सो दुक्खसंकडा । खीणट्ठकम्मसरिसा मोरे, भवेन जणुमेत्तेणेव उ । / 51 / / कुंथुमुवलक्खणं इहई, सव्वं पच्चक्खं दुक्खदं । अणुभवमाणो वि जं पाणी, ण याणंती तेण वक्खई । / 52 / / अन्नेवि उ गुरुयरे, दुक्खे सव्वेसिं संसारिणं । सामन्ने गोयमा ! ता किं, तस्स तेणोदए गए ? ॥ 53 / / 1. आकर्णयतामपीति 'वाइत्थं तत्ताण वि' पाठान्तरमिति । 2. 'परिणामो' पाठान्तरमिति । 3. एतज्जन्मनैवेति ।
Page #40
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् हण मरह जं अन्नजम्मेसुं, वाया वि उ केइ भाणिरे । तमवीह जं फलं देजा, पावं कम्मं 'पवुज्झयं । / 54 / / तस्सुदया बहुभवग्गहणे, जत्थ जत्थोववज्जइ । तत्थ तत्थ स हम्मंतो, मारिजंतो भमे सया । / 55 ॥ जे पुण अंगौवंगं वा, अक्खि कण्णं च णासियं । कडिअट्टिपट्ठिभंगं वा, कीडपयंगाइपाणिणं । / 56 / / कयं वा कारियं वावि, कजंतं वाऽह अणुमयं । तस्सुदय चक्कनालिवहे, पीलीही सो तिले जहा । / 57 / / ण इक्कं णो दुवे तिण्णि, वीसं तीसं न यावि य । संखेज्जे वा भवग्गहणे, लभते दुक्खपरंपरं । / 58 / / असूयमुसाऽनिट्ठवयणं, जं पमायान्नाण दोसओ । कंदप्पनाहवाएणं अभिनिवेसेण वा पुरो । / 59 / / भणियं भणावियं वावि, भन्नमाणं च अणुमयं । कोहा लोहा भया हासा, तस्सुदया एयं भवे । / 60 / / मूगो पूइमुहो मुक्खो, कल्लविलल्लो भवे भवे । विहलवाणी सुयड्ढो वि, savvattha'bbhakkhaNaM लभे । / 61 ॥ अवितहभणियं न तं सच्चं, अलियवयणं पि नालियं । जं छज्जीवनिकायहियं, निद्दोसं सच्चं तयं । / 62 / / एवं चोरिक्का निप्फलं सव्वं, कम्मारंभं किसादियं । लद्धत्थस्सा वि भवे हाणी, अन्नजम्मकया इहं । / 63 / / ___ अह तइओ उद्देसो । एवं मेहुणदोसेणं, वेदित्ता थावरत्तणं । केसिणमणंतकालाउ, माणुसजोणी समागया । / 64 / / 1. प्रछन्नमिति । 2. 'चकनाभिवहे' इत्यपि पाठः सभाव्यते । 3. श्रुताढ्योऽपीति ।
Page #41
--------------------------------------------------------------------------
________________ 30 श्री महानिशीथ सूत्रम्-अध्य02 दुक्खं जरंति आहारं, अहियं सित्थं पि भुंजियं / पीडं करेइ तेसिं तु, तण्हा बाहे खणे खणे // 65 / / अद्धाणमरणं तेसिं, बहुजप्पं 'कट्ठासणं / 2थाणुव्वालं णिविन्नाणं, निदाए जंति णो वणिं // 66 / / एवं परिग्गहारंभदोसेणं नरगाउयं / तेत्तीससागरुक्कोसं, वेइत्ता इह समागया / / 67 / / छुहाए पीडिजंति, भुत्तभुत्तुत्तरेऽविय / चंरताऽहन्निसं तित्तिं, नो गच्छंती पसवे जहा / / 68 / / कोहादीणं तु दोसेणं, घोरमासीविसत्तणं / वेइत्ता नारयं भूओ, रोद्दा मिच्छा भवंति ते / / 69 / / सढकूडकवडनियडीए, डंभाओ सुवैरं गुरुं / वेइत्ता चित्ततेरिच्छं, माणुसजोणिं समागया / / 70 / / केई बहुवाहिरोगाणं, दुक्खसोगाणं भायणं / दरिद्दकलहमभिभूया, खिंसणिज्जा भवंतिहं / / 71 / / तक्कम्मोदयदोसेणं, निच्चं पजलियबोंदिणं / ईसाविसायजालाहिं, धग धग धग धगस्स / / 72 / / जंमंपि गोयमा ! बोले बहुदुहसंधुक्कियाण य / तेसिं दुच्चरियदोसो, कस्स रुसंतु ते इह ? ॥73 / / एवं वयनियमभंगेणं, सीलस्स उ खंडणेण वा / असंजमपवत्तणया, उस्सुत्तमग्गायरणेण हि / / 74 / / णेगेहिं वितहायरणेहिं, पमायासेवणाहि य / 1. कष्टेनाऽशनप्राप्तिरिति / 2. स्थाणुरिवातीव निर्विज्ञानमिति / 3. निद्रायामपि शान्ति न यान्तीत्यर्थ संभाव्यते / 4. 'सुइरं' 5. 'सेवणेहिं' पाठान्तरे /
Page #42
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 31 मणेणं अहवा वायाए, अहवा काएण कत्थई । कयकारगाणुमएहिं वा, पमायासेवणेहिं य । / 7 / / तिविहेणमणिंदियमगरहियमणालोइयमपडिकंतमकयपायच्छित्तमविसुद्धासयदोसओ ससल्ले आमगब्भेसुं पच्चिय पच्चिय अणंतसो वियलंते दुतियचौपंचछण्हं मासाणं असंबद्धट्ठीकरसिरचरणछवी । / 1 / / लद्धेवि माणुसे जम्मे, कुट्ठादीवाहिसंजुए । जीवंते चेव किमिएहिं, खजंति मच्छियाहि य, अणुदियहं खंडखंडेहिं, सडहडस्स सडे तणु । / 76 / / एवमादीदुक्खाभिभूए, लज्जणिज्जे खिसणिज्जे, निंदणिज्जे गरहणिज्जे, उव्वेवणिज्जे अपरिभोगे, नियसुहिसयणबंधवाणंपि भवंती ते दुरप्पणो । / 77 / / अज्झवसायविसेसं तं पडुच्च केइ तारिसं । अकामनिज्जराए u, भूयपिसायत्तणं लभते । / 7 / / तप्पुव्वसल्ल-दोसेणं, बहुभवंतरत्थाइणा । अज्झवसायविसेसं तं, पडुच्चा केई तारिसं । / 79 / / दससुवि दिसासु 'उद्धद्धो, निच्चदूरप्पए' दढं । 3णिरुत्थल्लनिरुस्सासो, निराहारमपाणिए । / 80 / / सपिंडियंगमंगो य, मोहमदिराए घम्मरिए । अदिदुग्गमणात्थमणे, भवे पुढवीए गोलयाकिमी । / 81 / / भवकायट्टितीए वेइत्ता, तं तेहिं किमियत्तणं । जै कहवि लहंति मणुयत्तं, तओ ते हुंति णपुंसगे । / 82 / / 1. वञ्चितो यदिवा निषिद्धो नित्यं दुरात्मेति । 2. 'दुरप्पिए' पाठान्तरमाश्रित्य दूरं प्रियं यस्य स इति । 3. निर्वस्त्रश्च निरुच्छ्वासश्चेति । 4. मत्त आध्मातो वेति ।
Page #43
--------------------------------------------------------------------------
________________ 32 श्री महानिशीथ सूत्रम्-अध्य02 अज्झवसायविसेसं तं, पवहंते ऐकूरघोररुदं । / तारिसं 'वंमहसंधुक्किया, मरितुं जम्मं जंति वणस्सैं ॥ 83 / / वणस्सैं गए जीवे उद्धपाए अहोमुहे । विचिट्ठति अणंतयं कालं, नो लभे बेइदियत्तणं । / 84 / / भवकायद्वितीए वेएत्ता, तमेगबितिचौरिंदियत्तणं । तं पुव्वसल्लदोसेणं, तेरिच्छेसूववजिउं । / 85 / / जै णं भवे महामच्छे, पक्खीवसह-सीहादओ । अज्झवसायविसेसं तं, पडुच्च अचंतकूरयरं ॥ 86 / / कुणिममाहारत्ताए, पंचेंदियवहेण य । अहो अहो पविस्संति, जाव पुढवी उ सत्तमा । / 87 / / तं तारिसं महाघोरं, दुक्खमणुभविउं चिरं । पुणोवि कूरतिरिएसु, उववज्जिय नरयं वए ॥ 88 / / एवं नरयतिरिच्छेसुं, परियट्टतो विचिट्ठई । वासकोडीएवि नो सक्का कहिउं, जं तं दुखं अणुभवमाणगे । / 89 / / अह खरुट्टबैल्लेसुं, भवेजा तब्भवंतरे । सगडायड्डण भरुव्वहणखुत्तण्हसीयायवं । / 90 / / वहबंधणंकणं डहणं णासाभेदणिल्लंछणं तहा जमलाराईहिं कुच्चाहिं कुच्चिज्जंताण य, जहा राई तहा दियहं, सव्वद्धा उ सदारुणं । / 91 / / एवमादीदुक्खसंघट्ट, अणुहवंति चिरेण उ । पाणे पयहिंति कहकहवि, अट्टज्झाणदुहट्ठिए । / 92 / / 1. मन्मथसंधुक्षिता इति । 2. यमलेन सहवर्तिबलिवर्देन सह रश्मिभिर्यदिवा आरायुक्तैः - लोहशलाकायुक्तैः कूर्चकाकारैश्चर्मदवरकमयैश्च प्राजनकैः प्रेर्यमाणानामिति । 3. प्रजहतीति ।
Page #44
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 33 अज्झवसायविसेसं तं पडुच्च केइ कहकहवि लब्धंते माणुसत्तणं । तप्पुव्वसल्लदोसेणं, माणुसत्तेवि आगया ॥ 13 ॥ भवंति जम्मदारिद्दा, वाही-खस-पाम-परिगया । एवं अदिकल्लाणे, सव्वजणस्स सिरिं हाइउं' ॥94 ॥ संतप्पंते दढं मणसा, अकयतवे णिहणं वए । अज्झवसायविसेसं तं पडुच्चा केइ तारिस ॥95॥ पुणोवि पुढविमाईसुं, भमंती ते दुतिचौरोपंचेंदिएषु वः । तं तारिसं महादुक्खं, सुरुद्दं घोरदारुणं । / 96 ॥ चउगइसंसारकंतारे, अणुभवमाणे सुदूसहं । भवकायद्वितीए हिंडते सव्वजोणीस गोयमा ! ॥ 97 ॥ चिट्ठति संसरेमाणा जम्मजरामरण-बहुवाहि-वेयणारोग-सोगदालिद्दकलहब्भक्खाणसंताव-गब्भवासादि- दुक्खसंधुक्किए । तप्पुव्वसल्लदोसेणं निच्चाणंद-महूसवधाम-जोग्ग-अट्ठारससीलंग-सहस्साहिट्ठियस्स सव्वासुहपावकम्मट्ठरासिनिद्दहण-अहिंसा-लक्खण-समण-धम्मस्स बोहिं णो पावेंति ते ॥ 2 ॥ अज्झवसायविसेसं तं पडुच्चा केई तारिसं । पोग्गलपरियट्टलक्खेसुं बोहिं कह कह वि पावए ॥18॥ एवं सुदुल्लाहं बोहिं, सव्वदुक्खखयंकरं । लणं जे पमाज्जा, तंतहुतं सो पुणो व ॥ 99 ॥ तासुं तासुं च जोणीसुं, पुव्वत्तेण कमेण उ । पंथेणं तेणई चेव, दुक्खे ते चेव अणुभवे ॥100 ॥ एवं भवकायट्ठितीए, सव्वभावेहिं पोग्गले । सव्वे सपज्जवे लोए, सव्ववन्नंतरे हि य ॥ 101 ॥ 1. हापयित्वेति । 2. तांतः खेदः स च संसारभ्रमणरूपस्तदभि, 'तयहुतं' पाठान्तरमाश्रित्य पुद्गलपरावर्ता - भिमुखमिति । -
Page #45
--------------------------------------------------------------------------
________________ 34 श्री महानिशीथ सूत्रम्-अध्य02 गंधत्ताए रसत्ताए फासत्ताए स्ण्त्थान्न्त्ताए। परिणामेत्ता सरीरेणं, बोहिं पाविज वा ण वा । / 102 / / एवं वयनियमभंग, जे कज्जमाणमुवेक्खए । अह सीलं खडिज्जंतं अहवा संजमविराहणं । / 103 / / उम्मग्गपवत्तणं वावि, उस्सुत्तायरणंपि वा । सोऽविय अणंतरुत्तेण, कमेणं चउगई भमे । / 104 / / रुसौ तुसौ परो मा वा, विसं वा परियत्तओ' / भासियव्वा हिया भासा, सपक्खगुणकारिया ॥ 105 / / एवं लद्धामवि बोहिं, जै णं नो भवै निम्मला । ता संवुडासवदारे पगइठीपएसाणुभावियबंधो नो हासो नो य निजरे । / 106 / / एमादी-घोरकम्मट्ठजालेणं कसियाण भो । सव्वेसिमवि सत्ताणं, कुओ दुक्खविमोयणं ? ॥ 107 ॥ पुचि दुक्कयदुच्चिण्णाणं दुप्पडिक्कंताणं निययकम्माणं ण अवेइयाणमोक्खो घोरतवेण अज्झोसियाण वा । 3 / अणुसमयं वज्झए कम्मं, णत्थि अबंधो उ पाणिणो । मोत्तुं सिद्धे अजोगी य, सेलेसीसंठिए तहा । / 108 / / सुहं सुहझवसाएणं, असुहं दुट्ठज्झवसायओ । तिव्वयरेणं तु तिव्वयरं, मंदं मंदेण संचिणे । / 109 / / सव्वेसिं पावकम्माणं एगीभूयाणं जेत्तियं रासिं भवे तमसंखगुणं वयतवसंजमचारित्तखंडणविराहणेणं उस्सुत्तमग्गपन्नवण-पवत्तणआयरणोवेक्खणेण य समज्जिणे । 4 / 1. पर्ययात्-भक्षयेदिति । 2. ह्रास इति ।
Page #46
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 'अपरिमाणगुरुतुंगा, महंता घणनिरंतरा । पावरासी खयं गच्छे, जहा तं सव्वोवाएहिमायरे ॥110॥ छ । आसवदारे निरुंभित्ता, अप्पमादी भवे जया । 'बंधे सप्पं बहु वेदे, जई सम्मत्तं सुनिम्मलं ॥ 111 ॥ आसवदारे निरुंभेत्ता, आणं नो खंडए जया । दंसणनाणचरित्तेसुं, उज्जुत्तो जो दढं भवे ॥112॥ तया वेए खणं बंधे, पोराणं सव्वं खवे । अणुइण्णमवि उईरित्ता, निज्जियघोरपरिसहो ॥ 113 ॥ आसवदारे निरंभित्ता, सव्वासायणविरहिओ । सज्झायज्झाणजोगेसुं, घोरवीरतवे ओ । / 114 | पालिज्जा संजमं कसिणं, वाया मणसा उ कम्मुणा । जया तया ण बंधिज्जा, उक्कोसमणंतं च निजरे ॥115 / / सव्वावस्सगमुजत्तो, सव्वालंबण विरहिओ । विमुक्का सव्वसंगेहिं, सबज्झब्धंतरेहि य ॥116 ॥ गयरागदोसमोहे य. निन्नियाणे भवे जया । नियत्तो विसयतत्तीए, भीए गब्भपरंपरा । 117 / / आसवदारे निरुंभित्ता, खंतादी - धंमे ठिए । सुक्कज्झाणं समारुहिय, सेलेसिं पडिवज्जए ॥118॥ तया न बंधए किंचि, चिरबद्ध असेसंपि 35 निहिय झाणजोगाग्गीए भसमी करे दढं ॥119॥ लहुपंचक्खरुग्गिरणमित्तेण कालेन भवोवग्गाहियं । 1. बघ्नीयात् स्वल्पमिति ।
Page #47
--------------------------------------------------------------------------
________________ 9. 36 श्री महानिशीथ सूत्रम् - अध्य0 2 एवं सजीववीरियसामत्था, परंपरएण गोयमा । पविमुक्ककम्ममलकवया', समएणं जंति पाणिणो ॥ 119-a॥ सासयसोक्खमणाबाहं, रोगजरमरणविरहियं । अदिट्टदुक्खदारिद्दं, निच्चाणंदं सिवालयं ॥ 120 ॥ अत्थेगे गोयमा ! पाणी, जे ऽएयमणुपवेसिय । आसवदारनिरोहादी, इयरहेय सोक्खं चरे ॥ 121 ॥ ता जाव कसिणट्ठकंमाणि, घोरतवसंजमेण उ । णो णिड्ढे सुहं ताव, नत्थि सिविणेऽवि पाणिणं । / 122 / / दुक्खमेवमविस्सामं, सव्वेसिं जगजंतूणं । एक्कं समयं न समभावे, जं सम्मं अहियासियं तरे ॥123॥ थेवमवि थेवतरं, थेवयरस्सावि थेवयं । जेणं गोयमा ! ता पेच्छ, कुंथू तस्सेव य तणू ॥ 124 ॥ पायतलेसु न तस्सावि, सिमेगदेसं "सुण । फरिसंतो कुंथू जेणं चरई कस्सइ सरीरगे ॥ 125 / / कुंथुणं सयसहस्सेणं, तोलियं णो पलं भवे । एगस्स कित्तियं गत्तं ?, किं वा तुल्लं भवेज से ? / / 126 / / तस्स य पायलदेसेणं, तस्स फरिसिओ तमवत्थंतरं । पुव्वत्तं गोयमा ! गच्छे, पाणी तो णं इमं सुणे ॥ 127 ॥ भमंतसंचरंतो य, हिंडि नो मैले तणू । न करे कुंथू खयं ताणं, ण यावासीय चिरं वसे ॥ 128॥ कवचादिति । 2. एतदाश्रवनिरोधादिकमनुप्रविश्य इतरत् हेयं सांसारिकं सौख्यं चरेद् यदिवा 'एयं मणुए विषं' पाठान्तरमाश्रित्यैतदा श्रवनिरोधादिकं मनुते विषमिति । 3. ' अहियासिउं' पाठान्तरमिति । 4. शक्नोतीति । 5. 'मुण' पाठान्तरमिति । 6. न चाऽप्यासित्वेति । -
Page #48
--------------------------------------------------------------------------
________________ 37 श्री महानिशीथ सूत्रम् अह cir3हे खणमेगं तु, बीयं नो परिवसे खणं / अह बीयंपि 'विरत्तेज्जा, ता 'बुजेयं तु गोयमा ! / / 129 / / ' रागेणं नो पओसेणं, मच्छरेणं न केणई / न यावि पुव्ववेरेणं, खेड्डातो कामकारओ / / 130 / / कुंथू कस्सइ देहिस्स, आरुहेइ खणं तणुं / वियलिंदी भूण पाणे वा, जलंतग्गि वावी विसे / / 131 / / न चिंते तं जहा मेस, puvvaverI'havA सुही / ता किंची खेम पावं वा, संजणेमि eyassa'haM / / 132 / / पुव्वकडपावकम्मस्स, विरसे भुंजतो फले / तिरिउड्डाहदिसाणुदिसं, कुंथू हिंडे वराय से / / 133 / / चरंतेवमबाहाए, सारीरं दुक्खमाणसं / कुंथूवि दूसहं जत्ते, रोद्दट्टज्झाणवढ्ढणं / / 134 / / ता उ सल्लमारंभेत्ताण, मणजोगण्णयरेण वा / समयावलियमुहूत्तं वा, सहसा तस्स विवागयं / / 135 // कह सहिहं बहुभवग्गहणे, दुहमणुसमयमहण्णिसं / घोरपयंडं व महारोइं ? हाहाऽऽकंदपरायणा / / 136 / / नारयतिरिच्छजोणीसु, अत्ताणासरणाऽविय / एगागी ससरीरेणं, असहाया कडु विरसं घणं / / 137॥ असिवण-वेयरणी-जंते, करवत्ते कूडसामलिं / कुंभी-वायसा-सीह, एमादी नारए दुहे / / 138 / / णात्थंकण वहबंधे य, पलुक्कंतविकत्तणं / सगडाकड्डण भरुव्वहणं, जमला य तण्हा छुहा / / 139 // 1. चिरायतेति / 2. 'जुळेउय पाठान्तरमिति / 3. इच्छाकारतोऽपि नेति / 4. खण्डनमिति / -
Page #49
--------------------------------------------------------------------------
________________ 38 श्री महानिशीथ सूत्रम् - अध्य0 2 खरखुरचमढणसत्थग्गी 'खोभणभंजणमाइए । परयत्ताऽवसणित्तिंसे, दुक्खे तेरिच्छे तहा ॥ 140॥ कुंथूपयफरिसजणियंपि, दुक्खं na'hiyAsiuM तरे । ता तं महदुक्खसंघट्टं, कह नित्थिरिहि सुदारुणं ? / / 141 / / नारयतेरिच्छदुक्खाउ, कुंथूजणियाउ अंतरं । मंदरगिरि अणंत गुणियस्स, परमाणुस्सावि नो घडे । / 142 / / चिरयाले समुह पाणी, कंखंतो आसाए निव्वुओ । भवे दुक्खमईयपि, सरतोऽचंतदुखिओ ॥ 143 ॥ बहु-दुक्ख-संकट्ठेत्थं आवया - लक्खपरिगए । संसारे परिवसे पाणी, अयडे महुबिंदु जहा ॥ 144 / / पत्थापत्थं अयाणंते, कज्जाकज्जुं हियाऽहियं । सव्वो सिव्व-मसेव्वं च चरणिज्जाचरणिज्जं तहा ॥ 145 ॥ एवैयं वैयरं सोच्चा, दुक्खस्संतगवेसिणो । इत्थीपरिग्गहारंभे, चेच्चा घोरं तवं चरे ॥ 146 ॥ ठियास्स्सणत्था सयिया परंमुही, सुयलंकरिया वा । अनलंकिया वा । निरिक्खमाणा पमया हि दुब्बलं, मणुस्समालेहगयावि करिसई । / 147 / / चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकियं । भक्खरं पिव दवणं, दिट्ठि पडिसमाहरे ॥ 148॥ हत्थपायपडिच्छिन्नं, कन्ननासोट्ठवियप्पियं । सडमाणी कुट्ठवाहीए, तमवित्थीयं दुरयरेणं बंभयारी विवज्जए । 149 / / थेरभज्जा य जा इत्थी, पच्चंगुब्भडजोव्वणा । जुन्नकुमारिं पौत्थवैयं, बालविहवं तहेव य ॥ 150 / / 1. 'खोभणंजणमाइए' पाठान्तरमिति । 2. 'नित्थरिह' पाठान्तरमिति । 3. 'संसुहं' पाठान्तरमिति यदिवा ' से सुहं' इति सभाव्यते पाठः । 4 संकटेऽत्रेत्थमिति ।
Page #50
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् अंतेउरवासिणी चेव, 'सपरपासंडसंसियं । दिक्खियं साहुणी वावी, वेस तहय नपुंसगं । / 151 / / कण्हि गोणिं खरिं चेव, वडवं अविलं अवि तहा । सिप्पित्थिं पंसुलिं वावि, जंमरोगमहिलं तहा । / 152 / / 2चिरेसंसट्ठमचेलिक्कं, एमादी पावित्थिओ । पगमंती जत्थ रयणीए, अह पैरिक्के दिणस्स वा । / 153 / / तं वसहियं संनिवेसं वा, सव्वोवाएहिं सव्वहा । दुरयरं सुदूरदूरेणं, बंभयारी विवज्जए । / 154 / / एएसि सद्धिं संलावं, अद्धाणं वावि गोयमा ! अन्नासु वावि इत्थीसु, खणद्धपि विवजए । / 155 / / से भयवं ! किमित्थीयं, णो णं णिज्झाएज्जा ? गोयमा ! णो णं णिज्झाएज्जा, से भयवं ! किं सुणियत्थवत्थालंकरियविहूसियं इत्थीयं नो णं निज्झाएजा उयाहुणं "विणियंसणिं ?, गोयमा ! * उभयहावि णं णो णं णिज्झाएजा, से भयवं ! किमित्थीयं नो आलवेज्जा ?, गोयमा ! नो णं आलवेजा, से भयवं ! किमित्थीसु सद्धिं खणद्धमवि णो संवसेज्जा ? गोयमा ! नो णं संवसिज्जा, से भयवं ! किमित्थीसु सद्धिं नो अद्धाणं पडिवज्जेज्जा ? गोयमा ! एगे बंभयारी एगित्थीए सद्धिं नो पडिवज्जेज्जा । 6 / से भयवं ! केणं अटेणं एवं वुच्चै - जहा णं नो इत्थीणं निज्झाएजा नो णमालवेजा नो णं तीए सद्धिं परिवसेजा नो णं अद्धाणं पडिवजेज्जा ?, गोयमा ! सव्वप्पयारेहिं णं सव्वित्थीयं अच्चत्थं "मौक्कडत्ताए रागेणं संधुक्विजमाणी कामग्गीए संपलित्ता सहावओ चेव 1. 'सपरपासंडमंमियं' पाठान्तरमाश्रित्य स्वपरपाषण्डमर्मिकां मर्मज्ञामिति । 2. सवसनां निर्वसनां वेति । 3. विलोकयेदिति 4. निर्वसनामिति । 5. मदोत्कटतयेति ।
Page #51
--------------------------------------------------------------------------
________________ 40 श्री महानिशीथ सूत्रम्-अध्य02 विसएहिं बाहिजइ, तओ सव्वप्पयारेहिं णं सव्वित्थियं अच्चत्थं मौक्कडत्ताए रागेण संधुक्किजमाणी कामग्गीए सहावओ चेव विसएहिं बाहिज्जमाणी अणुसमयं सव्वदिसिविदिसासुं णं सव्वत्थ विसए पत्थिजा । जाव णं सव्वत्थ विसए पत्थेजा ताव णं सव्वपयारेहिं णं सव्वहा पुरिसं संकप्पेज्जा, जाव णं पुरिसं संकप्पेजा, जाव णं सोइंदिओवओगत्ताए चक्खुरिंदिओवओगत्ताए रसणिंदिओवओगत्ताए घाणिंदिओवओगत्ताए फासिंदिओवओगत्ताए जत्थ णं केई पुरिसे कंतरुवेइ वा अकंतरुवेइ वा पडुपन्नजोव्वणेइ वा अपडुपन्नजोव्वणेइ वा गयजोव्वणेइ वा दिट्ठपुव्वेइ वा अदिट्टपुव्वेइ वा इड्डिमंतेइ वा अणिड्डिमंतेइ वा इड्डिपत्तेइ वा अणिड्डिपत्तेइ वा विसयाउरेइ वा निम्विन्नकामभोगेइ वा उद्धयबोंदीएइ वा अणुद्धयबोंदीएइ वा महासत्तेइ वा हीणसत्तेइ वा महापुरिसेइ वा कापुरिसेइ वा समणेइ वा माहणेइ वा अन्नयरेइ वा निंदियाहमहीणजाइए वा तत्थ णं ईहापोहवीमंसं पौंजित्ताणं जाव णं संजोगसंपत्तिं जाएजा जाव णं संजोगसंपत्तिं परिकप्पे ताव णं से चित्ते संखुद्धे भवेजा, जाव णं से चित्ते संखुद्धे भवेजा ताव णं से चित्ते विसंवएजा, जाव णं से चित्ते विसंवएज्जा ताव णं से देहे ऽसेएण अद्धासेज्जा ताव णं से दरविदरे इहपरलोगावाए पम्हुसेजा, जाव णं से दरविदरे इहपरलोगावाए पम्हुसेज्जा ताव णं चेचा लज्जं भयं अयसं अकित्तिं मेरं उच्चट्ठाणाओ णीयट्ठाणं ठाएज्जा, जाव णं उच्चट्ठाणाओ नीयट्ठाणं ठाएजा ताव णं वच्चेज्जा असंखेज्जाओ समयावलियाओ, जाव णं निजंति असंखेजाओ समयावलियाओ, ताव णं जं पढमसमयाओ कम्मट्टीयं तं बीयसमयं पडुच्च तैयादियाणं समयाणं संखेनं असंखेनं अणंतं वा अणुक्कमसो कम्मठिई संचिणिज्जा, जाव णं अणुक्कमसो अणंतकम्मट्टीं संचिणइ ताव णं असंखेज्जाइं 1. स्वेदेनाऽध्यासीत-आश्रयेत यदिवा 'मएणं' इति पाठान्तरमाश्रित्य मदेनेति । 2. 'णीयंति' णींति इति पाठान्तरे एकार्थिक इति ।
Page #52
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 41 अवसप्पिणीओसप्पिणीकोडिलक्खाई जावइएणं कालेणं परिवत्तंति तावैयं कालं दोसुं चेव निरयतिरिच्छासु गतीसुं उक्कोसट्टीयं कम्म आसंकलेज्जा, जाव णं उक्कोसठितियं कम्ममासंकलेज्जा ताव णं से विवण्णजुत्ति-विवण्णकंतिविचलियलायण्णसिरीयं निन्नट्ठदित्तितेयं बोंदी भवेज्जा, जाव णं चुयकतिलावण्णसिरीयं णित्तेय-बोंदी भवेज्जा ताव णं से सीइज्जा फरिसिंदिए, जाव णं सीएजा फरिसिदिए ताव णं सव्वहा विवड्वेज्जा सव्वत्थ चक्खुरागे, जाव णं सव्वत्थ विवड्डेजा चक्खुरागे ताव णं रागारुणे नयणजुयले भवेजा, जाव णं रागारुणे नयणजुयले भवेजा ताव णं रागंधत्ताए ण गणेजा सुमहंतगुरुदोसे वयभंगे न गणेज्जा सुमहंतगुरुदोसे नियमभंगे न गणेजा सुमहंतघोरपावकम्मसमायरणं सीलखंडणं न गणेजा सुमहंतसव्वगुरुपावकम्मसमायरणं संजमविराहणं न गणेज्जा घोरंधयारपरलोगदुक्खभयं न गणेज्जा आयई न गणेज्जा सकम्मगुण-द्वाणगं न गणेजा ससुरासुरस्सावि णं जगस्स अलंघणिज्जं आणं न गणेज्जा अणंतहुत्तो चुलसीइजोणिलक्खपरिवत्तगब्भपरंपरं अलद्धणिमिसद्धसोक्खं चउगइसंसारदुक्खं ण पासिज्जा जं पासणिज्जें, पासिज्जा णं जं अपासणिज्जं, सव्वजणसमूहमज्झसंनिविद्रुट्ठिया णिवन्नचंकमिय निरिक्खज्जमाणी वा दीपंतकिरणजालदसदिसीपयासियतवंततेयरासी सूरीएवि तहावि णं पासेजा सुन्नधयारे सव्वे दिसाभाए, जाव णं रागंधत्ताए ण गणेज्जा सुमहल्लगुरुदोसवयभंगे नियमभंगे सीलखंडणे संयमविराहणे परलोगभए आणाभंगाइक्कमे अणंतसंसार-भए, पासेजा अपासणिजे, सव्वजणपयडदिणयरे वि णं मन्नेजा सुन्नधयारे सव्वे दिसाभाए ताव णं भवेज्जा अचंतनिब्भट्ठसोहग्गाइसए, विच्छाए रागारुणपंडुरे दुइंसणिज्जे अणिरिक्खणिज्जे वयणकमले भवेज्जा, जावं च णं अच्चंतनिब्भट्ठ जाव भवेज्जा ताव णं फुरुफुरेज्जा सणियं सणियं 'पोंड्रपुडंनियंबवच्छोरुह बाहुलैउरुकंठपएसे, जाव णं फुरुफुरेंति पोंड्र1. योनिदेश इति संभाव्यते । 2. बाहुलतिकेति ।
Page #53
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 2 पुडनियंब-वच्छोरुहबाहुलैउरुकंठप्पएसे ताव णं 'मोट्टायमाणी अंगपालियाहिं निरुवलक्खे वा सोवलक्खे वा भंजेज्जा सव्वंगोवंगे, जाव णं मोट्टायमाणी अंगपालियाहिं भंजेज्जा सव्वंगोवंगे ताव णं मयणसरसन्निवाएणं जज्जरियसंभिन्ने सव्व - रोमकुवे तणू भवेज्जा जाव णं मयणसरसन्निवारणं विद्धंसिए बोंदी भवेज्जा ताव णं तहा परिणमेज्जा तणू जहा णं मणगं पयलंति धातूओ, जाव णं मणगं पयलंति धातूओ ताव णं अच्चत्थं बाहिज्जति पोग्गलनियंबोरुबाहुलैयाओ, जाव णं अच्चत्थं बाहिज्जइ नियंबे ताव णं दुक्खेणं धरेज्जा गत्तयट्ठि, जाव णं दुक्खेणं धरेजा गत्तयट्ठि ताव णं से गोवलक्खेज्जा अत्तीयं सरीरावत्थं, जाव णं णोवलक्खेज्जा अत्तीयं सरीरावत्थं ताव णं दुवालसेहिं समएहिं दरनिच्चिट्टं भवे बोंदी, जाव णं दुवालसेहिं दरनिच्चि भवे बोंदि ताव णं पडिखलेजा से ऊसासनीसासे, जाव णं पडिखलेज्जा ऊस्सासनीसासे तावणं मंद मंदं ऊससेज्जा मंदं मंदं नीससेज्जा, जाव णं एयाई इतियाई भावंतरं अवत्थंतराई विहारेज्जा ताव णं जहा गहग्घत्थे केइ पुरिसेइ वा इथिए वा विसंठुलाए पिसायाए भारतीए असंबद्धं संलवियं विसंठुल तं अच्चंतं उल्लविज्जा एवं सिया णं इत्थीयं विसमावत्तमोहणमम्मल्लावेणं' पुरिसे दिट्ठपुव्वेइ वा अदिट्ठपुव्वेइ वा कंतरुवेइ वा अकंतरुवेइ वा गयजोव्वणेइ वा पडुप्पन्नजोव्वणेइ वा महासत्तेइ वा हीणसत्तेइ वा सप्पुरिसेइ वा कापुरिसेइ वा इड्ढिमंतेइ वा अणिड्ढिमंतेइ वा 3विसओद्धएवा निवित्तकामभोगेइ वा समणेइ वा जाव णं अन्नयरे वा केई निंदियाहमहीणजाइए वा अज्झत्थेणं ससज्झसेणं आमंतेमाणी उल्लावेज्जा, जाव णं संखे भेदभिन्नेणं सरागेणं सरेणं दिट्ठीएइ वा पुरिसे उल्लावेज्जा निज्झाएज्जा ताव णं जं तं असंखेज्जाइंअवसप्पिणी उस्सप्पिणीकोडिलक्खाई दोसुं नरयतिरिच्छासु गतीसुं उक्कोसद्वितीयं कम्मं 1. रममाणाऽङ्गपालिकाभिः धात्रीभिर्यदिवाऽऽलिङ्गनिकाभिरिति । 2. 'मम्मणाल्लावेणं' पाठान्तरमिति । 3. विषयोद्धत इति 'विसयाउरेइ वा' पाठान्तरमिति । 42
Page #54
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् आसंकलियं आसि ओ तं निबंधिज्जा, नो णं बद्धपुट्ठे करेजा, सेऽवि णं जं समयं पुरिसस्स णं सरीरावयवफरिसणाभिमुहं भवेज्जा णो णं फरिसेज्जा तं समयं चेव तं कम्मट्टिई बद्ध-पुट्ठे करेजा, नो णं बद्धट्टनिकायंति ।7। 43 एयावसरम्मि उ गोयमा ! संजोगेण संजुज्जेज्जा, सेऽवि णं संजोए पुरिसायत्ते, पुरिसेऽवि णं जे णं ण संजुज्जे से धन्ने जे णं संजुज्जे से अधणे ।8। से भयवं ! केणं अट्टेणं एवं बुच्चै जहा पुरिसे वि णं जेणं न संजु से धने जेणं संजुज्जे से णं अधन्ने ? गोयमा ! जेणं से तीए इत्थीए पावाए बद्धपुट्टकम्मट्ठि चिट्ठा से णं पुरिससंगेणं निकाइज्जइ, तेणं तु बद्धपुट्ठनिकाइएणं कम्मेणं सा वराई तं तारिसं अज्झवसायं पचा एगिदियत्ता पुढवादीसुं गया समाणी अनंत कालपरियट्टेणवि णं णो पावेजा बेइदियत्तणं । एवं कहंकहवि बहुकेसेण अनंतकालाओ एगिदियत्तणं खविय बेइंदियत्तं एवं तेइंदियत्तं चौरिदियत्तमवि केसेणं वेयैत्ता पंचेंदियत्तणं आगया समाणी दुब्भगित्थियं पंडतेरिच्छं वेयमाणी हाहाभूयकट्ठसरणा सिविणेवि अदिट्ठसोक्खा निच्चं संतावुव्वेविया सुहिसयणबंधवविवजिया आजम्मं कुच्छणिज्जं गरहणिज्जं निंदणिज्जं खिसणिज्जं बहुकम्मं हिं अणेगचाडुसएहिं लद्धोदरभरणा सव्वलोगपरिभूया चउगईए संसरेज्जा । अन्नं च णं गोयमा ! जावैयं ती पावइत्थी बद्धट्ठनिकाइयं कम्मट्टीयं समज्जियं तावैयं इत्थियं अभिलसिउकामे पुरिसे उक्किक्ट्ठियरं अणंतं कम्मट्टीं बद्धपुट्ठनिकाइयं समज्जिणिज्जा । एतेणं अट्ठेणं गोयमा ! एवं वुच्चै जहा णं पुरिसेऽवि णं जेणं नो संजुज्जे से णं धन्ने जे णं संजुज्जे से णं अधन्ने ।9। भयवं ! केस णं पुरिसेस णं पुच्छा जाव णं धन्नं वयासी ? गोयमा ! छव्विहे पुरिसे नेये, तं जहा - अहमाहमे, अहमे, विमज्झिमे, उत्तमे, उत्तमुत्तमे, सव्वुत्तमे ।10।
Page #55
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 2 1. तत्थ णं जे सव्वुत्तमे पुरिसे से णं पच्चंगुब्भडजोव्वणसव्वुत्तमरुवलावण्णकंतिकलियाएव इत्थीए नियंबारुढो वाससयंपि चिट्ठिज्जा णो णं मणसावि तं इत्थियं अभिलसेज्जा 199 | 44 2. जेणं तु से उत्तमुत्तमे से णं जै कहवि 'तुडितिहाणं मणसा समयमेकं अभिलसे तहावि बीयसमए मणं संनिरुभिय अत्ताणं निंदेज्जा गरहेज्जा, न पुणो बीएणं तजंमे इत्थीयं मणसा वि उ अभिलसेज्जा । 3. z2e णं से उत्तमे पुरिसे से णं जै कहविखणं मुहुत्तं वा इत्थियं कामिज्जमाणिं पेक्खिज्जा तओ मणसा अभिलसंजा जाव णं जामं वा अद्धजामं वा णो णं इत्थीए समं विकम्मं समायरेज्जा । 12 | जै णं बंभयारी कयपच्चक्खाणाभिग्गहे, अहा णं नो बंभयारी नो कयपच्चक्खाणाभिग्गहे तो णं नियकलत्ते भयणा, ण उणं तिव्वेसु कामेसुं अभिलासी भविज्जा, तस्स एयस्स णं गोयमा ! अस्थि बंधे, किं तु अनंतसंसारियत्तणं नो निबंधिज्जा ।13। 4. जेणं से विमज्झिमे से णं नियकलत्तेण सद्धिं वियंमं समायरेजा, णो णं परकलत्तेणं, एसे य णं जै पच्छा उग्गबंभयारी नो भवेज्जा तो णं अज्झवसायविसेसं तं तारिसमंगीकाउण अणंतसंसारियत्तणे भयणा, जओ णं जे केई अभिगयजीवाइपयत्थे भव्वसत्ते आगमाणुसारेणं सुसाहूणं धम्मो भदानाई दाणसीलतवभावणामइए चउव्विहे धम्मखंधे समणुट्ठेज्जा से णं जै कहवि नियमवयभंगं न करेज्जा तओ णं सायपरंपरएणं सुमाणुसत्तसुदेवत्ताए जाव णं अपरिवडियसम्मत्ते निसग्गेण वा अभिगमेण वा जाव अट्ठारससीलंगसहस्सधारी भवित्ताणं निरुद्धासवदारे विहुयरयमले पावयं कम्मं खवेत्ताणं सिज्झिज्जा । 14 / 1. त्रुटिशब्दः अल्पकालवाची तस्यापि त्रिभागेनेति । 2. मैथुनमिति ।
Page #56
--------------------------------------------------------------------------
________________ 45 श्री महानिशीथ सूत्रम् 5. जे य णं से अहमे से णं सपरदारासत्तमाणसे अणुसमयं कूरझवसायज्झवसियचित्ते हिंसारंभपरिग्गहाइसु अभिरए भवेज्जा ! 6. तहा णं जे य से अहमाहमे से णं महापावकम्मे सव्वाओ इत्थीओ वाया मणसा य कंमुणा तिविहं तिविहेणं अणुसमयमभिलसेज्जा तहा अचंतकूरज्झवसायाज्झवसिए हिंसारंभपरिग्गहासत्ते कालं गमज्जा एएसि दोहंपि णं गोयमा ! अणंतसंसारियत्तणं णेयं । 15 / ___ भयवं ! जे णं से अहमे जेऽवि णं से अहमाहमे पुरिसे तेसिं च दोण्हंपि अणंतसंसारियत्तणं समक्खायं तो णं एगे अहमे एगे अहमाहमे एतेलि दोण्हपि पुरिसावत्थाणं के पइविसेसे ? गोयमा ! जे णं से अहमपुरिसे से णं जैवि उ सपरदारासत्तमाणसे कूरज्झवसायज्झवसिए हिसारंभपरिग्गहासत्तचित्ते तहावि णं दिक्खियाहिं साहुणीहिं अन्नयरासुं (हिं) च सीलसरक्खणपोसहोववास-निरयाहिं दुक्खियाहिं गारस्थीहिं वा सद्धिं आवडियपिल्लियाणंतिएवि समाणे णो य 'वियंममायरेजा । जे य णं से अहमाहमे पुरिसे से णं नियजणणिपभिई जाव णं दिक्खियाहिं साहुणीहिंपि समं वियंमं समायरिज्जा, तेणं चेव से महप्पावकम्मे सव्वाहमाहमे समक्खाए, से णं गोयमा ! पइविसेसे, तहा य जे णं से अहमपुरिसे से णं अणंतेणं कालेणं बोहिं पावेजा, जे य उण से अहमाहमे महापावकारी दिक्खियाहिंपि साहुणीहिंपि समं 'चियमसं समायरिज्जा से णं अणंतहुत्तो वि अणंतसंसारमाहिंडिऊणंपि बोहिं नो पावेजा, एस णं गोयमा ! बितिए पइविसेसे । 16 / ___ तत्थ णं जे से सव्वुत्तमे से णं छउमत्थवीयरागे णेये, जे णं तु से उत्तमुत्तमे से णं अणिड्डिपत्तपभितीए जाव णं रेउवसामगे वा खवए ताव णं निओयणीए जे णं च से उत्तमे से णं अप्पमत्तसंजए णेए, एवमेएसिं निरुवणा कुजा । 17 / 1. मैथुनमिति । 2. कचित् 'उवसमगे' इति । 3. नियोजनीय इति ।
Page #57
--------------------------------------------------------------------------
________________ 46 श्री महानिशीथ सूत्रम्-अध्य02 ___je उण मिच्छद्दिट्ठी भविऊणं... उग्गबंभयारी भवेंजा हिसारंभपरिग्गहाईणं विरए से णं मिच्छद्दिट्टी चेव णेए णो णं सम्मदिट्ठी । तेसिं च णं अवीयजीवाइपयत्थसब्भावाणं गोयमा ! नो णं उत्तमत्ते अभिनंदणिज्जे पसंसणिज्जे वा भवै जओ णं अणंतरभविए दिव्वोरालिए विसए पत्थेज्जा । अन्नं च कयादी ते दिव्वित्थियादओ ऽसंविक्खिया तओ णं बंभव्वयाओ परिभंसिज्जा णियाणकडे वा हवेज्जा । 18 / जे य णं से विमज्झिमे से णं तारिसमज्झवसायमंगीकिच्चा णं विरयाविरए दट्ठव्वे । 19 / तहा णं जे से अहमे तहा जे णं से अहमाहमे तेसिं तु एगंतेणं जहा इत्थीसुं तहा णं नेए जाव णं कम्मट्टीयं समज्जेजा, णवरं पुरिसस्स णं 'संविक्खणगेसुं वच्छरुहोवरितलपक्खएसुं लिंगे य अहिययरं रागमुप्पज्जे, एवं एते चेव छ पुरिसविभागे । 20 / कासिं च इत्थीणं गोयमा ! भव्वत्तं सम्मत्तदढत्तं च अंगीकाऊणं जाव णं सव्वुत्तमे पुरिसविभागे ताव णं चिंतणिज्जे, नो णं सव्वेसिमित्थीणं । 21 / एवं तु गोयमा ! जीए इत्थीए तिकालं पुरिससंजोगसंपत्ती ण संजाया अहा णं पुरिससंजोगसंपत्तीएवि साहीणाए जाव णं तेरसमे चोद्दसमे पन्नरसमे णं च समए णं पुरिसेणं सद्धिं ण संजुत्ता णो वियंमं समायरियं से णं जहा धणकट्ठतणदारुसमिद्धे केइ गामेइ वा नगरेइ वा रन्नेइ वा संपलित्ते चंडानिलसंधुक्खिए पयलित्ताण 2 णिडज्झिय 2 चिरेणं उवसमेजा एवं तु णं गोयमा ! से इत्थीकामग्गी संपलित्ता समाणी णिडज्झिय 2 संभय-चउक्केणं उवसमेजा । एवं इगवीसैमे बावीसैमे जाव णं सत्ततीसैमे समए, जहा णं पदीवसिहा 1. संवीक्षिता इति । 2. प्रेक्षणकेषु नृत्य-नाटकादिष्विति । 3. विकर्मेति ।
Page #58
--------------------------------------------------------------------------
________________ 47 श्री महानिशीथ सूत्रम् वावन्ना पुणरवि सयं वा तहाविहेणं चुन्नजोगेणं वा पयलेज्जा एवं सा इत्थी पुरिसदसणेण वा पुरिसालावगकरिसणेण' वा मंदेणं कंदप्पेणं कामग्गीए पुणरवि उप्पयलेज्जा । 22 / ___एत्थं च गोयमा ! जमित्थीयं भएण वा लज्जाए वा कुलंकुसेण वा जाव णं धम्मसद्धाए वा तं वेयणं अहियासेजा नो णं वियंमं समायरिज्जा से णं धन्ना से णं पुन्ना से य णं वंदा से णं पुजा से णं दट्ठव्वा से णं सव्वलक्खणा से णं सव्वकल्लाणकारया से णं सव्वुत्तममंगलनिही से णं सुयदेवया से णं सरस्सती से णं अंबहुंडी से णं अच्चुया से णं इंदाणी से णं परमपवित्तुत्तमा सिद्धी मुत्ती सासया सिवगइत्ति । 23 / जमित्थियं तं वेयणं नो अहियासेजा वियंमं वा समायरेज्जा से णं अधन्ना से णं अपुण्णा से णं अवंदा से णं अपुजा से णं अदट्ठव्वा से णं अलक्खणा से णं भग्गलक्खणा से णं सव्व-अमंगल-अकल्लाण- भायणा से णं भट्टसीला से णं भट्ठायारा से णं परिभट्टचारित्ता से णं निंदणीया से णं गरहणीया से णं खिंसणिज्जा से णं कुच्छणिच्चा से णं पावा से णं पावपावा से णं महापावपावा से णं अपवित्तत्ति । एवं तु गोयमा ! चडुलत्ताए भीरुत्ताए कायरत्ताए लोलत्ताए उम्मायओ वा दप्पओ वा कंदप्पओ वा अणप्पवसओ वा आउट्टियाए वा जमित्थियं संजमाओ परिभस्सिय दूरद्धाणे वा गामे वा नगरे वा रायहाणीए वा वेसग्गहणं अच्छड्डीय पुरिसेण सद्धिं वियंमं समायरेज्जा भुजो 2 पुरिसं कामेज वा रमेज वा । अहा णं तमेव 2अदोयत्थियं कजमी परिकप्पेत्ताणं तमाइंचेजा, तं चेव आइंचमाणी 'पस्सिया णं उम्मायओ वा दप्पओ वा कंदप्पओ वा अणप्पवसओ वा आउट्टियाए वा केइ आयरिएइ वा 1. 'सवणेण' पाठान्तरमिति । 2. देवीविशेष इति । 2a. दौत्यस्त्रीकं कार्यमिति । 3. परिकल्पय्येति । 4. तामाक्रमेतेति । 5. दृष्ट्वेति ।
Page #59
--------------------------------------------------------------------------
________________ 48 श्री महानिशीथ सूत्रम्-अध्य02 सामन्नसंजएइ वा रायसंसिएइ वा वायलद्धिजुत्तेइ वा तवोलद्धिजुत्तेइ वा जोगचुन्नलद्धिजुत्तेइ वा विन्नाणलद्धिजुत्तेइ वा जुगप्पहाणेइ वा पवयणप्पभावगेइ वा तमित्थियं अन्नं वा रामेज वा कामेज वा अभिलसेज वा भुंजेज वा परिभुंजेज वा जाव णं वियंमं वा समायरेजा से णं दुरंतपंतलक्खणे अहन्ने अवंदे अदट्ठव्वे अपवित्ते अपसत्थे अकल्लाणे अमंगल्ले निंदणिज्जे गरहणिज्जे खिंसणिज्जे कुच्छणिज्जे से णं पावे से णं पावपावे से णं महापावे से णं महापावपावे से णं भट्ठसीले से णं भट्ठायारे से णं निभट्टचारित्ते महापावकम्मकारी, जया णं पायच्छित्तमब्भुट्ठिज्जा तओ णं मंदरतुंगेणं वैरेणं सरीरेण उत्तमेणं संघयणेणं उत्तमेणं पोरुसेणं उत्तमेणं सत्तेणं उत्तमेणं 'तत्तपरिन्नत्तणेणं उत्तमेणं वीरियसामत्थेणं उत्तमेणं संवेगेणं उत्तमाए धम्मसद्धाए उत्तमेणं आउक्खएणं तं पायच्छित्तमणुचरेजा । तेणं तु गोयमा ! साहूणं महाणुभागाणं अट्ठारस परिहारट्ठाणाइं णव बंभचेरगुत्तीओ वागरिजंति । 24 / / से भयवं ! किं पच्छित्तेणं सुज्झेजा ? गोयमा ! अत्थेगे जे णं सुज्झेज्जा, अत्थेगे जे णं नो सुज्झेजा । से भयवं ! के णं अटेणं एवं वुच्चै- जहा णं गोयमा ! अत्थेगे जे णं सुज्झेजा अत्थेगे जे णं णो सुज्झेजा गोयमा ! अत्थेगे जे णं नियडीपहाणे सढसीले वंकसमायारे से णं ससल्ले आलोइत्ताणं ससल्ले चेव पायच्छित्तमणुचरेज्जा, से णं अविसुद्धसकलुसासए णो सुज्झेजा, अत्थेगे जे णं 2 उज्जुपद्धरसरलसहावे जहावत्तं णीसल्लं नीसंकं सुपरिफुडं आलोइत्ताणं जहोवै8 चेव पायच्छित्तमणुचेट्ठिज्जा से णं निम्मलनिक्कलुस विसुद्धासए विसुज्झेज्झा, एतेणं अटेणं एवं वुच्चै जहा णं गोयमा ! अत्थेगे जे णं सुज्झेजा अत्थेगे जे णं नो सुज्झेज्जा । 25 / तहा णं गोयमा ! इत्थी य णाम पुरिसाणमहम्माणं सव्वपावकम्माणं वसुहारा, तमरयपंकखाणी, सोग्गइमग्गस्स णं 1, 'तत्तपरिणीणेणं' पाठान्तरमिति । 2. ऋजुप्राध्वरसरलस्वभाव इति । 3. भूमिरिति ।
Page #60
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् अग्गला, नरयावयारस्स णं समोयरणवत्तणी, अभुमयं विसकंदलिं अणग्गियं चडुलिं, अभोयणं विसूइयं, अणामियं वाहिं, अवेयणं मुच्छं, अणोवसग्गि मारिं, अणियलिं गुत्तिं, अरज्जुए पासे, अहेउए मच्छु, तहा य णं गोयमा ! इत्थिसंभोगे पुरिसाणं मणसावि णं अचिंतणिज्जे अणज्झवसणिजे अपत्थणिजे ऽअणीहणिजे अवियप्पणिज्जे असंकप्पणिज्जे अणभिलसणिजे असंभरणिजे तिविहंतिविहेणंति, जओ णं इत्थीणं नाम पुरिसस्स णं गोयमा ! सव्वष्पगारेसुंपि दुस्साहियं विपिव दोसुप्पायणं संरंभसंजणगंपिव अपुट्ठधम्मं खलियचारित्तं पिव अणालोइयं अणिदियं अगरहियं अकयपायच्छित्तज्झवसायं पडुच्च अणंतसंसारपरियट्टणं दुक्खसंदोहं कयपायश्चित्तविसोहिं पिव पुणो असंजमायरणं महंतपावकम्मसंचयं हिंसंपिव सयलतेलोक्कनिंदियं अदिट्ठपरलोगपच्चवायं, घोरंधयारणरयवासो इव णिरंतराणेगदुक्खनिहित्ति । " अंगपच्चंगसंठाणं, चारुल्लवियपेहियं । इत्थीणं तं न निज्झाए, कामरागविवडणं ॥ 156 / / तक्खणपसूयजीवंत-मुद्ध भवंति, तहा य इत्थीओ नाम गोयमा ! पलयकालरयणीमिव सव्वकालं तमोवलित्ताओ भवंति विज्जु इव खणदिट्ठनट्टपेम्माओ भवंति, सरणागयघायगो इव एक्कजंमियाओ, नियसिसु-भक्खीओ इव महापावकम्माओ खरपवणुच्चालियलवणोदहीवेला इव बहुविहविकप्पकल्लोलमालाहिं खणंपि एगत्थ असंठियमाणसाओ भवंति सयंभुरमणोदहीमिव दुरवगाहकैतवाओ भवंति, पवणो इव चडुलसहावाओ भवंति, अग्गी इव सव्वभक्खाओ, वाऊ इव सव्वफरिसाओ, इव सव्वफरिसाओ. तक्करो इव 49 1. अस्पृहणीय इति । 2. 'सारंभसंजणगंपिव पुणो असंजमायरणं अपुट्ट.' पाठान्तरमिति । 3 सर्पिण्य इवेति ।
Page #61
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 2 इव हव्वपरिचत्तनेहाओ, वंगसभितरवाहिराणं परत्थलोलाओ, साणो इव दाणमेत्तमित्तीओ, मच्छो एवमाइ अणेगदोसलक्खपडिपुण्णसव्वंगोअविणयविसमंजरीणं महापावकम्माणं इत्थी अणवरयनिज्झरंत 50 'तत्थुप्पन्न अणत्थ-'गच्छपसूईणं duggaMdhAsuIcilINa'kucchaNijjaniMdaNijjakhiMsaNijjasavvaMgovaMgANaM सब्भंतरबाहिराणं परमत्थओ महासत्ताणं निविन्नकामभोगाणं गोयमा ! सव्युत्तमुत्तमपुरिसाणं के नाम सयन्ने सुविन्नायधम्माहम्मे खणमवि अभिलासं गच्छिज्जा ? ।26। जासिं च णं अभिलसिउकामे पुरिसे तज्जोणिसंमुच्छिमपंचेंदियाणं एक्कपसंगेणं चैव णवण्हं सयसहस्साणं णियमा उ उद्दवगे भवेज्जा, ते य अच्चंतसुहुमत्ताउ मंसचक्खुणो ण पासिया ।27। एएणं अद्वेणं एवं वुच्चै जहा णं गोयमा ! णो इत्थीयं आलवेज्जा नो संलवेज्जा नो उल्लवेज्जा नो इत्थीणं अंगोवंगाई संणिरिक्खेज्जा जाव णं नो इत्थीए सद्धिं एगे बंभयारी अद्धाणं पडिवजेज्जा ।28। से भयवं ! किमित्थीए संलावुल्लावंगोवंगनिरिक्खणं वज्जेज्जा उयाहु मेहुणं ? गोयमा ! उभयमवि । से भयवं ! किमित्थिसंजोगसमायरणे मेहुणे परिवजिया उयाहु णं बहुविहेसुं सचित्ताचित्तवत्थुविसएसु मेहुणपरिणामे तिविहंतिविहेणं मणोवैकायजोगेणं सव्वहा सव्वकालं जावजीवाएत्ति ? गोयमा ! सव्वं सव्वहा विवज्जिज्जा ।29। से भयवं ! जे णं केई साहू वा साहूणी वा मेहुणमासेविजा से णं वंदेज्जा ? गोयमा ! जे णं केई साहू वा साहूणी वा मेहुणं सयमेव अप्पणा सेवेज्ज वा परेहिं उवैसेत्तुं सेवाविज्जा वा सेविजमाणं समणुजाणिज्जा या दिव्वं वा माणुसं वा तिरिक्खजोणियं वा जाव णं 1. यत्रोत्पन्नस्तत्रानर्थसमुदायप्रसूतिर्याभ्यस्तास्तथातासां प्राकृतत्वात् पदव्यत्यय इति । 2. 'गत्थ. ' पाठान्तरं । 3. मलमूत्रमिति ।
Page #62
--------------------------------------------------------------------------
________________ 51 श्री महानिशीथ सूत्रम् करकम्माइं सचित्ताचित्तवत्थुविसयं वा विविहज्झवसाएणं कारिमाकारिमोवगरणेणं मणसा वा वयसा वा काएण वा से णं समणे वा समणी वा दुरंतपंतलक्खणे अदट्टव्वे अमग्गसमायारे महापावकम्मे णो णं वंदिज्जा णो णं वंदाविजा नो णं वंदिजमाणं वा समणुजाणेज्जा तिविहंतिविहेणं जाव णं विसोहिकालंति । से भयवं ! जे वंदेजा से किं लभेजा ? गोयमा ! जे तं वंदेजा से अट्ठारसण्हं सीलंगसहस्सधारीणं महाणुभागाणं तित्थयरादीणं महती आसायणं कुजा, जे णं तित्थयरादीणं आसायणं कुजा से णं अज्झावसायं पडुच्चा जाव णं अणंतसंसारियत्तणं लभेजा । 30 / / 'विप्पहिच्चित्थियं सम्म, सव्वहा मेहुणंपि य । अत्थेगे गोयमा ! पाणी, जे णो चयै परिग्गहं । / 157 / / जावैयं गोयमा ! तस्स, सचित्ताचित्तोभयत्तगं । पभूयं वाऽणु जीवस्स, भवेज्जा उ परिग्गहं । / 158 / / तावइएणं तु सो पाणी, ससंगो मोक्खसाहणं । णाणाइतिगं ण आराहे, तम्हा वज्जे परिग्गहं । / 159 / / अत्थेगे गोयमा ! पाणी, जे पयहित्ता परिग्गहं । आरंभं नो विवज्जेज्जा, जंचीयं भवपरंपरा । / 160 / / आरंभे पत्थियस्सेगवियलजीवस्स वैयरे । संघट्टणाइयं कम्मं, जं बद्धं गोयमा ! मुणे 3 / / 161 / / एगे बेइंदिए जीवे एगं समयं अणिच्छमाणे बलाभिओगेणं हत्थेण वा पाएण वा अन्नयरेण वा सलागाइउवगरणजाएणं जे केई पाणी अगाढं संघट्टिज वा संघट्टावेज वा संघट्टिजमाणं वा अगाढं परेहि 1. विप्रहाय स्त्रियमिति । 2. यद्येयमिति । 3. 'सुण' पाठान्तरमिति ।
Page #63
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम्-अध्य02 समणुजाणेजा से णं गोयमा ! जया तं कम्म उदयं गच्छेजा तया णं महया केसेणं छम्मासेणं वेदिज्जा, गाढं दुवालसहिं संवच्छरेहि, तमेव अगाढं परियावेजा वाससहस्सेणं, गाढं दसहिं वासलक्खेणं, किलामिज्जा तमेव अगाढं वाससहस्सेहिं गाढं दसहिं वासलक्खेहिं, अहा णं उद्दवेज्जा तओ वासकोडीए एवं तिचौपंचिंदिएसु दट्ठव्वं । 31 / सुहुमस्स पुढविजीवस्स, जत्थेगस्स विराहणं । अप्पारंभं तयं बेंति, गोयमा सव्वकेवली ॥ 162 / / सुहुमस्स पुढविजीवस्स, वावत्ती जत्थ संभवे । महारंभं तयं बेंति, गोयमा ! सव्वकेवली । / 163 / / एवं तु संमिलंतेहिं, 'कम्मुक्करडेहिं गोयमा ! से ऽसोट्ठभे अणंतेहिं जे आरंभे पवत्तए । / 164 / / आरंभे वट्टमाणस्स, बद्धपुट्ठनिकाइयं । कम्मं वद्धं भवे जम्हा, तम्हाऽऽरंभं विवजए ॥165 / / पुढवाइअजीवकायंता, सव्वभावेहिं सव्वहा । आरंभा जे नियट्टेजा, से ऐरा जम्मजरामरणसव्वदारिद्ददुक्खाणं विमुच्चै । / 166 / / त्ति अत्थेगे गोयमा ! पाणी ! जे एवं परिबुज्झिउं । एगंतसुहतल्लिच्छे, ण लभे सम्मग्गवत्तणिं । / 167 / / जीवे संमग्गमोइन्ने, घोरवीरतवं चरे । अचयंतो इमे पंच, कुजा सव्वं निरत्थयं । / 168 / / .. 1. कर्मोत्करैरिति । 2. सावष्टम्भः साभिमान इति ।
Page #64
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् कुसीलोसन्नपासत्थे, सच्छंदे सबले तहा । दिट्टीएवि इमे पंच, गोयमा ! न निरिक्खए ॥ 169 / / सव्वन्नुदेसियं मग्गं, सव्वदुक्खप्पणासगं । सायागारवगरुए, अन्नहा भणिउमुज्झए ॥ 170 ॥ पयमक्खरंपि जो एगं, सव्वन्नूहिं पवेदियं । न रोएन्ना भासे, मिच्छट्टिई स निच्छियं ॥ 171 ॥ एवं नाऊण संसरिंग, दरिसणालावसंथवं । संवासं च हियाकंखी, सव्वोवाएहिं वज्जए ॥ 172 / / भयवं निभट्टसीलाणं, दरिसणं तंपि निच्छसि । पच्छितं वागरेसी य, इति उभयं न जुज्जए ? / / 173 ॥ गोयमा ! भट्टसीलाणं, दुत्तरे संसारसागरे । धुवं तमणुकंपित्ता, पायच्छित्ते पदरिसि ॥ 174॥ भयवं ! किं पायच्छित्तेण, छिंदिज्जा नारगाउयं ? / अणुचरिऊण पच्छित्तं, बहवे दुग्गई गए ॥ 175 ॥ गोयमा ! जे समज्जेज्जा, अणंत्तसंसारियत्तणं । पच्छित्तेणं धुवं तंपि, छिंदे किं पुणो नरयाउयं ? ॥ 176 / / पायच्छित्तस्स भुवणेऽत्थ, नासज्झं किंचि विज्जए । बोहिलाभं पमोत्तूणं, हारियं तं न लब्भए ॥ 177 / / तं चाउकायपरिभोगे, तेउकायस्स निच्छियं । अबोहिलाभियं कम्मं, वज्जए मेहुणेण य ॥ 178 ॥ 53
Page #65
--------------------------------------------------------------------------
________________ 54 श्री महानिशीथ सूत्रम् - अध्य0 2 मेहुणं आउकायं च, तेउकायं तहेव य । तम्हा तओवि जत्तेणं, वज्रेज्जा संजइंदिए । / 179 / / से भयवं ! गारत्थीणं, सव्वमेवं पवत्तै । तो जै अबोही भवेज्ज एसु तओ सिक्खागुणाणुव्वयधरणं तु निष्फलं । / 180॥ गोयमा ! दुविहे पहे अक्खाए, सुसमणे अ सुसावए । महव्ययधरे पढमे, बीएऽणुव्वधार ॥18॥ तिविहं तिविहेणं समणेहिं सव्वसावज्रमुज्झियं । जावज्जीवं वयं घोरं, पडिवज्जियं मोक्खसाहणं । / 182 / / दुविहेगविहं व तिविहं वा, थूलं सावज्जमुज्झियं । उद्दिट्टकालियं तु वयं देसेण न ' संवसे गारत्थीहिं ॥ 183 ॥ तहेव तिविहं तिविहेणं, इच्छारंभपरिग्गहं । वोसिरंति अणगारे, जिणलिंगं तु धरेंति ते । / 184 / / इयरे उ णं अणुज्झित्ता, इच्छारंभपरिग्गहं । सदाराभिरए स गिही, जिणलिंगं तू पूयए ण धारयति । / 185 / / तो गोयमेगसस्स, पडिक्कंते गारत्थे भवे । तं वयमणुपालयंताणं, नो सिं आसायणं भवे ॥ 186 / / जे पुण सव्वस्स पडिक्कं धारे पंचमहव्वए । : जिणलिंगं तु समुव्वहै, तं तिगं नो विवज्जए । / 187 / / तो महयासायणं तेसिं, ithi'ggI आउसेवणे । अणंतनाणी जिणे जम्हा, एयं मणसावि Na'bhilase ॥ 188 || 1. 'सव्वसे' पाठान्तरं तथापि 'सव्वंसे' इति कल्प्यत इति ।
Page #66
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् ता गोयमा ! सहियएणं, एवं वीमंसिउं दर्द । / विभावय जै बंधिज्जा, गिहिणो ऽउ अबोहिलाभियं । / 189 / / संजए पुण निबंधिजा, एयाहिं हेऊहिं य । आणाइक्कम वयभंगा, तह उम्मग्गपवत्तणा । / 190 / / मेहुणं चाउकायं च तेउकायं तहेव य । हवै तम्हा तितयंति, जत्तेणं वज्जेज्जा सव्वहा मुणी । / 191 / / जे चरंते व पच्छितं, मणेणं संकिलिस्सए । जह भणियं वाऽह णाणुढे निरयं सो तेण वच्चई । / 192 / / भयवं ! मंदसद्धेहिं, पायच्छित्तं न कीरई । अह काहंति किलिट्ठमणे ताऽणुकंपं विरुज्झए ? / / 193 / / नारायादीहिं संगामे, गोयमा सल्लिए नरे । सल्लुद्धरणे भवे दुक्खं नाणुकंपा विरुज्झए । / 194 / / . एवं संसारसंगामे, अंगोवंगत-बाहिरं । भावसल्लुद्धरिताणं, अणुकंपा अणोवमा । / 195 / / भयवं ! सल्लंमि देहत्थे, दुक्खिए होति पाणिणो । . जं समयं निप्फिडे सल्लं, तक्खणा सो सुही भवे । / 196 / / एवं तित्थयरे सिद्धे, साहू धम्मं विवंचिउं । जं अकज्जं कयं तेणं, निसिरिएणं सुही भवे । / 197 / / पायच्छित्तेण को तत्थ, कारिएणं गुणो भवे ? , जेणं थेवस्स वी देसि, दुक्करं दुरणुच्चरं । / 198 / / उद्धरिउं गोयमा ! सल्लं, वणभंगे जाव णो कये । वणपिंडीपट्टबंधं च, ताव णो किं परुज्झए ? / / 199 / / 1. न उ पाठान्तरमिति ।
Page #67
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम्-अध्य02 भावसल्लस्स वणपिंडीपट्टभूओ इमो भवे । पच्छित्तो दुक्खरोहंपि, पाववणं खिप्पं परोहए । / 200 / / भयवं ! किमणुविजंते, सुव्वंते जाणिए इ वा ? सोहेइ सव्वपावाइं, पच्छित्ते सव्वन्नुदेसिए ? ॥ 201 / / 'सुसाऊ सीयले उदगे, गोयमा ! जाव णो पिए । णरे गिम्हे वियाणंते, ताव तण्हा ण उवसमे । / 202 / / एवं जाणित्तु पच्छित्तं, असढभावे ण जा चरे । ताव तस्स तयं पावं, वड्डए उ ण हायए । / 203 / / भयवं ! किं तं वड्डेजा, जं पमादेण कत्थई । आगयं ? पुणो आउत्तस्स, तेत्तियं किं न ठायए ? / / 204 / / गोयमा ! जह पमाएणं, 'निच्छंतो अहिडंकिए । आउत्तस्स जहा पच्छा विसं, वड्ढे तह चेव पावगं । / 205 / / भयवं ! जे विदिय-परमत्थे, सव्वपच्छित्तजाणगे । ते किं परेसिं साहंति, नियमकजं जहट्ठियं ? ॥ 206 / / गोयमा ! मंततंतेहिं, दियहे जो कोडिमुट्ठवे । सेवि दट्टे विणिच्चिट्टे, धारियल्लेहिं भल्लिए । / 207 / / एवं सीलुजले साहू, पच्छित्तं तु दढव्वए । 2अन्नेसिं निउणलद्धटुं सोहे, ससीसं व ण्हावीओ जह त्ति । / 208 / / महानिसीयसुयक्खंधस्सकम्मविवागवागरणंनामबीयमज्झयणं । / 2 / / एएसिं तु दोण्हं अज्झयणाणं विहीपुव्वगेणं सव्वसामन्नं वायणंति । 1. सुस्वाद्विति । 2. सकाशादिति शेष इति । 3. नापित इति ।
Page #68
--------------------------------------------------------------------------
________________ अथ तैयं अज्झयणं 'अओ परं चउक्कन्नं, सुमहत्थाइसयं परं । आणाए सद्दहेयव्, सुत्तत्थं जं जहट्टियं । / 1 / / जे उग्घाडं परुवेजा, देजा 'va'sujogassa उ । वाएज अबंभचारी वा, अविहीए अणुद्दिट्ठपि वा । / 2 / / उम्मायं व लभेजा रोगायं च पाउणे दीहं । भंसेज संजमाओ स मरणंते वा णयावि आराहे । / 3 / / एत्थं तु जं विही पुव्वं, पढमज्झयणे परुवियं । तीए चेव विही एवं, वाएज्जा सेसाणिमं विहिं । / 4 / / बीयज्झयणेऽबिले पंच, नवुद्देसा तहिं भवे । तइए सोलस उद्देसा, अट्ठ तत्थेवं अंबिले । / 5 / / जं तइए तं चउत्थेऽवि, पंचमवि छायंबिले । छट्टे दो सत्तमे तिन्नि, अट्ठमे आयंबिले दस । / 6 / / अणिक्खित्त-भत्तपाणेण, संघट्टेणं इमं महानिसीहवरं सुयक्खधं, वोढव्वं च आउत्तगपाणगेणंति । / 7 / / गंभीरस्स महामइणो उज्जुयस्स तवोगुणे । सुपरिक्खियस्स कालेणं, सयमज्झेगस्स वायणं । / 8 / / खेत्तसोहीए निच्चं तु, उवउत्तो भविया जया । तया वाएज्ज एयं तु अन्नहा उ छलिज्जइ । / 9 / / 1. 'व अजोगस्स' पाठान्तरमिति । 2. शतमध्ये एकस्येति ।
Page #69
--------------------------------------------------------------------------
________________ 58 श्री महानिशीथ सूत्रम्-अध्य03 संगोवंगसुयस्सेयं, णीसंदं तत्तं परं । महानिहिव्व अविहिए, गिण्हतेणं छलिज्जए । / 10 / / अहवा सव्वाइं सेयाणं, बहुविग्घाइं भवंति उ । सेयाणं परं सेयं, सुयक्खंधं निविग्धं जे धन्ने पुन्ने महाणुभागे से वाइया ॥ 11 ॥ से भयवं ! केरिसं तेसिं कुसीलादीण लक्खणं ? सम्मं विन्नाय जेणं तु, सव्वहा ते विवजए । / 12 / / गोयमा ! सामन्नओ तेसिं, लक्खणमेयं निबोधय । जं नच्चा तेसिं संसग्गी, सव्वहा परिवजए । / 13 / / कुसीले ताव 'दुस्सयहा, ओसन्ने दुविहे मुणे । पसत्थ-नाणमादीणं, सबले बावीसतीविहे ॥ 14 ॥ तत्थ जे ते उ दुसयहाउ, वोच्छं ते ताव गोयमा ! कुसीले जेसिं संसग्गीदोसेणं भस्सई मुणी खणे । / 15 / / तत्थ कुसीले ताव समासओ दुविहे णेए - परंपरकुसीले ya'paraMparakusIle य, तत्थ णं जे ते परंपरकुसीले ते दुविहे णेए - सत्तट्टगुरुपरंपरकुसीले एगदुतिगुरुपरंपरकुसीले य । / जेवि य ते अपरंपरकुसीले ते वि उ दुविहे णेए आगमओ णोआगमओ य । / 1. द्विशतधेति । 2. 'खणा' पाठान्तरमिति ।
Page #70
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 59 तत्थ आगमओ गुरुपरंपरिएणं आवलियाए ण केई कुसीले आसी उ ते चेव कुसीले भवंति / 3 / नोआगमओ अणेग विहा, तं जहा - णाणकुसीले दंसण-कुसीले चारित्तकुसीले तवकुसीले वीरिअकुसीले / 4 / / __तत्थं णं जे से नाणकुसीले से णं तिविहे णेए - पसत्थापसत्थनाणकुसीले अपसत्थ-नाण-कुसीले सुपसत्थनाणकुसीले / 5 / तत्थ जे से पसत्थापसत्थनाणकुसीले से दुविहे णेए आगमओ नोआगमणो य / तत्थ आगमओ विहंगनाणीपन्नवियपसत्थाऽपसत्थपयत्थजाल-ajjhayaNa'jjhAvaNakusIle, नो आगमओ अणेगहा पसत्थापसत्थ-parapAsaMDasattthatthajAlAhijaNa'jjhAvaNa-'वायणाणुपेहणकुसीले / 6 / तत्थ जे ते अपसत्थनाणकुसीले ते एगूणतीसैविहे दट्टव्वे, तं जहा - सावजवायविजामंततंत-पौंजण-कुसीले / विजामंततंताहिजणकुसीले / 2 / वत्थुविजापौंजणाहिज्झणकुसीले गहरिक्खचारजोइससत्थपौंजणाहिज्जणकुसीले ।3।निमित्त्ल्क्ख्न्न्पुण्ज्ञ्नाहिज्ञ्न्कुसीले / 4 / सौणलक्खणपौंजणाहिज्जण-कुसीले 5 / हत्थिसिक्खापौंजणाहिज्जण-कुसीले 6 / धणुव्वेयपौंजणाहिजणकुसीले 7 गंधव्वेय-पौंजणा-हिज्जणकुसीले / 8 / पुरिसित्थीलक्खण- पौंजणज्झावण कुसीले / 9 / कामसत्थपौंजणाहिज्जण-कुसीले / 10 / कुहुगिंदजालसत्थ-पौंजणाहिजण-कुसीले / 11 / आलेक्खविज्जाहिजण-कुसीले / 12 / लेप्पकम्म-विजाहिज्जण-कुसीले / 13 / 1. 'वायणापेहणकुं' पाठान्तरमिति /
Page #71
--------------------------------------------------------------------------
________________ 60 श्री महानिशीथ सूत्रम्-अध्य03 वमण-विरेयण-बहुवेल्लिंदजालसमुद्धरणकढण-काढणवणस्सैवल्लिमोडण-तच्छणाइ-बहुदोस-विज्जगसत्थपौंजणा-हिज्जणज्झावण-कुसीले / 14 / एवं जाणवंजणा / 15 / जोगचुन्न / 16 / 'वन्नधाउव्वाय / 17 / रायदंडणीई / 18 / sattha'saNipavva / 19 / अग्घकंड / 20 / रयणपरिक्खा / 21 / रसवेहसत्थ / 22 / अमच्चसिक्खा / 23 / गूढमततंत / 24 / कालदेस / 25 / संधिविग्गहोवएस / 26 / सत्थ / 27 / मम्म / 28 / जाणववहार / 29 / निरुवणत्थसत्थ-पौंजणाहिजण- अपसत्थनाणकुसीले / एवमेएसिं चेव पावसुयाणं वायणापेहणापरावत्तणा-अणुसंधणासवणायन्नणापसत्थ- नाणकुसीले / 7 / तत्थ जे य ते सुपसत्थनाण-कुसीले तेवि य दुविहे णेए - आगमओ णोआगमओ य, तत्थ आगमओ सुपसत्थं पंचप्पयारं णाणं आसायंते सुपसत्थ-नाणधरे वा आसायंते सुपसत्थनाणकुसीले / 8 / नो आगमओ य सुपसत्थनाणकुसीले अट्ठहा णेए, तं जहा-अकालेणं सुपसत्थनाणहिजज्झावणकुसीले / अविणएणं सुपसत्थनाणाहिज्जणज्झावणाकुसीले / अबहुमाणेणं सुपसत्थनाणाहिजणकुसीले / अणोवहाणेणं सुपसत्थ- नाणाहिजणज्झावण-कुसीले / जस्स य सयासे सुपसत्थं सुत्तत्थोभयमहीयं तं निण्हवणसुपसत्थनाणकुसीले / सरवंजणहीणक्खरियच्चक्खरियहिज्जणज्झावण-सुपसत्थनाणकुसीले / विवरीयसुत्तत्थोभयाहिज्जणज्झावणसुपसत्थनाणकुसीले / संदिद्धसुत्तत्थोभयाहिज्जणज्जावण-सुपसत्थणाण-कुसीले / तत्थ एएसिं अट्ठण्डंपि पयाणं गोयमा ! जे केइ अणोवहाणेणं सुपसत्थं णाणमहीयंति अज्झावयंति वा अहीयंते इ वा अज्झावयंते इ वा समणुजाणंति ते णं महापावकम्मे महतीं सुपसत्थनाणस्साऽऽसायणं पकुव्वंति / 9 / ____ से भयवं ! जै एवं ता किं पंचमंगलस्स णं उवहाणं कायव्वं ? 1. धातूत्पादो धातुवादो वेति /
Page #72
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् य गोयमा ! पढमं नाणं तओ दया, दयाए य सव्वजगज्जीवपाणभूयसत्ताणं अत्तसम-दरिसित्तं, सव्वजगजीवपाणभूयसत्ताणं अत्तसमदंसणाओ य तेसिं चेव संघट्टणपरियावण-किलावणोद्दावणाइदुक्खुप्पायण-भय-विवज्जणं । तओ अणासवो, अणासवाओ य संवुडासवदारत्तं, संवुडासवदारत्तेणं च 'दमो पसमो, तओ य समसत्तुमित्तपक्खया, समसत्तुमित्तपक्खयाए य अरागदोसत्तं, तओ य अकोहया अमाणया अमायया अलोभया, अकोहमाणमायालोभयाए य अकसायत्तं, तओ य सम्मत्तं, सम्मत्ताओ य जीवाइ पयत्थपरिन्नाणं, तओ सव्वत्थ अपडिबद्धत्तं, सव्वत्थाऽपडिबद्धत्तेण अन्नाणमोहमिच्छत्तक्खयं, तओ विवेगो, विवेगाओ य हेयौवाएवत्थवियालणेगंतबद्ध-लक्खत्तं तओ य अहियपरिच्चाओ हियायरणे य अच्चंतमब्भुज्जमो, तओ य परमपवित्तुत्तमखंतादिदसविहाहिंसालक्खणधम्माणुट्ठाणिक्ककरणकारवणासत्तचित्तया, तओ य खंतादिदसविहाहिंसा-लक्खणधम्माणुट्ठाणिक्ककरणकारावणासत्तचित्त सव्वुत्तमा खंती सव्युत्तमं मिउत्तं सव्वुत्तमं अजवभावत्तं सव्वुत्तमं सबज्झब्भंतरसव्वसंगपरिच्चागं सव्वुत्तमं सबज्झब्भंतर दुवालसविहं अच्चंत घोरवीरुग्गकट्ठतवचरणाणुट्ठाणाभिरमणं सव्वुत्तमं सत्तर सविहकसिणसंजमाणुट्ठाणपरिपालणेक्कबद्धलक्खत्तं सव्वुत्तमं सच्चुग्गिरणं छक्कायहियं अणिगूहियबलवीरियपुरिसक्कारपरक्कमपरितोलणं च सव्वुत्तमसज्झायज्झाण-सलिलेण पावकम्ममललेवपक्खालणंति सव्युत्तमुत्तमं आकिंचणं सव्वुत्तममुत्तमं परमपवित्तुत्तम - सव्वभाव-भावंतरेहिं णं सुविसुद्धसव्वदोसविप्पमुक्कणवगुत्तीसणाह-अट्ठारसपरिहारट्ठाण-परिवेढिय सुदुद्धर-घोरबंभवय-धारणंति, / 10 / तओ एएसिं चेव सव्वुत्तमखंतीमद्दवाज्जवमुत्तीतवसंजमसच्चसोय-आकिंचणसुदुद्धरबंभसव्वसमारंभविवज्जणं 1991 तओ वयधारणसमुट्ठाणेणं च 1. इन्द्रियनोइन्द्रियदमप्रधानोपशम इति । 61
Page #73
--------------------------------------------------------------------------
________________ 62 श्री महानिशीथ सूत्रम्-अध्य03 य-पुढवि-दगागणि-वाउ-वणप्फई-बि-ति-चौ-पंचिंदियाणं तहेव अजीवकायसंरंभसमारंभारंभाणं च मणोवैकायतिएणं तिविहं तिविहेणं सोइंदियादिसंवरण-आहारादिसन्नाविप्पजढत्ताए वोसिरणं, / 12 / ____तओ य अट्ठारससीलंगसहस्स धारित्तं अमलियाट्ठारससीलंगसहस्स-धारणेणं च अखलिय-अखंडियामलिय-अविराहियसुटुग्गुग्गयर-विचित्ताभिग्गहनिव्वाहणं । 13 / ___ तओ य सुरमणुयतिरिच्छोईरियघोर-परिसहोवसग्गाहियासणं 'संमकरणेणं, तओ य अहोरायाइपडिमासुं महापयत्तं । 14 / ___ तओ निप्पडिकम्मसरीरया निप्पडिकम्मसरीरगत्ताए य सुक्कज्झाणे निप्पकंपत्तं, तओ य अणाइभवपरंपरसंचिय-असेसकम्मट्ठरासिखयं अणंतनाण- दंसणधारित्तं च चउगइभवचारगाओ निप्फेडं सव्वदुक्खविमोक्खं मोक्खगमणं च, / 15 / तत्थ अदिट्ठजम्म-जरामरणाणिट्ठ-संपओगिट्ट-vioyasaMtAvuvvegaayasa'bbhakkhANamahAvAhiveyaNA-रोगसोग-दारिद्द-दुक्ख-भय- वेमणस्सत्तं । 16 / तओ अ एगंतियं अचंतियं सिवमयलमक्खयं धुवं परमसासयं निरंतरं सव्वुत्तमसोक्खंति, ता सव्वमेवेयं नाणाओ पवत्तेज्जा । ता गोयमा ! एगतिय-अचंतिय-परमसासतधुवनिरंतर- सव्वुत्तमसोक्खकंखुणा पढमयरमेव, तावायरेणं सामाइयमाइयं लोगबिंदुसारपज्जवसाणं दुवालसंगं सुयनाणं कालंबिलादिजहुत्तविहिणोवहाणेणं हिंसादियं च तिविहंतिविहेण पडिक्कतेण य सरवंजणमत्ताविंदुपयक्खराणूणगं पयच्छेदघोसबद्धयाणुपुब्विपुव्वाणुपुब्विअणाणुपुव्वीए सुविसुद्धं अचोरिक्काय पण एगत्तणेणं सुविन्नेयं, तं च गोयमा ! aNihaNa'NorapAra सुविच्छिन्नचरमोयहिं पिव य 1. सम्यक् समतया वेति । 2. इन्द्रियपञ्चकैकत्वेनेति । 3. कचित् 'सुवित्थिण्ण' इति ।
Page #74
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् सुदुरवगाहं सयलसोक्खपरमहेउभूयं च, तस्स य सयलसोक्खहेउभूयाओ न इठ्ठदेवयानमोक्कारविरहिए केई पारं गच्छेज्जा, इट्टदेवयाणं च नमोक्कारं पंचमंगलमेव गोयमा !, णो णमन्नंति, ता णियमओ पंचमंगलस्सेव पढमं ताव विणओवहाणं कायव्वंति । 11 / . ___ से भयवं ! कयराए विहीए पंचमंगलस्स णं विणओवहाणं कायव्वं ? गोयमा ! इमाए विहीए पंचमंगलस्स णं विणओवहाणं कायव्वं, तं जहा-सुपसत्थे चेव सोहणे तिहिकरणमुहुत्तनक्खत्तजोगलग्गससीबले विप्पमुक्कजायाइमया-संकेण संजायसद्धासंवेगसुतिव्वतरमहंतुल्लसंत-सुहज्झवसायाणुगयभत्तीबहुमाणपुव्वं णिणियाणं दुवालसभत्तट्टिएणं चेइयालए जंतुविरहिओगासे भत्तिभरनिब्भरुद्धसिय-ससीसरोमावलीपप्फुल्लवयणसयवत्तपसत्तसोमथिरदिट्टीणवणवसंवेगसमुच्छलत-संजाय-बहलघणनिरंतर-अचिंतपरमसुहपरिणामविसेसुल्लासियसजीववीरियाणुसमय-विवढुंतपमोयसुविसुद्धसुनिम्मल-विमलथिरदढयरंतकरणेणं खितिणिहियजाणुणामिउत्तमंगकरकमलमौलसोहंजलि-पुडेणं सिरिउसभाइपवरवरधम्मतित्थयरपडिमाबिंबविणिवेसियणयण-माणसेगग्गतग्गयज्झवसाएणं समयण्णुदढचरित्तादिगुणसंपओववेय-गुरु-saddatthANuTThANakaraNekkabaddhalakkhatta'vAhiyaguruvayaNaviNiggayaM विणयादिबहुमाणपरिओसाणुकंपोवलद्धं अणेगसोगसंतावुब्वेग-महावाहिवेयणाघोरदुक्खदारिदकिलेसरोगजम्मजरामरणगब्भवासनिवासाइदुट्ठसावगाऽऽगाहभीमभवोदहितरंडगभूयं इणमो सयलागममज्झवत्तग्गस्स मिच्छत्तदोसोवहयविसिट्टबुद्धीपरिकप्पियकुभणियाघडमाणासेसहेउदिटुंतजुत्तीविद्धंसणिक्कपच्चलपोढस्स पंचमंगलमहासुयक्खंधस्स पंचज्झयणेगचूलापरिक्खित्तस्स पवरपवयणदेवयाहिट्ठियस्स तिपदपरिच्छिन्नेगालावगसत्तक्खरपरिमाणं अणंतगमपज्जवत्थपसाहगं सव्वमहामंतपवरविजाणं परमबीयभूयं 'नमो 1. श्वापदैरगाढः अगाध इति ।
Page #75
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 3 arahaMtANaM'ti पढमज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेणं पारेयव्वं I तहेव यदि अणेगाइसयगुणसंपओववेयं अणंतरभणियत्थपसाहगं अनंतरुत्तेणेव कमेणं दुपयपरिच्छिन्नेगालावगपंचक्खरपरिमाणं 'नमो सिद्धाणं' ति बीयज्झयणं अहिज्जेयव्वं, तद्दियहे य आयंबिलेण पारेयव्वं । एवं अणंतरभणिएणेव कमेणं अनंतरुत्तत्थ पसाहगं तिपदपरिच्छिन्ने गालावगं सतक्खरपरिमाणं 'नमो आयरियाणं' ति तैयमज्झयणं आयंबिलेणं अहिज्जेयव्वं । तहा अनंतरुत्तत्थपसाहगं तिपयपरिच्छिन्नेगालावगं सत्तक्खरपरिमाणं 'नमो उवज्झायाणं' ति चउत्थमज्झयणं चउत्थदिने आयंबिलेनेव । तहेव अनंतरभणि अत्थपसाहगं पंचपयपरिच्छिन्ने गालावग - नवक्खर परिमाणं ' णमो लोए सव्वसाहूणं ति पंचममज्झयणं पंचमदिणे आयंबिलेण । तहेव तयत्थाणुगामियं एक्कारसपयपरिच्छिन्नतियाला- वगतित्तीसक्खरपरिमाणं 'एसो पंचनमोक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं हवै मंगलमितिचूलंति छट्टसत्तमट्टमदिणे तेणेव कमविभागेणं आयबिलेहिं अहिज्जेयव्वं । एवमेयं पंचमगलमहासुयक्खंधं सरवन्नपयसहियं पयक्खरबिंदुमत्ताविसुद्धं गुरुगुणोववेयगुरुवै कसिणमहिजित्ताणं तहा कायव्वं जहा पुव्वाणुपुब्बीए पच्छाणुपुब्बीए अणाणुपुव्वीए जीहग्गे तरेज्जा । तओ तेणेवाणंतरभणियतिहिकरणमुहुत्तनक्खत्तजोगलग्ग ससीबल - जंतुविरहिओगासचेइयालगाइकमेणं अट्टमभत्तेणं समणुजाणाविऊणं गोयमा ! महया पबंधेण सुपरिफुडं णिउणं असंदिद्धं सुत्तत्थं अणेगहा सोऊणावधारेयव्वं । एयाए विहीए पंचमंगलस्स णं गोयमा ! विणओवहाणो कायव्यो ।12। 64 से भयवं भयवं ! किमेयस्स अचिंतचिंतामणिकप्पभूयस्स णं पंचमंगलमहासुयक्खंधस्स सुत्तत्थं पन्नतं ? गोयमा ! एमाइयं एयस्स अचिंतचितामणिकप्पभूयस्स णं पंचमंगलमहासुयक्खंधस्स णं सुत्तत्थं पण्णत्तं तं जहा जे णं एसा पंचमंगलमहासुयक्खंधे से णं
Page #76
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 65 सयलागमंतरावत्ती तिलतेलकमलमयरंदव्व सव्वलोए पंचत्थिकायमिव जहत्थकिरियाणुरायसब्भूयगुणकित्तणे जहिच्छियफलपसाहगे चेव परमथुइवाए । से य परमथुई केसिं कायव्वा ? सव्वजगुत्तमाणं ! सव्वजगुत्तममुत्तमे य जे केई भूअइ जे केई भविसु जे केइ भविस्संति ते सव्वे चेव, अरहंतादओ चेव, णो णमन्नेत्ति, ते य पंचहा अरहंते सिद्धे आयरिए उवज्झाए साहवो य । तत्थ एएसिं चेव गब्भत्थसब्भावो इमो तंजहा- सनरामरासुरस्स णं सव्वस्सेव जगस्स अट्ठमहापाडिहेराइपूयाइसओवलक्खियं अणण्णसरिसमचिंतमप्पमेयकेवलाहिट्ठियं पवरुत्तमं अरहंतित्ति अरहंता, असेस कम्मक्खएणं निद्दड्डभवंकुरताओ न पुणेह भवंति जंमंति उववजंति वा अरुहंता वा, णिमहियनिहयनिद्दलियविलूयनिट्ठवियाभिभूयसुदुज्जयासेस-अट्ठपयारकम्मरिउत्ताओ वा अरिहंते इ वा, एवमेते अणेगहा पन्नविजंति परुविज्जंति आघविजंति पट्टविजंति दंसिर्जति उवदंसिर्जति । तहा सिद्धाणि परमाणंदमहसव-महकल्लाणनिरुवमसोक्खाणि णिप्पकंपसुक्कज्झाणाइअचिंतसत्ति-सामत्थओ सजीववीरिएणं जोगनिरोहाइणा महापयत्तेणित्ति सिद्धा, अट्ठप्पयारकम्मक्खएण वा सिद्धं सज्झमेतेसिंति सिद्धा, सिंय झायमेसिमिति वा सिद्धा, सिद्धे निट्ठिए पहीणे सयलपओयणवायकयंबमेतेसिमिति सिद्धा, एवमेते itthIpuruSanapuMsasaliMga'NNaliMgagihiliMgapatteya-बुद्धबोहिय जाव णं कम्मक्खय सिद्धा य भेएहिं णं अणेगहा pannavija'ti । तहा अट्ठारससीलंगसहस्साहिट्ठियतणू छत्तीसैविहमायारं जहट्ठियमगिलाए अहन्निसाणुसमयं आयरंतित्ति पवत्तयंतित्ति आयरिया, परमप्पणो य हियमायरंतित्ति आयरिया, भव्वसत्तस्स सीसगणाणं वा हियमायरंति आयरिया, पाणपरिच्चाएऽवि उ पुढवादीणं समारंभ नायरंति णारभंति नाणुजाणंति वा आयरिया, सुमहावरद्धेऽवि ण
Page #77
--------------------------------------------------------------------------
________________ 66 कस्सई मणसावि पावमायरंतित्ति णामठवणादीहिं अणेगहा पन्नाविति । वा - श्री महानिशीथ सूत्रम् - अध्य0 3 आयरिया, एवमेते तहा सुसंवुडासवदारे मणोवयकायजोगत्तउवउत्ते विहिणासरवंजणमत्ता बिंदुपयक्खरविसुद्ध दुवालसंग सुयना - णज्झयणज्झावणं परमप्पणो अ मोक्खोवायं झायंतित्ति उवज्झाए, थिरपरिचियमणंतगमपज्जवत्थेहिं वा दुवालसंगं सुयनाणं चिंतंति अणुसरंति एगग्गमाणसा झायंतित्ति वा उवज्झाए, एवमेतेहिं अणेगहा पन्नविज्र्ज्जति । तहा अच्चंतकट्ठउग्गुग्गयर घोरतवचरणाइ अणेगवयनियमो - ववासनाणाभिग्गहविसेससंजमपरिवालण-सम्मंपरीसहोवसग्गाहियासणेणं सव्व- दुक्खविमोक्खं मोक्खं साहयंतित्ति साहवो । अयमेव इमाए चूलाए भाविज - एतेसिं नमोक्कारो । एसो पंचनमोक्कारो किं करेज्जा ? सव्वं पावं - नाणावरणीयादिकम्मविसेसं तं पयरिसेणं दिसोदिसं णासयै सव्वपावप्पणासणो, एस चूलाए पढमो उद्देसओ, एसो पंचनमोक्कारो सव्वपावप्पणासणो किं विहेउ ?, मंगो - निव्वाणसुहसाहणेक्कखमो सम्मद्दंसणाइआराहओ अहिंसालक्खणो धम्मो तं मे लाएजत्ति मंगलं । ममं भवाओ संसाराओ गलेज्जा - तारेज्जा मंगलं, बद्धपुट्टनिकाइयट्टप्पगारकम्मरासिं मे गालिज्जा 'विलिज्जवेज्जत्ति वा मंगलं । एएसि मंगलाणं अन्नेसिं च मंगलाणं सव्वेसिं किं ? पढमं-आदीए अरहंताणं थुई चेव हवै मंगलं, इति एस समासत्थो, वित्थरत्थं तु इमं तंजहा वा तेणं कालेणं तेणं समएणं गोयमा ! जे केई पुव्वं वा वन्निय-सद्दत्थे अरंहेत भगवंते धम्मतित्थगरे भवेज्जा से णं परमपुज्जाणंपि पुज्जयरे भवेज्जा, जओ णं ते सव्वेऽवि एयलक्खणसमन्निए भवेज्जा, तंजहा-अचिंत अप्पमेयनिरुवमाणण्ण- सरिसपवरवरुत्तमगुणो 1. ' विलेजे' क्वचित् पाठान्तरमिति ।
Page #78
--------------------------------------------------------------------------
________________ 67 श्री महानिशीथ सूत्रम् हाहिट्ठियत्तेणं तिहंपि लोगाणं संजणिय-गरुय- महंतमाणसाणंदे, तहा य मंतरसंचिय - गरुयपुण्णपब्भार - संविढत्ततित्थयरनामकम्मोदएणं दीहरगिम्हायवसंताव- किलंतसिहिउलाणं व पढमपाउसधाराभरवरिसंतघणसंघायमिव परमहिओवएसपयाणाइणा घणरागदोसमोहमिच्छत्ताविरैपमायदुट्टकिलिट्टज्झवसायाइसमज्जियासुह- घोरपावकम्मायवसंतावस्स णिण्णासगे भव्वसत्ताणं अणेगजम्मतरसंविर्3हत्तगुरुयपुन्नपदभाराइसयबलेणं समज्जियाउलबलवीरिएसरिय सत्तपरक्कमाहिट्ठियतणू सुकंतदित्तचारुपायंगुढग्गरुवाइसएणं सयलगहनक्खत्तचंदपंतीणं सूरिए इव पयंडप्पयावदसदिसपयासविप्फुरंतकिरणपब्भारेणं णियतेयसा विच्छायगे sayalaggavijAharaNarAmarI'NaM सदेवदाणविंदाणं सुरलोगाणं सोहग्गकंतिदित्तिलावन्नरुवसमुदयसिरीए साहावियकम्मक्खयजणियदिव्वकयपवरनिरुवमाणन्नसरिसविसेसाइसयाइसयलकलाकलावविच्छड्डुपरिदसणेणं भवणवैवाणमंतरजोइसवेमाणियाहमिंदसैंदच्छरासकिन्नरणरविजाहरस्स ससुरासुरस्सावि णं जगस्स अहो 3 अज्ज अदिठ्ठपुव्वं दिट्ठमम्हेहिं इणमो सविसेसाउलमहंताचिंतपरमच्छेरयसंदोहं समग्गलमेवेगट्ठसमुइयं दिऌति takkhaNauppannaghaNaniraMtarabahalamappameya'ciMtaaMtosaharisapIyANurAyavasapaviyaMbhaMtANusamaya-अहिणवाहिणवपरिणामविसेसत्तेणं महमहति जंपिरपरोप्पराणं विसायमुवगयहहहह धीधिरत्थु अधन्ना अपुन्ना वयमीणिंदिरात्ताणगमणंतरसंखुहियहिययमुच्छिर सुलद्धचेयणसुपुण्णसिढिलियसगत्तआउंटण-पसारणा-उंमेसनिमेसाइसारीरियवावारमुक्केवलं aNovalakkhakkhalaMtamaMdamaMdadIhahu~huMkAravimissamukkadIhauNhavahalanI- 'सासेगत्तेणं अइअभिनिविट्ठबुद्धी सुणिच्छियमणस्स णं जगस्स, किं पुण तं तवमणुचिट्ठेमो जेणेरिसं पवरिद्धिं लभिज्जत्ति, तग्गयमणस्स णं दंसणा चेव णियणियवच्छत्थलनिहिजंत करयलुप्पाइयमहंत-माणसचमक्कारे, ता गोयमा ! -णं एवमाइअणंतगुणगणाहिट्ठियसरीराणं तेसिं 1. 'रा' कचित् 2. निधीयमानेति तथा 'निहिप्पंत' पाठान्तरमपीति ।
Page #79
--------------------------------------------------------------------------
________________ 68 श्री महानिशीथ सूत्रम्-अध्य03 सुगहियनामधेजाणं अरहंताणं भगवंताणं धम्मतित्थगराणं संतिए गुणगणोहरयणसंदोहसंघाए अहन्निसाणुसमयं जीहासहस्सेणंपि वागरंतो सुरवईवि अन्नयरे वा केई चउनाणी महाइसई य छउमत्थे सयंभुरमणोयहिस्स व वासकोडीहिंपि णो पारं गच्छेज्जा, जओ णं अपरिमियगुणरयणे गोयमा ! अरहते भगवंते धम्मतित्थगरे भवंति, ता किमित्थं भन्नौ ? जत्थ य णं तिलोगनाहाणं जगगुरुणं भुवणेक्कबंधूणं तेलोक्कलग्गणखंभपवरधम्मतित्थंकराणं केई सुरिंदाइपायंगुट्ठग्गएगदेसाओ अणेगगुणगणालंकरियाओ भत्तिभरनिब्भरिक्करसियाणं सव्वेसिपि वा 'पुरीसाणं अणेगभवंतरसंचिय अणिट्ठदुट्ठट्टकम्मरासि जणियदोगच्च - दोमणस्सादिसयलदुक्खदारिद्द - किलेसजम्मजरामरणरोगसोग-संतावुव्वेयवाहिवेयणाईण खयट्ठाए एगगुणस्साणंतभागमेगं भणमाणाणं जमगसमगमेव दिणयरकरेइ वा अणेगगुणगणोहे जीहग्गे विफुरंति ताइं च न सक्का सिंदावि देवगणा समकालं भाणिऊणं, किं पुण अकेवली मंसचक्खुणो ?, ता गोयमा ! णं एस इत्थं परमत्थे वियाणेयव्यो, जहा णं जै तित्थगराणं संतिए गुणगणोहे तित्थयरे चेव वायरंति, ण उण अन्ने, जओ णं सातिसया तेसिं भारती, अहवा गोयमा ! किमित्थ पभूयवागरणेणं ? सारत्थं भन्नए । 13 / तंजहा- नामपि सयलकम्मट्ठमलकलंकेहिं विप्पमुक्काणं । तियसिंदच्चियचलणाण जिणवरिंदाण जो सरै । / 16 / / तिविहकरणोवउत्तो खणे खणे सील्स्ण्ज्मुजुत्तो। अविराहियवयनियमो सोऽवि हु ऐरेण सिज्झेजा । / 17 / / जो पुण दुहउब्विग्गो सुहतण्हालू अलिव्व कमलवणे । थयथुइमंगल जयसद्दवावडो ऽझणझणे किंचि । / 18 / / 1. 'सुरीसाणं' इति पाठान्तरं तु चिन्त्यमिति । 2. 'रुणरुणे' पाठान्तरमिति ।
Page #80
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् भत्तिभरनिब्भरो जिणवरिंदपायारविंदजुगपुरओ । भूमि निट्टवियसिरो कयंजली वावडो चरित्तो ॥ 19 ॥ एक्कंपि गुणं हियए धरेइ संकाइसुद्धसम्मत्तो । अक्खंडियवयनियमो तित्थयरत्ताए सो सिझे ॥20॥ जेसिं च णं सुगहियनामग्गहणाणं तित्थयराणं गोयमा ! एस जगपायडमहच्छेरयभूए भुवणस्सवि पयडपायडे महंताइसयपवियंभो, तं जहा - 69 खीणट्ठपायकम्मा मुक्का बहुदुक्खगब्भवसहीणं ! पुणरवि अपत्त केवल-मणपज्जवणाणचरिमतणू ॥21॥ 'महजोइणो विविहदुक्ख-मयरभवसागरस्स उव्विग्गा । daTThUNa'rahAisae भवहुत्तमणा खणं जंति ॥ 22 ॥ युग्मम् ॥ य अहवा चिट्टौ ताव सेसवागरणं गोयमा ! एवं चैव धम्मतित्थंगरेति नाम सन्निहियं पवरक्खरुव्वहणं तेसिमेव सुगहियनामधिज्ञ्जाणं भूवणेक्कबंधूणं अरहंताणं भगवंताणं जिणवरिंदाणं धम्मतित्थंकराणं छज्जे, ण अन्नेसिं, जओ णेगजंमंतरं'`ब्भत्थमोहोवसमसंवेगनिव्वेयणुकंपा' अत्थित्ताभिवत्तीसलक्खणपवरसम्मद्दंसणुल्लसंत-विरियाणिगूहिय उग्ग- कट्ठघोरदुक्करतव-निरंतरज्जियउत्तुंग-पुन्नखंधसमुदय-महपब्भारसंविदत्तवरपवित्त विस्सकसिणबंधुणा-हसामि- साल-अणंत-कालवत्तभवभावणच्छिन्नपावबंधणेक्क अबीज - तित्थ-यर-नाम-कम्मगोयणिसियसुकंतदित्त-चारुरुवदंसदिसिपयास-निरुवमट्ठ-लक्खणसहस्स-मंडियजगुत्त उत्तमप मुत्तमसिरी-निवास-वासवाइ-देवमणुयदिट्ठ- मेत्त-तक्खणंत-करणलाइयचमक्कनयणमाणसाउल-महंत - विम्हयपमोय - कारय असेस कसिण पावकम्म मलकलंक-विप्पमुक्क-समचौरंसपवर-पढमवज्जरि-सहनाराय-संघयणाहिट्ठियपरमपवित्तुत्तममुत्तिधरे, ते चेव भगवंते महायसे महासत्ते 1. महायोगिन इति । 2. अभ्यस्तेति । 3. आस्तिक्याभिव्यक्तिरिति 4. मूर्तिधर इति ।
Page #81
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम्-अध्य03 महाणुभागे परमिट्टी सद्धम्मतित्थंकरे भवंति । 14 / अन्नं चसयलनरामरतियसिंदसुंदरीरुवकंतिलावन्नं । सव्वंपि होज जै एगरासि संपिण्डियं कहवि । / 23 / / तं च जिणजलणंगुढग्गकोडिदेसेगलक्खभागस्स । संनिज्झेवि न सोहै jaha'chArauDaM कंचणगिरिस्स ॥24।|||युग्म्म्॥ अहवा नाऊण गुणंतराइं अन्नेसिं ऊण सव्वत्थ । तित्थयरगुणाणमणंतभागमलब्भंतमन्नत्थ । / 25 / / जं तिहुयणंपि सयलं egIhoUNa'mubbhamegadisaM / भागे गुणाहिओऽम्हं तित्थयरे परमपुजेत्ति ॥ 26 ॥ तेच्चिय अच्चे वंदे पूए आराहे गइ मै सरन्ने य । जम्हा तम्हा ते चेव भावओ णमह धम्मतित्थयरे ॥ 27 ॥ लोगेवि गामपुरनगर-विसय-जणवयसमग्गभरहस्स । जो जित्तियस्स सामी तस्साणत्तिं ते करेंति । / 28 / / नवरं गामाहिवई सुटु सुतुढे एक्कगाममज्झाओ । किं देज ?- जस्स नियगे तेलोए एत्तियं पुव्वं । / 29 / / चक्कहरो लीलाए सुटु सुथेवंपि देइ बहुमन्ने जमगण्णं । तेण य कमागय गुरुदरिद्दनामं स नासेइ सयलबंधुवग्गस्सत्ति । / 30 / / सामंतो चक्कहरं चक्कहरो सुरवैत्तणं कंखे । 1. भस्मकूटमिति । 2. तिष्ठेदिति । 3. 'नियगं छेलाए तत्तियं छेलाए तत्तियं पुच्छं' पाठान्तरमिति
Page #82
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् इंदो तित्थयरत्तं तित्थयरे उण जगस्सा वि जहिच्छियसुहफलए ॥ 31 ॥ 71 तम्हा जं इंदेही विकंखिज्जइ एगबद्धलक्खेहिं । ऐसाणुरागहियएहिं उत्तमं तं न संदेहो ॥32॥ ता सयल देवदाणवगहरिक्खसुरिंद-चंद-मादीणं । तित्थयरे पुज्जयरे ते चिय पावं पणासंति ॥33॥ तेसि य तिलोगमहियाण धम्मतित्थंकराण जगगुरुणं । भावच्चणदव्वच्चणभेदेण दुहचणं भणियं ॥34॥ भावच्चण चारित्ताणुट्ठाणकडुग्गघोरतवचरणं । दव्वच्चण विरयाविरयसीलपूयासक्कारंदाणादी ॥35॥ ता गोयमा ! णं एसेऽत्थ परमत्थे तं जहा भावच्चणमुग्गविहारया य दव्वच्चणं तु जिणपूया । पढमा जईण दोन्निवि गिहीण पढमच्चिय पसत्था ॥36॥ एत्थं च गोयमा ! केई अमुणिय-समय- सबभावे ओसन्नविहारी णियवासिणो अदिट्ठपरलोगपच्चवाए सयंमती इरिससायगारवाइमुच्छिए रागदोसमोहाहंकारममीकाराइसु पडिबद्धे कसिणसंजमसद्धम्म-परंमुंहे निद्दयनित्तिंसनिग्घिण-अकलुणनिक्किवे पावायरणेक्क- अभिनिविट्टबुद्धी एतेणं ऐचंडरोद्दकुराभिग्गहिए मिच्छद्दिट्टिणो कयसव्वसावज्जजोगपच्चक्खाणे विप्पमुक्कासेससंगारंभपरिग्गहे तिविहंतिविहेणं पडिवन्नसामाइए य दव्वत्ताए, न भावत्ताए, नाममेत्तमुंडे अणगारे महव्वयधारी समणेऽवि भवित्ताणं एवं मन्त्रमाणे सव्वहा उम्मग्गं पवत्तंति, जहा किल अम्हे अरहंताणं भगवंताणं =
Page #83
--------------------------------------------------------------------------
________________ लाडीबंधी आणाइक्कमेण 72 श्री महानिशीथ सूत्रम्-अध्य03 गंधमल्ल-पदीवसंमज्जणोवलेवणविचित्तवत्थबलिधूवाइएहिं पूयासक्कारेहिं अणुदियहमब्भच्चणं पकुव्वाणा तित्थुच्छप्पणं करेमो, तं च णो णं तहत्ति गोयमा ! तं वायाएवि णो णं तहत्ति समणुजाणेज्जा । से भयवं ! केणं अटेणं एवं वुच्चै-जहा णं तं च णो णं तहत्ति समणुआणेजा ?गोयमा ! तयत्थाणुसारेणं असंजमबाहुल्लेणं च थूलं सासवं धूलकुम्मासवाओ य अज्झवसायं पडुच्च धूलेबरसुहासुहकाफ्युडीबंधो सव्वसावजविरयाणं च वयभंगो, ल्यामंगेण च ' आणाइक्कम्मे, आणाइक्कमेणं तु उम्मग्गगामित्तं, उमेगामिलणं च सम्मग्गविप्पलोवणं उम्मग्मपवत्तणं, सम्मग्गविप्पसोवणेग । च जईणं महती आसायणा, तओ अ अणंतसंसाराहिङग, एएणं अटेणं गोयमा ! एवं वुच्चै जहा णं गोयमा ! णो णं तं तहत्ति समणुजाणेज्जा । 15 / दव्वत्थवाओ भावत्थवं तु दव्वत्थओ बहुगुणो भावओ तम्हा । अबुहजणे बुद्धीयं छक्कायहियं तु गोयमाऽणुढे ॥ 37 ॥ अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । जे कसिणसंजमविऊ पुप्फादीयं न कप्पए तेसिं तु ॥ 38 / / किं मन्ने गोयमा ! एस, 'बत्तीसिंदाणुचिट्ठिए । जम्हा-तम्हा उ उभयंपि, अणुटेज्जेत्थं 'नु बुज्झसी । / 39 / / विणिओगमेवं तं तेसिं, भावत्थवासंभवो तहा । भावच्चणा य उत्तमयं, दसन्नभद्देण पायडे ॥ 40 ॥ 1. 'वित्ती सिंदाणुट्ठिए' पाठान्तरमिति । 2. 'न' पाठान्तरमिति ।
Page #84
--------------------------------------------------------------------------
________________ 73 श्री महानिशीथ सूत्रम् जहेव दसन्नभद्देण, उयाहरणं तदेव य । चक्कहरभाणुससिदत्तदमगादीहिं, विणिद्दिसे । / 41 / / पुच्छंतो गोयमा ! ताव, जं सुरिंदेहिं भत्तीओ सव्विड्डिए अणण्णसमे, पूयासक्कारे य कए । / 42 ॥ ता किं तं सव्वसावजं तिविहं viraehiM'NuTThiyaM / उयाहु सव्वथामेसुं, सव्वहा अविरएसु उ । / 4 / / णणु भयवं ! सुरवरिंदेहि, सव्वथामेसु सव्वहा । अविरएहिं सुभत्तीए, पूयासक्कारे कए ॥ 44 / / / / / ता जै एवं तओ बुज्झ, गोयमेमं नीसेसयं, देसविरय अविरयाणं तु, विणिओगमुभयत्थवि । / 4 सयमेव सव्वतित्थंकरेहिं जं गोयमा ! समायरियं कसिणट्टकम्मक्खयकारयं तु भावत्थयमणुढे । / 46 / / भवभीओ गमागमजंतुफरिसणाईपमद्दणं जत्थ । सपर-हिओवरयाणं ण मणंपि पवत्तए तत्थ । / 47 / / ता सपर-हिओवरएहिं - सव्वहाऽऽणेसियव्वं विसेसं । जं परमसारभूयं विसेसवंतं च अणुट्टेयं । / 48 / / ता परमसारभूयं विसेसवंतं च साहुवग्गस्स एगंतहियं पत्थं सुहावहं एयपरमत्थं । / 49 / / तंजहा-मेरुत्तुंग मणिगणमंडिएक्क-कंचणमए परमरंमे । नयणमणाणंदयरे पभूय विन्नाणसाइसए । / 50 / / 1. नेष्टव्यमिति । -
Page #85
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम्-अध्य03 सुसुलिठ्ठ-विसिट्ठसुलट्ठछंदसुविभत्तसुटुसुणिवेसे / 'बहु सिंधयत्तघंटाधयाउले पवरतोरणसणाहे / / 51 / / सुविसाल-सुवित्थिन्ने पए पए पिच्छियव्वयसिरीए / मघमघमघेतडझंत अगरुकप्पूरचंदणामोए // 52 / / बहुविहविचित्त बहुपुप्फमाइपूयारुहे सुपूए य / णिच्चपणच्चिरणाडयसयाउले महुरमुरवसद्दाले / / 53 / / कुइंतरासयजणसयसमाउले जिण-कहाखित्तचित्ते / पकहंतकहगणचंतच्छत्त-गंधव्वतूर-निग्घोसे / / 54 / / एमादिगुणोवेए पए पए सव्वमेइणीवढे / नियभूयविढत्तपुन्नजिएण नायागएण अत्थेण / / 55 / / कंचणमणिसोमाणे थंभसहस्सूसिए सुवण्णतले / जो कारवेज जिणहरे तओ वि तवसंजमो अणंत्तगुणोत्ति / / 56 / / तवसंजमेण बहुभवसमज्जियं पावकम्ममललेवं / निद्धोविऊण ऐरा अणंतसोक्खं वए मोक्खं / / 57 / / काउंपि जिणाययणेहिं मंडियं सव्वमेइणीवढें / दाणाइचउक्केणं सुटुवि गच्छेज्ज अच्चुयं / ण परओ गोयम ! गिहित्ति / / / 58 / / जै ता लवसत्तसुरविमाणवासीवि परिवडंति सुरा / सेसं चिंतिजंतं संसारे सासयं कयरं ? ॥59 / / 1. बहुचिह्नछत्रघण्टाध्वजाकुलमिति / 2. मुरजशब्दाल इति 3. काञ्चनमणिसोपानमिति /
Page #86
--------------------------------------------------------------------------
________________ 75 श्री महानिशीथ सूत्रम् कह तं भन्नै सुक्खं सुचिरेणवि जत्थ दुक्खमल्लियै । जं च मरणावसाणे सुथेवकालीय-तुच्छं तु ? ॥60 / / सव्वेण वि कालेण जं सयलनरामराण हवै सुहं । तं न घडै सयमणुभूय-मोक्ख-सुखस्स-अणंतभागेवि । / 61 / / संसारिय-सोक्खाणं सुमहंताणंपि गोयमा ! णेगे । मज्झे दुक्खसहस्से घोरपयंडे णनु हुंति ॥ 62 / / ताइं च सायवेओयएण ण याणंति मंदबुद्धीए । maNikaNagaselamayaloDhagaMgalI'jaha व वणिधूया ॥ 63 ॥ मोक्खसुहस्स उवम्मं सदेवमणुयासुरे जगे इत्थं । तो भाणिउं ण सक्का नगरगुणे जहेव य पुलिंदो ॥ 64 / / कह तं भन्नै पुन्नं सुचिरेणवि जस्स दीसए अंतं । जं च विरसावसाणं जं संसाराणुबंधि च ? ॥ 65 / / तं सुरविमाण-विहवं चिंतियचवणं च देवलोगाओ । ऐबलियं चिय हिययं जं नवि सयसिक्करं जाइ । / 66 / / नरएसु जाइं ऐदुस्सहाई दुक्खाइं परमतिक्खाइं । को वन्नेई ताई जीवंतो वास कोडिंपि । / 67 / / ता गोयम ! दसविहधम्म-घोरतवसंजमाणुट्ठाणस्स । भावत्थवमिति नामं तेणेव लभेज्ज अक्खयं सोखंति ॥ 68 / / 1. 'गंगले' पाठान्तरमिति । 2. पूर्णमिति । 3. शतखण्डमिति ।
Page #87
--------------------------------------------------------------------------
________________ 76 श्री महानिशीथ सूत्रम्-अध्य03 नारग-भवतिरियभवे अमरभवे सुस्वैत्तणे वावि / नो तं लब्भइ गोयम ! जत्थ व तत्थ व मणुयजम्मे // 69 / / सुमहच्चंतपहीणेसु संजमावरणनामधेजेसु / ताहे गोयम ! पाणी भावत्थयजोग्गयमुवेइ / / 70 / / जम्मंतरसंचिय-गरुयपुन्नपब्भारसंविढत्तेणं / माणुसजमेण विणा णो लब्भइ उत्तमं धम्मं / / 71 / / जस्साणुभावओ सुचरियस्स निस्सल्लदंभरहियस्स / लब्भइ औलमणंतं अक्खय-सोक्खं तिलोयग्गे // 72 / / तं बहुभवसंचियतुंग-पावकम्मट्ठरासिडहणटुं / लद्धं माणुसजम्मं विवेगमाईहिं संजुत्तं / / 73 / / जो न कुणै अत्तहियं सुयाणुसारेण आसवनिरोहं / छत्तीगसीलंगसहस्सधारणेणं तु अपमत्ते // 74 / / सो दीहराव्वोच्छिन्नघोरदुक्खग्गिदावपज्जलिओ / उव्वेवियसंतत्तो अणंतहुत्तो सुबहुकालं / / 75 / / duggaMdhAmejjhacilINakhArapittojjha'siMbhapaDahatthe / वसाजलुसपूयदुद्दिणचिलिच्चिले रुहिरचिक्खल्ले / / 76 / / कढकढकढंत चलचलचलस्सढलढलढलस्स रज्जंतो / संपिंडियंगमंगो जोणी जोणी वसे गब्भे / एक्कक्क गव्भवासेसु, जंतियंगो पुणरवि भमेजा / / 77 / / 1. ओझशब्दो मलिनार्थ इति / 2. पूर्ण इति / 3. आर्द्र इति / 4. यन्त्रिताङ्ग इति /
Page #88
--------------------------------------------------------------------------
________________ 77 श्री महानिशीथ सूत्रम् ता संतावुव्वेयगजम्मजरामरण गब्भवासाइं / संसारिय-दुक्खाणं विचित्तरुवाण भीएणं / / 78 / / भावत्थवाणुभावं असेसभवभयखयंकरं नाउं / तत्थेव महता उज्जमेण दढमच्चंतं पयइयव्वं' / / 79 / / / / युग्मम् / / इय विजाहर-किन्नरनरेण ससुरासुरेण वि जगेण / संथुव्वंते दुविहत्थवेहिं ते तिहुयणुक्कोसे गोयमा ! धम्मतित्थंकरे जिणे अरिहंतेत्ति, / / 80 / / अह तारिसेवि इड्डीपवित्थरे सयलतिहुयणाउलिए / साहीणे जगबंधू मणसावि ण जे खणं लुद्धे / / 81 / / तेसिं परमीसरियं रुवसिरीवण्णबलपमाणं च / सामत्थं जसकित्ती सुरलोगचुए जहेव अवयरिए / / 82 / / जह kAUNa'nnabhave उग्गतवं देवलोगमणुपत्ते / / 82 / / तित्थयरनामकम्मं जह बद्धं एगाइवीसैथामेसु जह सम्मत्तं पत्तं सामन्नाराहणा य अन्नभवे / / / 83 // जह तिसलाओ सिद्धत्थघरिणी चोद्दसमहासुमिणलंभं जह सुर हिगंध पक्खेव गब्भवसहीए असुहमवहरणं / / 84 / / जह सुरनाहो अंगुट्ठपव्वणसियं महंतभत्तीए अमयाहारं भत्तीए देइ संथुणै जाव य पसूओ / / 85 / / जह जायकम्मविणिओगकारियाओ दिसिकुमारीओ सव्वं नियकत्तव्वं निव्वत्तंती जहेव भत्तीए / / 86 / / 1. प्रयतितव्यमिति / 2. 'उ' पाठान्तरमिति / 3. न्यस्तमिति 'पव्वं नमिय' क्वचिदिति /
Page #89
--------------------------------------------------------------------------
________________ 78 श्री महानिशीथ सूत्रम्-अध्य03 बत्तीससुरवरिंदा गुरुयपमोएण सव्वरिद्धीए . रोमंचकंचुपुलैयभत्तिब्भरमाइयसगत्ता' ॥ 87 / / मन्नते सकयत्थं जंमं अम्हाण मेरुगिरिसिहरे होही खणमप्फालियसूसरगंभीरदुंदुहिनिग्घोसा । / 88 / / जयसद्दमुहलमंगलकयंजली जह य खीरसलिलेणं बहुसुरहिगंधवासियकंचणमणितुंगकलसेहिं । / 89 / / जम्माहिसेयमहिमं करेंति जह जिणवरो गिरिं चाले ॥ 89 / / जह इंदं वायरणं भयवं वायरै अट्ठवरिसो वि । जह गमै कुमारत्तं परिणे बोहिंति जह व लोगंतिया देवा । / 90 / / जह वयनिक्खमणमहं करेंति सव्वे सुरासुरा मुइया । जह अहियासे घोरे परीसहे दिव्वमाणुसतिरिच्छे ॥ 91 ॥ जह घणघाइचउक्कं कम्मं डहै घोर्त्व्झान्न्जोग्-अग्गीए। . लोगालोगपयासं उप्पाए जह व केवलं नाणं । / 92 / / केवलमहिमं पुणरिव काऊणं जह सुरासुराईया । पुच्छंति संसए धम्मणीइतवचरणमाईए । / 93 / / जह व कहेइ जिणिंदो सुरकयसीहासणोवविट्ठो य । / 93 / / तं चउविहदेवनिकायनिम्मियं, जह पवरसमवसरणं, तुरियं करेंति देवा, जं रिद्धीए जगं तुलै । / 94 / / 1. मातस्वगात्रा इति । 2. 'परिणेणे' क्वचिदिति ।
Page #90
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् जत्थ समोसरिओ सो भुवणेक्कगुरु महायसो अरहा । अट्ठमहपाडिहेरयसुचिंधियं वहै य तित्थयं नामं । / 95 / / जह निद्दल असेसं मिच्छत्तं चिक्कणंपि भव्वाणं । पडिबोहिऊण मग्गे ठवेइ जह गणहरा दिक्खं । / 96 / / गिण्हंति महामइणो सुत्तं गंथंति जह व य जिणिंदो । भासे कसिणं अत्थं अणंतगमपज्जवेहिं तु ॥ 97॥ जह सिज्झइ जगनाहो महिमं निव्वाणनामियं जह य । सव्वेवि सुरवरिंदा असंभवे तहवि mocca'ti । / 98 / / सोगत्ता पगलंतंसु-धोयगंडयल-सरसइ-पवाहं । कलुणं विलावसद्दं हा सामि ! कया अणाहत्ति ॥19॥ जह सुरहिगंधगब्भीणमहंत-गोसीसचंदणदुमाणं । कट्ठेहिं विहिपुव्वं सक्कारं सुरवरा सव्वे ॥100 ॥ काऊ सोगत्ता सुन्ने दसदिसिपहे पलोयंता । जह खीरसागरे जिणवराणं अट्ठी पक्खालिऊणं च ॥ 101 ॥ सुरलोए नेऊणं आलिंपेंऊण पवरचंदणरसेणं । मंदारपारियाययसयवत्त-सहस्सपत्तेहिं ॥ 102 ॥ जह अच्चेऊण सुरा नियनिय भवणेसु जह व य थुणंति, तं सव्वं मया वित्थरेणं अरहंतचरियाभिहाणे । अणंतकडदसाणं तं, मज्झाउ कसिणं विनेयं ॥ 103 ॥ 79
Page #91
--------------------------------------------------------------------------
________________ 80 श्री महानिशीथ सूत्रम्-अध्य03 एत्थं पुण जं पगयं तं मोत्तुं जै भणेज तावेयं । हवै असंबद्धरुयं' गंथस्स य वित्थरमणंतं । / 104 / / एयंपि अपत्थावे सुमहंतं कारणं समुवैस्स । जं वागरियं तं जाण bhavvasattANa'NuggahaTThAe / / 105 / / जह वा जत्तो जत्तो भक्खिजइ मोयगो सुसंकरिओ । तत्तो तत्तोवि जणे ऐगुरुयं माणसं पीइं ॥ 106 / / एवमिह अपत्थावेवि भत्तिभरनिब्भराण परिओसं । जणयै गुरुयं जिणगुण गहणेक्करसक्खित्तचित्ताणं । / 107 / / एयं तु जं पंचमंगल-महासुयक्खंधस्स वक्खाणं तं महया पबंधेणं अणंतगमपज्जवेहि सुत्तस्स य पिहभूयाहिं निजुत्तीभासचुण्णीहिं जहेव अणंतनाणदंसणधरेहिं तित्थयरेहिं वक्खाणियं तहेव समासाओ वक्खाणिज्जंतं आसि । aha'nnayA कालपरिहाणिदोसेणं ताओ निजुत्तीभासचुन्नीओ वोच्छिन्नाओ । 16 / इओ य वच्चंतेणं कालसमएणं महिड्डीपत्ते पयाणुसारी वैरसामी नाम दुवालसंगसुयहरे समुप्पन्ने, तेणेयं पंचमंगलमहासुयक्खंधस्स उद्धारो मूलसुत्तस्स मज्झे लिहिओ, मूलसुत्तं पुण सुत्तत्ताए गणहरेहिं अत्थत्ताए अरहंतेहिं भगवंतेहिं धम्मतित्थगरेहिं तिलोगमहिएहिं वीरजिणिंदेहिं पन्नवियंति एस वुड्डसंपयाओ । 17 / / एत्थ य जत्थ जत्थ पयंपएणाणुलग्गं सुत्तालावगं न संपज्जइ तत्थ तत्थ सुयहरेहिं कुलिहियदोसो न दायव्वोत्ति, किंतु जो सो एयस्स अचिंत-चिंतामणिकप्पभूयस्स महानिसीहसुयक्खंधस्स पुव्वायरिसो 1. उक्तमिति । 2. पृथग्भूताभिरिति ।
Page #92
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् आसी तहिं चेव खंडाखंडीए उद्देहियाइएहिं हेऊहिं बहवे प्त्त्ः। परिसडिया तहावि अच्चंतसुमहत्थाइसयंति इमं महानिसीहसुयक्खधं कसिणपवयणस्स परमसारभूयं परं तत्तं महत्थंति कलिऊणं पवयणवच्छल्लत्तणेणं बहुभव्वसत्तोवयारियं च काउं तहा य आयहियट्ठयाए आयरियहरिभद्देणं जं तत्थायरिसे दिळं तं सव्वं समतीए साहिऊणं लिहियंति, अन्नेहिपि सिद्धसेणदिवाकरवुद्धवाइजक्खसेणदेवगुत्तजसवद्धण-खमासमण-सीसरविगुत्तणेमिचंद-जिणदास- गणि-खमगसच्चरिसि-पमुहेहिं जुगप्पहाणसुयहरेहिं बहुमन्नियमिणंति । 18 / ___ से भयवं ! एवं जहुत्तविणओवहाणेणं पंचमंगलमहासुयक्खंधमहिज्जित्ताणं पुव्वाणुपुव्वीए पच्छाणुपुव्वीए अणाणुपुव्वीए सरवंजणमत्ता बिंदु-पयक्खर-विसुद्धं थिरपरिचियं काऊणं महया पबंधेणं सुत्तत्थं च विन्नाय तओ य णं किमहिजेज्जा ?, गोयमा ! ईरियावहियं, से भयवं ! केणं अटेणं एवं वुच्चै- जहा णं पंचमंगलमहासुयक्खंध-महिज्जित्ताणं पुणो ईरियावहियं अहीए ? गोयमा ! जे एस आया से णं जया गमणागमणाइपरिणामपरिणए अणेगजीवपाणभूयसत्ताणं अणोवउत्तपमत्ते संघट्टणावदावण-किलामणं काऊणं अणालोइय अपडिकंते चेव असेसकम्मक्खयट्ठयाए किंचि चीवंदणसज्झायज्झाणाइएसु अभिरमेज्जा तया से एगचित्ता समाही भवेज्जा ण वा, जओ णं गमणागमणाइअणेगान्नवावारपरिणामासत्तचित्तयाए केई पाणी तमेव भावंतरमच्छड्डिय अट्टदुहट्टज्झवसिए कंचिकालं खणं विरत्तेज्जा' ताहे तं तस्स फलेणं विसंवएजा, जया उण कहिंचि अन्नाण-मोह-पमाय-दोसेण सहसा एगिंदियादीणं संघट्टणं परियावणं वा कयं भवेज्जा तया य पच्छा 1. अनुसओदिति ।
Page #93
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 3 हाहाहा दुट्टुकयमम्हेहिं ति घणरागदोसमोह-मिच्छत्त-अन्नाणंधेहिं अदिट्ठपरलोगपच्चवाएहिं कूरकम्मनिग्घिणेहिंति परमसंवेगमावन्ने सुपरिफुडं आलोइत्ताणं निंदित्ताणं गरहित्ताणं पायच्छित्तमणुचरित्ताणं णीसल्ले अणाउलचित्ते असुहकम्मक्खयट्टा किंचि आयहियं चीवंदणाइ अणुट्टेज्जा तया तयट्टे चेव उवउत्ते से भवेज्जा, जया णं से तयत्थे उवउत्ते भवेज्जा तया तस्स णं परमेगग्गचित्तसमाही हवेज्जा, तया चेव सव्वजगजीवपाणभूयसत्ताणं जहिट्ठफलसंपत्ती भवेज्जा, ता गोयमा ! णं अपडिक्कंताए ईरियावहियाए न कप्पइ चेव काउं किंचि चेइयवंदणसज्झायाइयं 'फलासायमभिकंखुगाणं, एएणं अट्टेणं गोयमा ! एवं बुच्चै जहा णं गोयमा ! ससुत्तत्थोभयं पंचमंगलं थिरपरिचियं काऊणं तओ ईरियावहियं अज्झीए । 19 / 'से भयवं ! कयराए विहीए तमिरियावहियमहीए ?, गोयमा ! जहा णं पंचमंगलमहासुयक्खंधं । 20 / से भयवमिरियावहियमहिजित्ताणं तओ किमहिजे ?, गोयमा ! सक्कत्थयाइयं चेइयवंदणविहाणं, णवरं सक्कत्थयं egeNa'TTameNa बत्तीसाए आयंबिलेहिं, `अरहंतत्थयं एगेण चउत्थेणं 3 पंचहिं आयंबिलेहिं, चउवीसत्थयं एगेणं छट्टेणं एगेण चउत्थेणं पणुवीसाए आयंबिलेहिं, 4 णाणत्थयं एगेणं चउत्थेणं पंचहिं आयंबिलेहिं, एवं सरवंजणमत्ताबिंदु पयच्छेयपयक्खरविसुद्धं अवच्चामेलियं अहिजित्ताणं गोयमा ! तओ कसिणं सुत्तत्थं विन्नेयं, जत्थ य संदेहं भवेज्जा तं पुणो 2 वीमंसिय णीसंकमवधारेऊण णीसंदेहं करिज्जा । 21| 82 एवं सुत्तत्याभयत्तगं चीवंदणाइविहाणं अहिजेत्ता णं तओ सुपसत्थे सोहणे तिहिकरणमुहुत्तनक्खत्तजोगलग्गससीबले जहासत्तीए फलास्वादमिति । 2. अरिहंतचेइयाणं सूत्रमिति । 3. 'तिहिं' पाठान्तरमिति । 4. श्रुतस्तवमिति । 1.
Page #94
--------------------------------------------------------------------------
________________ ___83 श्रा महानिशीथ सूत्रम् जगगुरुणं संपाइयपूओवयारेणं पडिलाहियसाहुवग्गेण य भत्तिब्भरनिब्भरेणं 'रोमंचकंचुयपुलैजमाणतणू सहरिसविसट्टवयणारविन्देणं सद्धासंवेग-विवेगपरमवेरग्गमूलं विणिहयघणरागदोसमोहमिच्छत्तमलकलंकेण सुविसुद्धसुनिम्मल-विमल-subhasubhayara'NusamayasamullasaMtasupasattha'jjhavasAyagaeNaM भुवणगुरुजिणइंदपडिमाविणिवेसियणयणमाणसेणं अणण्णमाणसेगग्ग- चित्तयाए धन्नोऽहं पुन्नोऽहंति जिणवंदणाइसहलीकयजम्मोत्ति ई मन्नमाणेणं विरइयकरकमलंजलिणा हरियतणबीयजंतुविरहीयभूमीए निहिओभय- जाणुणा सुपरिफुडसुवीयणीसंकीकयजहत्थसुत्तत्थोभयं पए पए भावेमाणेणं दढचरित्तसमयन्नुअप्पमायाइअणेगगुणसंपओववेएणं गुरुणा सद्धिं साहुसाहुणीसाहम्मियासेसबंधुपरिवग्गपरियरिएणं चेव पढमं चेइए वंदियव्वे, तयणंतरं च गुणड्ढे य साहुणो तहा साहमिय जणस्स णं जहासत्तीए पणिवायजाएणं सुमहग्घयमौयचोक्ख-वत्थ-पयाणाइणा वा महासंमाणो कायव्वो, एयावसरंमि सुवीयसमयसारेणं गुरुणा पबंधेणं अक्खेवनिक्खेवाइएहिं पबंधेहिं संसारनिव्वेयजणणिं सद्धासंवेगुप्पायगं धम्मदेसणं कायव्वं । 22 / तओ परमसद्धासंवेगपरं नाऊणं आजम्माभिग्गहं च दायव्वं, जहा णं सहलीकयसुलद्धमणुयभवा भो भो देवाणुप्पिया ! तए अज्जप्पभीए जावज्जीवं तिकालियं अणुदिणं अणुत्तावलेगग्गचित्तेणं चेइए वंदेयब्वे, इणमेव भो मणुयत्ताउ असुइअसासयखणभंगुराओ सारं ति, तत्थ पुव्वण्हे ताव उदगपाणं न कायव्वं जाव चेइए साहू य ण वंदिए, तहा मज्झण्हे ताव असणकिरियं न कायव्वं जाव चेइए ण वंदिए, तहा अवरण्हे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं णो सञ्झायालमैक्कमेजा । 23 / एवं चाभिग्गहबंधं काऊणं जावज्जीवाए, ताहे य गोयमा ! इमाए 1. 'रोमकंचुपु पाठान्तरमिति 2. अत्वरयेति ।
Page #95
--------------------------------------------------------------------------
________________ श्रा महानिशीथ सूत्रम् - अध्य0 3 चेव विज्जाए अहिमंतियाओ सत्त गंधमुट्ठीओ तस्सुतमंगे नित्थारगपारगो भवेज्जासित्ति उच्चारेमाणेणं गुरुणा खेत्तव्वाओ, औम्णमौ भगवओ अरहओ सिज्झौ मए भगवती महाविज्जा वीए महाईए जयवीए सेणवीरए वद्धमआणवईए जये विजये जय् अंते अपआइए स्वाहा, उपचारो चउत्थभत्तेणं साहिज्जइ, एयाए विज्जाए सव्वगओ नित्थारगपारगो होइ, उवट्ठावणाए वा गणिस्स अणुन्नाए वा सत्त वारा परिजवेयव्वा नित्थारगपारगो होइ, उत्तिमट्ठपडिवणे वा अभिमंतिज्जइ आराहगो भवै, विग्घविणायगा उवसमंति, सूरो संगामे पविसंतो अपराजिओ भवै, कप्पसमत्तीए मंगलवहणी खेमवहणी हवै । 24| 84 f तहा साहुसाहुणीसमणोवास- गसड्ढिगा' सेसाऽऽसन्नसाहम्मियजणचउव्विणंपि समणसंघेणं नित्थारगपारगो भवेज्जा, धन्नो सपुन्नस लक्खणोऽसि तुमंति उच्चारेमाणेणं गंधमुट्ठीओ घेत्तव्वाओ, तओ जगगुरुणं जिणिंदाणं पूएगदेसाओ गंधड्ढामिलाणसियमल्लदामं गहाय सहत्थेणोभयखंधेसुमारोवयमाणेणं गुरुणा णीसंदेहमेवं भाणियव्वं जहा भो भो जम्मंतरसंचिय- गरुयपुन्नपब्भार सुलद्धसुविदत्तसुसहलमणुयजम्म ! देवाणुप्पिया ! ठइयं च णरयतिरियगैदारं तुज्झंति, अबंधगो य अयस' कित्तीनीयागोत्तकम्मविसेसाणं तुमंति, भवंतरगयस्सावि उ ण दुलहो तुज्झ पंचनमोक्कारो भाविजम्मंतरेसु पंचनमोक्कारपभावओ य जत्थ जत्थोववज्जिज्जा, तत्थ तत्थुत्तमा जाई उत्तमं च कुलरुवारोग्गसंपयंति, एयं ते निच्छइओ भवेज्जा । अन्नं चपंचनमोक्कारपभावओ ण भवै दासत्तं, ण दारिद्ददोहग्गहीण - जोणियत्तं, ण विगलिंदियत्तंति, किं बहुएणं ? गोयमा ! जे केई एयाए विहीए पंचनमोक्कारादिसुयणाणमहिज्जित्ताणं तयत्थाणुसारेणं पयओ सव्वावस्सगाइणिच्चाणुट्ठणिज्जेसु अट्ठारससीलंगसहस्सेसुं अभिरमेज्जा से गं सरागत्ताए जै णं ण निव्वुडे तओ गेवेजणुत्तरादीसु चिरमभिरमेऊणेह उत्तमकूलप्पसूई उक्किट्ठलट्ठसव्वंगसुंदरत्तं सव्वकलापत्तट्ठजण "
Page #96
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 85 मणाणंदयारियत्तणं' च पाविऊणं सुरिंदोवमाए रिद्धीए एगंतेणं च दयाणुकंपापरे निम्विन्नकामभोगे सद्धम्ममणुढेऊणं विहुयरयमले सिज्झेज्झा । 25 / से भयवं ! किं जहा पंचमंगलं तहा सामाइयाइयमसेसंपि सुयनाणमहिजिणेयव्वं ? गोयमा ! तहा चेव विणओवहाणेणमहीएयव्वं, णवरं अहिन्जिणिउकामेहिं अट्ठविहं चेव नाणायारं सव्वपयत्तेणं कालादी रक्खिज्जा, अन्नहा, महयाऽऽसायणत्ति, अन्नं च दुवालसंगस्स सुयनाणस्स पढमचरिमजामाहन्निसमज्झयणज्झावणं पंचमंगलस्स असोलसद्धजामियं च अन्नं च पंचमंगलं कयसामाइए वा अकयसामाइए वा अहीए सामाइयमाइयं तु सुयं चत्तारंभपरिग्गहे जावजीवकयसामाइए अहिजिणइ, ण उण सारंभपरिग्गहे अकयसामाइए, तहा पंचमंगलस्स आलावगे 2 आयंबिलं तहा सक्कत्थवाइसु वि, दुवालसंगस्स पुण सुयनाणस्स उद्देसगज्झयणेसु । 26 / ___ से भयवं ! सुदुक्करं पंचमंगलमहासुयक्खंधस्स विणओवहाणं पन्नत्तं, महती य एसा णियंतणा कहं बालेहिं कजइ ?, गोयमा ! जे णं केई ण इच्छेज्जा एवं नियंतणं अविणओवहाणेणं चेव पंचमंगलाइ सुयनाणं अहिज्जिणे अज्झावेइ वा अज्झावयमाणस्स वा अणुन्नं वा पयाइ से णं ण भविजा पियधम्मे, ण हवेज्जा दढधम्मे, ण भवेज्जा भत्तीजुए, हीलिज्जा सुत्तं, हीलिज्जा अत्थं, हीलिज्जा सुत्तत्थउभये, हीलिज्जा गुरुं, जे णं हीलिज्जा सुत्तत्थोभए जाव णं गुरुं से णं आसाएजा अतीताणागयवट्टमाणे . तित्थयरे, आसाइज्जा आयरियौवज्झायसाहूणो, जे णं आसाइजा सुयणाणमरिहंतसिद्धसाहू से तस्स णं सुदीहयालमणंतसंसारसागरमाहिंडेमाणस्स तासु तासु संवुडवियडासु चुलसीइलक्ख-परिसंखाणासु सीओसिणमिस्स-जोणीसु 1. आनन्दकारित्वमिति । 1 a. अष्टप्रहरात्मकाहोरात्रमिति । 2. 'जहा' पाठान्तरमिति ।
Page #97
--------------------------------------------------------------------------
________________ 86 श्री महानिशीथ सूत्रम्-अध्य03 तिमिसंधयाग्दुग्गंधाऽमिज्झ' - चिलीण - खारमुत्तोज्झ - सिंभपड'. हत्थवसाजलुल पूयदुद्दिण-चिलिचिल्लरुहिर-चिक्खल्लदुईसण-जंबालपंकबीभच्छघोरगव्भवासेसु कढकढकढेंतचलचलचलस्सटलटलटलस्स रज्जंतसंपिं- डियंगमंगस्स सुइरं नियंतणा, जे उण एयं विहिं फासेजा नो णं मणयंपि ऐयरेजा जहुत्तविहाणेणं चेव पंचमंगलपभीसुयनाणस्स विणओवहाणं करेज्जा से णं गोयमा ! नो हीलिज्जा सुत्तं, णो हीलिज्जा अत्थं, णो हीलिज्जा सुत्तत्थोभाए, से णं नो आसाइज्जा तिकालभावी तित्थकरे णो आसाइजा तिलोगसिहरवासी विहुयरयमले सिद्धे, णो आसाइजा आयरियौवज्झायसाहूणो, सुट्टयरं चेव भवेज्जा पियधम्मे दढधम्मे भत्तीजुत्ते एगंतेणं भवेजा सुत्तत्थाणुरंजियमाणसे सद्धासंवेगमावन्नो, से एस णं ण लभेजा पुणो 2 भवचारगे गब्भवासाइयं अणेगहा जंतणंति । 27 / ____णवरं गोयमा ! जे णं बाले जाव अविन्नायपुन्नपावाणं विसेसे ताव णं से पंचमंगलस्स णं गोयमा ! एगंतेणं अओगे", ण तस्स पंचमंगलमहासुयक्खंधस्स एगमवि आलावगं दायव्वं, जओ अणाइभवंतरसमज्जियासुहकम्मरासिदहणट्ठमिणं लभेत्ताणं न बाले सम्ममाराहेज्जा लहुत्तं च 6आणेई, ता तस्स केवलं धम्मकहाए गोयमा ! भत्ती समुप्पाइजइ, तओ नाऊणं पियधम्मं दढधम्म भत्तिजुत्तं ताहे जावैयं पच्चक्खाणं निव्वाहेउं समत्थो भवै तावैयं कारवेज्जइ, राइभोयणं च दुविहतिविहचउव्विहेण वा जहासत्तीए पच्चक्खाविज्जइ । 28 / / ता गोयमा ! णं पणयालाए नमोक्कारसहियाणं चउत्थं, चउवीसाए पोरुसीहिं, बारसहिं पुरिमड्ढेहिं, दसहिं अवड्ढेहिं, तिहिं निव्वीइएहिं, चौहिं एगट्ठाणगेहिं, दोहिं आयंबिलेहिं, एगेणं सुद्धच्छायंबिलेणं 1. अशुचिरिति । 2. मलिन इति । 3. पूर्ण इति । 4. आद्र इति । 5. 'ग्गे' पाठान्तरमिति । 6. 'जणेइ, पाठान्तरमिति ।
Page #98
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 87 अव्वावारत्ताए रोद्दट्टज्झाणविगहाविरहियस्स सज्झाणएगग्गचित्तस्स गोयमा ! एगमेवायंबिलं मासखमणं विसेसेज्जा, तओ य जावैयं तवोवहाणगं वीसमंतो करेजा तावैयं अणुगणेऊणं जाहे जाणेज्जा जहा णं एत्तियमित्तेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पढेजा, ण अन्नहत्ति । 29 / __se भयवं ! पभूयं कालाइक्कमं एयं, जै कयाइ अवंतराले पंचत्तमुवगच्छेज्जा तओ नमोक्कारविरहिए कहमुत्तिमढे साहेजा ? गोयमा ! जं समयं चेव सुत्तोवयारनिमित्तेणं असढभावत्ताए जहासत्तीए किंचि तवमारभेज्जा तं समयमेव तदहीयसुत्तत्थोभयं दट्टव्वं, जओ णं सो तं पंच-नमोक्कारं सुत्तत्थोभयं ण अविहीए गिण्हे, किंतु तहा गेण्हे जहा भवंतरेसुं पि ण विप्पणस्से, एयज्झवसायत्ताए आराहगो भवेजा ।30। से भयवं ? जेण पुण अन्नेसिमहीयमाणाणं सुयावरणक्खओवसमेण कण्णहाडित्तणेणं पंचमंगलमहीयं भवेज्जा सेऽविय किं तवोवहाणं करेज्जा ? गोयमा ! करेजा, से भयवं ! केणं अहेमं ! गोयमा ! सुलभबोहिलाभनिमित्तेणं । एवं 'चेयाइं अकुव्वमाणे . णाणकुसीले णेए । 31 / ___तहा गोयमा ! णं पव्वजादिवसप्पभिईए जहुत्तविणओवहाणेणं जे केई साहू वा साहूणी वा अपुव्वनाणगहणं न कुज्जा तस्सासई विराहियं सुत्तत्थोभयं, सरमाणे एगग्गचित्ते पढमचरमपोरिसीसु दिया राओ य णाणुगुणेज्जा से णं गोयमा ! णाणकुसीले Nee । se भयवं ! जस्स ऐगुरुयनाणावरणोदएणं अहंनिसं पहोसेमाणस्स संवच्छरेणावि सिलोगद्धमवि णो थिरपरिचियं भवेजा से किं कुजा ? गोयमा ! तेणावि जावजीवाभिग्गहेणं सज्झाय-सीलाणं वेयावच्चं तहा अणुदिणं अड्ढाइज्जे सहस्से पंचमंगलाणं सुत्तत्थोभए 1. चैतानीति । 2. प्रघोषयत इति ।
Page #99
--------------------------------------------------------------------------
________________ 88 श्री महानिशीथ सूत्रम् - अध्य0 3 सरमाणेगग्गमाणसे पहोसिज्जा । से भयवं ! केणं अट्टेणं ? गोयमा ! जे भिक्खू जावजीवाभिग्गणं चाउक्कालियं वायणाइ जहासत्तीए सज्झायं न करेजा से णं णाणसी ।32। अन्नं च- जे केई जावज्जीवाभिग्गहेण अपुव्वं नाणाहिगमं करेजा तस्सासत्तीए पुव्वाहियं गुणेज्जा, तस्सावियासत्तीए पंचमंगलाणं अड्ढाइजे सहस्से परावत्ते सेवि आराहगे तं च नाणावरणं खवेत्ताणं तित्थयरे इ वा गणहरे इ वा भवेत्ता णं सिज्झेज्जा ।33। से भयवं ! केण अट्टेणं एवं वृच्चै जहा णं चाउक्कालियं सज्झायं कायव्वं ? गोयमा ! 'मणवयण कायगुत्तो नाणावरणं खवेइ अणुसमयं । सज्झाए वट्टंतोखणे खणे जाइ वेरग्गं ॥ 108 ॥ उड्ढमहे तिरियंमि य जोइसवेमाणिया य सिद्धी य । सव्वो लोग लोगो सज्झायविउस्स ' पच्चक्खं ॥ 109 ॥ दुवालसविहंमिवि तवे सब्भितरबाहिरे कुसलदिट्ठे । वि अत्थि ण वि य होही सज्झायसमं तवो-कम्मं ॥ 110 ॥ एगदुतिमासक्खमणं संवच्छरमवि य अणसिओ होज्जा । सज्झाय - झाणरहिओ एगोवासफलं पि ण लभेज्जा ॥ 111 ॥ उग्गमौपायणएसणाहिं सुद्धं तु निच्च भुंजतो । जै तिविहेणाउत्तो अणुसमय - भवेज सज्झाए । 112 / / ता तं गोयम ! एगग्गमाणसत्तं ण उवमिउं सक्का । संवच्छरखवणेणवि जेण तहिं णिञ्जराऽणंता ॥ 113 ॥ 1. ' पच्चक्खो' पाठान्तरमिति ।
Page #100
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् पंचसमिओ तिगुत्तो खंतो दंतो य निजरापेही । एगग्गमाणसो जो करेज सज्झायं सो मुणी भन्ने । / 114 / / जो वागरे पसत्थं सुयनाणं जो सुणेइ सुद्धभावो । ठइयासवदारत्तं तक्कालं गोयमा ! दोण्हं । / 115 / / एगंपि जो ऽदुहत्तं सत्तं पडिबोहिउं ठवै मग्गे । ससुरासुरंमि वि जगे तेणेह घोसिओ अमाघाओ । / 116 / / धाउपहाणो कंचणभावं न य गच्छई कियाहीणो । एवं भव्वोवि जिणोवएसहीणो न बुज्झेजा । / 117 / / गयरागदोसमोहा धम्मकहं जे करेंति समयन्नू । अणुदियहमवीसंता सव्वप्पावाण मुच्चंति । / 118 / / निसुणंति अ भयणिज्जं, एगंतं निजरं कहताणं । जै अन्नहा ण सुत्तं अत्थं वा किंचि वाएज्जा । / 119 / / एएणं अद्वेणं गोयमा ! एवं वुच्चै जहा णं जावजीवं अभिग्गहेणं चाउक्कालियं सज्झायं कायव्वंति, तहा अ गोयमा ! जे भिक्खू विहीए सुपसत्थनाणमहिजेऊण नाणमयं करेजा से वि नाणकुसीले, एवमाइनाणकुसीले अणेगहा pannavija'ti । 34 / से भयवं ! कतरे ते दंसणकुसीले ? गोयमा ! ते दंसणकुसीले दुविहे नेए आगमओ णोआगमओ a, तत्थ आगमओ सम्मैंसणं संकंते' कंखते' विदुगुच्छंते दिट्ठीमोहं गच्छंते अणोववूहाए' परिवडियधम्मसद्धा-सामन्नमुज्झिउकामाणं अथिरीकरणेणं साहम्मियाणं अवच्छल्लतणेणं अप्पभावणाए, एतेहिं अट्ठहिं थाणंतरेहिं कुसीले णेए । 35 / णोआगमओ य दंसणकुसीले अणेगहा तंजहा- चक्खुकुसीले घाणकुसीले सवणकुसीले जिब्माकुसीले सरीरकुसीले । तत्थ 1. दुःखात सत्त्वमिति ।
Page #101
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम्-अध्य03 चक्खुकुसीले तिविहे णेए, तंजहा- पसत्थचक्खुकुसीले पसत्थापसत्थचक्खुकुसीले अपसत्थचक्खुकुसीले । तत्थ जे केइ पसत्थं उसभादितित्थयरविंबं पुरओ चक्खुगोयरट्ठिअं तमेव पासेमाणे अण्णं किंपि मणसा अपसत्थमज्झवसे से णं पसत्थचक्खुकुसीले, तहा जे पसत्थापसत्थचक्खुकुसीले तित्थयरबिंब हियएणं अच्छीहिं अन्नं किंपि पेहिज्जा से णं पसत्थापसत्थचक्खुकुसीले, तहा पसत्थापसत्थाई दव्वाइं, कागबगढं कतित्तिरमयूराइं सुकंतदित्तित्थियं वा दलूणं तयहुत्तं चखें विसज्जे से वि पसत्थापसत्थ चक्खुकुसीले, तहा अपसत्थचक्खुकुसीले तिसट्टेहिं पयारेहिं अपसत्था सरागा चक्खूत्ति । से भयवं ! कयरे ते अपसत्थे तिसट्ठी चक्खुभेए ? गोयमा ! इमे तं जहा 'सब्भुकडक्खा, तारा, मंदा, मंदालसा, वंका, विवंका, कुसीला, 2अद्धिक्खिया, काणिक्खिया, भामिया 10 उद्भामिया, चलिया, वलिया, चलवलिया, अद्भुम्मिल्ला, मिलिमिला, माणुसा, पासवा, पक्खा, सरीसिवा 20 असंता, अपसंता, अथिरा, बहुविगारा, साणुरागा, रागोईरणी, रागजन्ना, मयुप्पायणी, मयणी, मोहणी 30 वम्मोहणी, भउईरणी, भयजन्ना, भयंकरी, हिययभेइणी, संसयावहरणी, चित्तचमक्कुप्पायणी, णिबद्धा, अणिबद्धा, गया 40 आगया, गयागया, गयगयपच्चागया, निद्धाडणी, अहिलसणी, अरैकरा, रैकरा, दीणा, दयावणा, सूराधीरा 50 हणणी, मारणी, तावणी, संतावणी, कुद्धा-पकुद्धा, घोरा-महाघोरा, चंडा, रुद्दा सुरुद्दा, हा हा भूयसरणा 60 रुक्खा 61 सणिद्धा 62 रुक्खसणिद्धत्ति 63 ___महिलाणं चलणंगुट्ठकोडिणहकरणसुविलिहियदिन्नालत्तगाय च णहमणिकिरणनिबद्धसक्कचावं कुम्मुन्नयं चलणं संमग्गनिमग्गवट्टगूढजाणुं जंघापिहुलकडियडभोगजहणणियंब-णाही-थण-गुझंतर-कट्ठा भूयलट्ठी1. सभ्रूकटाक्षेति । 2. अर्धेक्षितेति । 3. मदोत्पादनीति । 4. भयोदीरणीति । 5. गात्रमिति संभाव्यते । * '' पाठान्तरमिति । 6. 'कच्छा' इति स्यात्तर्हि कक्षेति ।
Page #102
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् ओ अहरो?-दसणपंती कन्ननासनयणजुयलभमुहानिलाडसिररुहसीमंत' यामोडयपेढतिलगकुंडलकवोलकज्जलतमालकलावहारकडिसुत्तगणेउरबाहुरक्खगमणिरयणकडगकंकण-मुद्दियाइसुकंत-दित्ताभरण-दुगुल्लव-सणनेवत्था कामग्गिसंधुक्खणी निरयतिरियगइसुं अणंतदुक्ख- दायगा एस साहिलाससरागदिट्ठित्ति एस चक्खुकुसीले । 36 / ___ तहा घाणकुसीले जे केई सुरहिगंधेसु संगं गच्छइ दुरहिगंधे दुगुंछे से णं घाणकुसीले, तहा सवणकुसीले दुविहे णेए पसत्थे अप्पसत्थे य । तत्थ जे भिक्खू अप्पसत्थाई कामरागसंधुक्खणुद्दीवणुज्जालण-पज्जालणसंदीवणाई गंधव्वनट्टधणुव्वेयहत्थिसिक्खाकामरतीसत्थाणि गंथाणि सोऊणं णालोएजा जाव णं णो पायच्छित्तमणुचरेज्जा से णं अपसत्थसवणकुसीले णेए । तहा जे भिक्खू पसत्थाई सिद्धंताचरियपुराणधम्मकहाओ य अन्नाई च गन्थसत्थाइं सुणेत्ता णं न किंचि आयहियं अणुढे 2णाणमयं च करेइ से णं पसत्थसवणकुसीले न्नेए। ___ तहा जिब्भाकुसीले से णं अणेगहा तंजहा - तित्तकडुयकसायमहुरंबिललवणाई रसाइं आसायंते अदिट्ठासुयाइं इह-पर-लोगोभयावरुद्धाइं सदोसाइं मयारजयारुच्चारणाइं ayasa'bbhakkhANAsaMtAbhiogAI वा भणंते असमयन्नू धम्मदेसणा-पवत्तणेण य जिब्भाकुसीले Nee । se भयवं ! किं भासाएवि भासियाए कुसीलत्तं भवति ?, गोयमा ! भवै । से भयवं । जै एवं ताव धम्मदेसणं न कायव्वं ? गोयमा ! 'sAvaja'NavajANaM वयणाणं जो न जाणइ विसेसं । वुत्तुंपि तस्स न खमं किमंग पुण देसणं काउं ? ॥120 / / / 37 / तहा सरीरकुसीले दुविहे णेए- चेट्ठाकुसीले विभूसाकुसीले य, तत्थ _ 'आमोडग' कुसुमैः केशबन्धविशेष इति । 2. ज्ञानमदमिति । ___3. - अश्लीलभाषणमिति ।
Page #103
--------------------------------------------------------------------------
________________ 92 श्री महानिशीथ सूत्रम्-अध्य03 जे भिक्खू एवं किमिकुलनिलयं सउणसाणाइभत्तं सडणपडणविद्धंसणधम्मं असुइं असासयं असारं सरीरगं आहारादीहिं णिच्चं चेटेजा णो णं इणमो भवसयसुलद्धनाणदंसणाइसमन्निएणं सरीरेणं अच्चंतघोरवीरुग्गकट्टघोरतवसंजममणुढेजा से णं चेट्ठाकुसीले । तहा जे णं विभूसाकुसीले सेऽवि अणेगहा, तं जहा-तेल्लाब्भंगणविमद्दणसंबाहणसिणाणुव्वट्टणपरिहसण-तंबोल-धूवणवासण-दसणुग्घसण-असमालहण-पुष्फोमालण केस-समारण-'सोवाहण दुवियड्ढगइभणिरहसिर-उवविद्रुट्ठिय-सन्निवन्नेक्खिय-विभूसावत्तिसविगार-णीयंसणुत्तरीयपाउरण-दंडगगहणमाई सरीर-विभूसा-कुसीले णेए, एते य पवयणउड्डाहपरे दुरंतपंतलक्खणे अदट्ठव्वे महापावकम्मकारी विभूसाकुसीले भवंति, गए दंसण कुसीले । 38 / तहा चारित्त कुसीले अणेगहा मूलगुणउत्तरगुणेसु, तत्थ मूलगुणा पंच-महव्वयाणि राइभोयणच्छट्ठाणि, तेसुं जे पमत्ते भवेज्जा, तत्थ पाणाइवायं पुढवीदगागणिमारुयवणप्फैबितिचौपंचिंदियाईणं संघट्टणपरियावण-किलामणोद्दवणे मुसावायं सुहुमं बायरं च, तत्थ सुहुमं "पयला उल्ला मरुए' एवमादी, बादरो कन्नालीगादि । अदिन्नादाणं सुहुमं बादरं च, तत्थ सुहुमं तणडगलच्छारमल्लगादीणं गहणे, बायरं हिरण्णसुवण्णादीण । मेहुणं दिव्वोरालियं मणोवयकायकरण- कारावणाणुमइभेदेण अट्ठारसहा, तहा करकम्मादी सचित्ताचित्तभेदेणं, णवगुत्तीविराहणेण वा, विभूसावत्तिएण वा । परिग्गहं सुहुमं बायरं च तत्थ सुहुमं कप्पट्ठगरक्खणममत्तो बादरं हिरण्णमादीण गहणे धारणे वा । राई भोयणं दियागहियं दियाभुत्तं, 1. सोपानदिति । 2. सन्निषण्णेक्षितमिति । 3. पयलासि किं दिवा ? ण पयलामि, उल्ले किं वचसि वासंते ? ण गच्छे, तथा मरुए-भुंजंति मरुआ, अम्हे वि तत्थ गच्छामो । ते साहु उग्गाहियभायणा भणंति-कहिं ते मरुया भुजंति ? तेण भणियं णणु सव्वगेहेहिति । 1a. विलेपनमिति ।
Page #104
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् राओ गहियं दिया भुत्तं (दिया गहियं राईभुत्तं) एवमादि । उत्तरगुणा पिंडस्स जा विसोही समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहावि य उत्तरगुणमो वियाणाहि ॥121 / / तत्थ पिंडविसोही - सोलस उग्गमदोसा सोलस उप्पायणा य दोसा उ । दस एसणाए दोसा संजोयणमाइ पंचेव ॥ 122 ॥ तत्थ उग्गमदोसा_ आहाकम्मुद्देसियपूईकम्मे यमीसजाये य । ठवणा पाहुडियाए पाओयर कीय पामिच्चे ॥123॥ परियट्टिए अभिहडे उभिने मालोहडे इय । अच्छिज्जे अणिसट्टे अज्झोयरए य सोलसमे ॥ 124 / / इमे उपायणादोसा - धाई दुई निमित्ते आजीव वणीमगे तिगिच्छाए । कोहे माणे माया लोभे य हंवति दस एए ॥ 125 / पुव्विपच्छासंथव विज्जामंते य चुण्णजोगे य । उप्पायणा य दोसा सोलसमे मूलकम्मे य ॥ 126॥ एसणादोसा - संकिय-मक्खिय-निक्खित्तपिहियसाहरियदायगुम्मीसे । अपरिणयलित्तछड्डिय एसणदोसा दस हवंति ॥ 127 ॥ 93 तत्थुग्गमदोसे गिहत्थसमुत्थे, गिहत्थसमुत्थे, उप्पायणादोसे साहुसमुत्थे, एसणादोसे उभयसमुत्थे, संजोयणा पमाणे इंगाल धूम कारणे पंच मंडलीयदोसे भवंति । तत्थ संजोयणा उवगरण-भत्तपाणसब्भंत
Page #105
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम्-अध्य03 रबहिभेएणं । पमाणं - 'बत्तीसं किर कवले आहारो कुच्छिपूरओ भणिओ । रागेण सइंगालं दोसेण सधूमगंति नायव्वं । / 128 / / कारणं - 'वेयण वेयावच्चे इरियट्ठाए य संजमट्टाए । तह पाणवत्तियाए छठें पुण धम्मचिंताए । / 129 / / नत्थि छुहाए सरिसिया वियणा भुंजिज्ज तप्पसमणट्ठा । 'छाओ वेयावच्चं ण तरै काउं अओ भुंजे । / 130 ॥ इरियपि न सोहिस्सं पेहाइयं च संजमं काउं । थामो वा परिहायै guNaNa'NuppehAsu य असत्तो । / 131 / / पिंड विसोही गया । इयाणि समितीओ पंच तंजहा - ईरियासमिई भासासमिई एसणासमिई आदाणभंडमत्तनिक्खेवणासमिई उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिई । तहा गुत्तीओ तिन्नि-मणगुत्ती वयगुत्ती कायगुत्ती । तहा भावणाओ दुवालस तंजहा- अणिच्चत्तभावणा असरणभावणा एगत्तभावणा अन्नत्तभावणा असुइभावणा विचित्तसंसारभावणा कम्मासवभावणा संवरभावणा विनिज्जरभावणा लोगवित्थरभावणा धम्म सुयक्खायं सुपन्नत्तं तित्थयरेहिंति तत्तचिंता भावणा बोहीसुदुल्लभा जम्मतरकोडीहिवित्ति भावणा, एवमादि थाणंतरेसुं जे पमायं कुजा से णं चारित्तकुसीले णेए । 39 / तहा तवकुसीले दुविहे णे बज्झ-तवकुसीले अभितरतवकुसीले य । तत्थ जे केई विचित्ताणसणऊणोदरियावित्तीसंखेवणरसपरिच्चाय1. बुभुक्षित इति ।
Page #106
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् कायकिलेससंलीणयत्ति छट्ठाणेसुं न उज्जमेजा से णं बज्झतवकुसीले । तहा जे केई विचित्तपच्छित्तविणयवेयावच्च-सज्झायझाणउस्सग्गंमि चेएसुं' छट्ठाणेसुं न उज्जमेजा से णं अभितरतवकुसीले । 40 / तहा पडिमाओ बारस तंजहा - 2'मासादी सत्तंता एगदुगतिग सत्तराइदिण तिन्नि । अहराती एगराती भिक्खूपडिमाण बारसगं । / 132 / / तहा अभिग्गहा-दव्वओ खेत्तओ कालओ भावओ, तत्थ दव्वे कुम्मासाइयं दव्वं गहेयव्वं, खेत्तओ गामे बहिं वा गामस्स, कालओ पढमपोरिसीमाईसु, भावओ कोहमाइसंपन्नो जं देही तं गहिस्सामि । एवं उत्तरगुणा संखेवओ समत्ता । समत्तो य संखेवेणं चरित्तायारो । तवायारोऽवि संखेवेणेहतरगओ । तहा वीरियायारो एएसु चेव जा अहाणी । एएसुं पंचसु आयाराइयारेसुं जं आउट्टियाए. दप्पओ पमायओ कप्पेण वा अजयणाए वा जयणाए वा पडिसेवियं तं तहेवालोइत्ताणं जं मग्गविऊ गुरु उवैसंति तं तहा पायच्छित्तं नाणुचरेइ । एवं अट्ठारसण्हं सीलंगसहस्साणं जं जत्थ पए पमत्ते भवेजा से णं तेणं तेणं पमायदोसेणं कुसीले णेए । 41 / तहा ओसन्नेसु जाणे, णित्थ लिहिज्जइ । पासत्थे णाणमादीणं सच्छंदे उस्सुत्तमग्गगामी सबले णेत्थं लिहिज्जति, गंथवित्थरभयाओ । भगवया उण एत्थं पत्थावे कुसीलादी महापबंधेणं पन्नविए, एत्थं च जा जा कत्थई अण्णण्णवायणा सा सुमुणियसमयसारेहितो पौंजेयव्वा, जओ मूलादरिसे चेव बहुगंथं विप्पणटुं तहिं च जत्थ 2 संबंधाणुलग्गं 1. चैतेष्विति 2. मासायाः सप्तान्ताः सप्त ततः प्रथमा द्वितीया तृतीया च प्रत्येकं सप्तरात्रिकी तत एकादशी अहोरात्रिकी द्वादशी चैकरात्रिकीति । 3. नात्र ग्रन्थ इति । 'णित्थं' नैवं-नाऽनेनप्रकारेणेति । 4. प्रयोजितव्या यथा युक्ता स्यादिति । 'पसोएयव्वा' प्रश्रोतव्या तथा 'पओसेयव्वा' इति पाठान्तरं तु चिन्त्यमिति ।
Page #107
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम्-अध्य04 गंथं संबज्झइ तत्थ तत्थ बहुएहिं सुयहरेहिं संमिलिऊणं संगोवंगदुवालसंगाओ सुयसमुद्दाओ अन्नमन्नांगौवंगसुयक्खंधाज्झयणुद्देसगाणं समुच्चिणिऊण किंचि किंचि संबज्झमाणं एत्थं लिहियंति, ण उण सकव्वं कयंति । 42 / पंचेए सुमहापावे, जे ण वज्जेज्ज गोयमा ! संलावादीहिं कुसीलादी, भमिही सो सुमती जहा । / 133 / / भव कायठितिए संसारे, 'घोर-दुक्खसमोत्थओ । अलहंतो दसविहे धम्मे, बोहिमहिंसाइलक्खणे । / 134 / / एत्थं तु कीर-दिटुंतं, संसग्गीगुण दोसओ । ' रिसिभिल्लासमवासेणं, णिप्फण्णं गोयमा ! 2सुणे ॥135 / / तम्हा कुसीलसंसग्गी, सव्वोवाएहिं गोयमा ! वजिजाऽऽयहियाकंखी, अंडजदिटुंतजाणगे । / 136 / / अथ चउत्थज्झयणं (सुमै कहा) से णं भयवं कहं पुण तेण सुमइणा कुसीलसंसग्गी कया आसी उ जीए अ एयारिसे ऐदारुणे अवसाणे समक्खाए जेण भवकायट्टिईए अणोरपारं भवसायरं भमिही से वराए दुक्खसंतत्ते अलभंते सव्वण्णुवएसिए अहिंसालक्खणे खंतादिदसविहे धम्मे बोहिंति ? गोयमा ! णं इमे तंजहा - अत्थि इहेव भारहे वासे मगहा नाम जणवओ, तत्थ कुसत्थलं नाम पुरं, तंमि य उवलद्धपुन्नपावे सुमुणियजीवाजीवादिपयत्थे सुमइणाइलणामधेजे दुवे सहोयरे महड्डीए सड्ढगे अहेसि । aha'nnayA अंतरायकम्मोदएणं वियलियं विहवं तेसिं, ण उण सत्तपरक्कमंति । एवं तु अचलियसत्तपरक्कमाणं तेसिं अच्चंतं परलोगभीरुणं विरयकूडकवडालियाणं पडिवन्नजहोवइट्ठदाणा1. घोरदुःखैः समवस्तृतः छन्न इति । 2. 'मु' पाठान्तरं ।
Page #108
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् इचउक्खंधउवासगधम्माणं अपिसुणामच्छरीणं अमायावीणं, किं बहुणा ? गोयमा ! ते उवासगा णं आवसहा गुणरयणाणं, पभवा खंतीए, निवासे सुयणमेत्तीणं, एवं तेसिं बहुवासरवन्नणिज्जगुणरयणाणंपि जाहे असुहकम्मोदएणं ण पहुप्पए संपया ताहे ण पहुप्पंति अट्ठाहियामहिमादओ इट्ठदेवयाणं जहिच्छिए पूयासक्कारे साहम्मियसंमाणो बंधुयणसंववहारे य । 1 / aha'nnayA अचलंतेसु अतिहिसक्कारेसु, अपूरिज्जमाणेसु पणइयणमणोरहेसुं, विहडतेसु य सुहिसयणमित्तबंधव-कलत्तपुत्तणतुयगणेसु, विसायमुवगएहिं गोयमा ! चिंतियं तेहिं सड्ढगेहि, तंजहा - 'जा विहवो ता पुरिसस्स होइ आणापडिच्छओ लोओ । गलिउदयं घणं विज्जुलावि दूरं परिच्चयै । / 1 / / एवं च चिंतिऊण परोप्परं भणिउमारद्धे, तत्थ पढमो - पुरिसेण माणधणवज्जिएण परिहीणभागधेजेणं । ते देसा गंतव्वा जत्थ 'सवासा ण दीसंति । / 2 / / तहा बीओ - 'जस्स धणं तस्स जणो jassa'ttho तस्स बंधवा बहवे । धणरहिओ उ मणूसो होइ समो दासपेसेहिं । / 3 / / अह एवमपरोप्परं संजोजेइ, संजोजेऊण गोयमा ! कयं देसपरिच्चायनिच्छयं तेहिं ति जहा वच्चामो देसंतरं ति, तत्थ णं कयाई पुजंति चिरचिंतिए मणोरहे, हवै पव्वजाए सह संजोगो, जै दिव्यो बहु मन्नेजा, जाव णं उज्झिऊणं तं कमागयं कुसत्थलं पडिपन्नं विदेसगमणं । 2 / 1. समानवासा इति ।
Page #109
--------------------------------------------------------------------------
________________ 98 श्री महानिशीथ सूत्रम्-अध्य04 aha'nnayA अणु पहेणं गच्छमाणेहिं दिट्ठा तेहिं पंच साहुणो छठं समणोवासगंति, तओ भणियं णाइलेण जहा भो भो सुमती ! भद्दमुह ! पेच्छ केरिसो साहुसत्थो ? ता एएणं चेव साहुसत्थेणं गच्छामो, जै पुणो वि नूणं गंतव्व, तेण भणियं - एवं हौ त्ति, तओ संमिलिया तत्थ सत्थे, जाव णं पयाणगमेगं वहंति ताव णं भणिओ सुमती णाइलेणं, जहा णं भद्दमुह ! मए हरिवंसतिलयमरगयच्छविणो सुगहियनामधेजस्स बावीसैमतित्थगरस्स णं अरिठ्ठनेमिनामस्स पायमूले सुहनिसण्णेणं एवमवधारियं आसी जहा जे एवंविहे अणगाररुवे भवंति ते य कुसीले, जे य कुसीले ते दिट्टीएवि निरिक्खिउं न कप्पंति, ता एते साहुणो तारिसे, मणागं न कप्पए एतेसिं समं अम्हाण गमणसंसग्गी, ता वयंतु एते, अम्हे अप्पसत्थेण चेव वैस्सामो, न कीरै तित्थयरवयणस्सातिक्कमो, जओ णं ससुरासुरस्सावि जगस्स अलंघणिजा तित्थयरवाणी । अन्नं च जाव एतेहिं समं गम्मै ताव णं चिट्ठौ ताव दरिसणं, आलावादी णियमा भवंति, ता किमम्हेहिं तित्थयरवाणि उलंघित्ताणं गंतव्वं ? एवं तमणुभाविऊणं तं सुमति हत्थे गहाय निव्वडिओ नाइलो साहुसत्थाओ । 3 / निविट्ठो य चक्खुविसोहीए फासुग-भूपएसे, तओ भणियं सुमइणा, जहा - गुरुणो ऽमायावित्तस्स जेट्ठभाया तहेव भइणीणं । जत्थुत्तरं न दिज्जइ हा देव ! भणामि किं तत्थ ? / / 4 / / आएसेऽवि इमाणं पमाणपुव्वं तहत्ति नायव्वं । मंगुलममंगुलं वा तत्थ विचारो न कायव्वो । / 5 / / णवरं एत्थ य मे दायव्वं अजमुत्तरमिमस्स । खरफरुस-कक्कसाणिठ्ठदुट्ठनिट्ठरसरेहिं तु । / 6 / / 1. पित्रोरिति । 2. 'आएसमवीमाणं' पाठान्तरमिति ।
Page #110
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् अहवा कह उच्छल जीहा मे जेट्टभाउणो पुरओ ? जस्सुच्छंगे विणियंसणोऽह रमिओ सुइवित्तिओ ॥7॥ अहवा कीस ण लज्जइ एस सयं चेव एव पभणंतो ? जं कुसीले एते दिट्ठीएवीण दट्ठव्वे साहुणोति ॥ 8 ॥ जाव न एवैयं वायरे ताव णं इंगियागारकुसलेणं मुणियं णाइलेणं, जहा णं अलियकसाइओ एस मणगं सुमती, ता किमहं पडिभणामित्ति चिंतिउं समाढत्तो । जहा - 'कज्ज्रेण विणा अकंडे एस पकुविओ हु ताव संचिट्ठे । संपइ अणुणितो ण याणिमो किं च बहु मन्ने ? ॥9॥ ता किं अणुणेमिमिणं उयाहु वोलौ ' खणद्धतालं वा । जेवसमियकसाओ पडिवज्जइ तं तहा सव्वं ॥10॥ अहवा पत्थावमिणं एयस्सवि संसयं अवहरेमि । एस ण याणइ भद्दं जाव विसेसं ण परिकहियं ॥ 11 ॥ त्ति चितेऊणं भणिउमाढत्तो - 99 नो देमि तुभ दोसं ण यावि कालस्स देमि दोसमहं । जं हियबुद्धीए सहोयरावि भणिया पकुप्पति ॥12 / / जीवाणं चिय एत्थं दोसं कम्मट्टजालकसियाणं । जे चउगइनिष्फिडिणं हिओवएसं न बुज्झति ॥ 13 ॥ घणरागदोस - कुग्गह-मोह-मिच्छत्तखवलियमणाणं । भाइ विसं कालौड हिओवएसामै पन्नं ॥14॥ ति, 'हं' पाठान्तरमिति । * ' व महु पाठान्तरमिति । 1. क्षणार्धकाल इत्यर्थ संभाव्यत इति । 2: प्राकृतत्वेन पदव्यत्ययात् प्रदत्तहितोपदेशामृतमिति । + 'य' पाठान्तरं ।
Page #111
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य04 एवमायन्निऊण तओ भणियं सुमइणा, जहा तुमं चेव सच्चवादी भणसु एयाई, णवरं ण जुत्तमेयं जं साहूणं अवन्नवायं भासिज्जइ, अन्नं तु किं तं न पेच्छसि तुमं एएसिं महाणुभागाणं चिट्ठियं ? छट्ठट्ठमदसम-दुवालस-मास-खमणाईहिं आहारग्गहणं 'गिम्हासुयावणट्ठा वीरासण-उक्कुडुयासणनाणाभिग्गह- धारणेणं च कट्ठतवोऽणुचरणेणं च 2पसुक्खं मंससोणियंति, महाउवासगों सि तुमं महाभासासमिती वीया तए, जेणेरिसगुणोवउत्ताणंपि महाणुभागाणं साहूणं कुसीलत्ति नामं संकप्पियंति । तओ भणियं नाइलेणं - जहा मा वच्छ ! तुमं एतेणं परिओसमुवयासु. जहा अहयं 3 आसवारेण परिमुसिओअकामनिजराएवि किंचि कम्मखयं भवै, किं पुण जं बालतवेणं ? ता एते बालतवस्सिणो दट्ठव्वे, जओ णं किं किंचि उस्सुत्तमग्गयारित्तमेएसिं न पैसे ? अन्नं च-वच्छ सुमै ! णत्थि ममं इमाणोवरिं कोवि सुहुमोवि मणसा वि उ पओसो जेणाहमेएसिं दोसगहणं करोमि, किंतु मए भगवओ तित्थयरस्स सगासे एरिसमवधारियं जहा कुसीले अदट्ठव्वे, ताहे भणियं सुमइणा, जहा जारिसो तुमं निब्बुद्धीओ तारिसो सोवि तित्थयरो जेण तुज्झमेयं वायरियंति, तओ एवं भणमाणस्स सहत्थेणं "झंपियं मुहकुहरं सुमैस्स णाइलेणं, भणिओ य जहा भद्दमुह ! मा जगेक्कगुरुणो तित्थयरस्सासायणं कुणसु, मए पुण भणसु जहिच्छियं, नाहं ते किंचि पडिभणामि, तओ भणियं सुमइणा, जहा जै एतेवि साहुणो कुसीला ता एत्थ जगे ण कोई सुसीलो अत्थि, तओ भणियं णाइलेणं, जहा भद्दमुह ! सुमै ! इत्थं जयालंघणिज्जवक्कस्स भगवओ वयणमायरेयव्वं जं 100 1. ' गिम्हायवणट्ठाण' गिम्हायाव - णट्ठाण चेति पाठान्तरमिति । 2. प्रशुष्कमिति । 3. ' आसुचारेणं परामुसिओऽज्ज' इति पाठान्तरम् । अत्रार्थः आ प्रातः कालात् विचारितवानहमिति । 4. प्रविशेदिति । 5. आच्छादितमिति ।
Page #112
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 'ca'tthakkiyAe न विसंवएज्जा, णो णं बालतवस्सीण चेट्ठियं, जओ णं जिणइंदवयणेण नियमओ ताव कुसीले इमे दीसंति, पव्वज्जाए पुण गंधपि णो दीसए एसिं, जेणं पिच्छ 2 तावेयस्स साहुणो बीज्जयं मुहणंतगं दीसइ ता एस ताव अहिगपरिग्गहदोसेणं कुसीलो, ण एवं साहूण भगवयाऽऽइट्टं जमहियपरिग्गहवि धारणं करे, ता वच्छ ! हीणसत्तेहिं नो एसेवं मणसाऽज्झवसे जहा जै ममेयं मुहणंतगं विप्पणस्सिही ता बीयं कत्थ कहं पावेजा ? नो एवं चिंतेइ मूढो जहा अहिगाव ओगोवहीधारणेणं मज्झं परिग्गहवयस्स भंगं होही, अहवा किं संजमेऽभिरओ एस मुहणंतगाइसंजमोव ओगधम्मोवगरणेण वीसीएज्जा ? नियमओ ण विसाए *, णवरमत्ताणयं हीणसत्तोऽहमि पायडे उम्मग्गायरणं च पयंसेइ, पवयणं च मैलेइत्ति । 101 एसो उ ण पेच्छसि सामन्नचत्तो, एएणं कल्लं तीए विणियंसणा इत्थीए अंगयट्ठि निज्झाइऊण जं नालोइयं पडिक्कतं तं किं तए ण विन्नायं ? एस उ ण पिच्छसि परुढविष्फोडगविम्हियाणणो ? एतेणं संपयं चेव लोयट्ठाए सहत्थेणमदिन्नछारगहणं कयं, तएव दिट्ठयंति । एसो उ ण पेच्छसि संघाडिए कल्ले एएणं अणुग्गए सूरिए उट्ठेह वच्चामो उग्गयं सूरियंति तया विहसियमिणं । एसो उ पेच्छसीमेसिं जिसे हो एसो अज्ज रयणीए अणोवउत्तो पत्तो विजुक्काए फुसिओ, ण एतेणं कप्पगहणं कयं तहा पभाए हरियतणं वासाकप्पंचलेणं संघट्टियं, तहा बाहिरोदगस्स णं परिभोगं कयं, बीयकायरसोप्परेणं परिसक्किओ, अविहीए एस खारथंडिलाओ महुरं थंडिलं संकमिओ, तहा पहपडिवनेणं साहुणा कमसयाइक्कमे ईरियं 'पडिक्कमियव्वं । तहा चरेयव्वं, तहा चिट्ठेयव्वं, तहा भासेयव्वं, तहा सएयव्वं, छक्कायमैगयाणं जीवाणं सुहुमबायरपज्जत्तापज्जत्त जहा 9. अर्थक्रियया न विसंवदेदिति । 2. योगान्तरारिष्षुणेति शेषः संभाव्यते । * विसीए, पाठान्तरमिति ।
Page #113
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 4 गमागमसव्वजीवपाणभूयसत्ताणं संघट्टणपरियावणकिलामणोद्दवणं वा ण भवेज्जा । ता एतेसिं एवैयाणं एयस्स एक्कमवि ण एत्थं दीसए जं पुण मुहणंतगं पडिलेहमाणो अज मए एस चोइओ जहा एरिसं पडिलेहणं करेसि जेण वाउक्कायं फडफडस्स संघट्टेज्जा । 'सरियं च पडिलेहणाए संतियं कारणं ति । जस्सेरिसं जयणं एरिसं सोवओगं बहु काहिसि संजमं ण संदेहं जस्सेरिसमाउत्तत्तणं तुज्झति । एत्थं च तएऽहं विणिवारिओ जहां णं मूगो ठाहि, ण अम्हाणं साहूहिं समं किंचि भणेयव्वं कप्पे । ता किमेयं तं विसुमरियं ? ता भद्दमुह ! एएण संमं संजमत्थाणंतराणं एगमवि णो परिरक्खियं । ता किमेस साहू भन्नेज्जा जस्सेरिसं पमत्तत्तणं ? ण एस साहू जस्सेरिसं 2णिद्धम्मसंपलत्तणं । भद्दमुह ! पेच्छ 2 सुणो इव णित्तिंसो छक्कायनिमद्दणो कहाभिरमे एसो ? अहवा वरं सूणो जस्स णं सुसुममवि नियमवयभंगं णो भवेज्जा । एसो उ नियमभंगं करेमाणो केणं उवमेज्जा ? ता वच्छ सुमै भद्दमुह ! ण एरिसकत्तव्वायरणाओ भवंति साहू । एतेहिं च कत्तव्वेहिं तित्थयरवयणं सरेमाणो को एतेसिं वंदणगमवि करेजा ? 102 अन्नं च एएसिं संसग्गेणं कयाई अम्हाणंपि चरणकरणेसु सिढिलत्तं भवेज्जा जेणं पुणो 2 आहिंडेमो घोरं भवपरंपरं । तओ भणियं सुमइणा, जहा जै एए कुसीले जै वा सुसीले तहावि मए गंतव्व एएहिं समं जाव एएहिं समं पव्वज्जा कायव्वा । जं पुणं तुमं करेसि तमेव धम्मं, णवरं को अज्ज तं समायरिउं सक्का ? ता मुयसु करं, मए एतेहिं समं गंतव्वं जाव णं णो दूरं वयंति ते साहुणोति । तओ भणियं णाइलेणं भद्दमुह ! सुमै णो कल्लाणं एतेहिं समं गच्छमाणस्स तुज्झंति, अहयं च तुब्भं हियवयणं भणामि । एवं ठिए 9 'सारियं' 'कारियं' इति पाठान्तरे । 2. निर्धर्मसंप्रलपितत्वमिति ।
Page #114
--------------------------------------------------------------------------
________________ 103 श्री महानिशीथ सूत्रम् जं चेव बहुगुणं तमेवाणुसेवय, णाहं 'तए दुक्खेणं धरेमि । ____ अह अन्नया अणेगोवाएहिपि निवारिजंतो ण ठिओ । गओ सो मंदभग्गो सुमती गोयमा ! पव्वइओ य । अह अन्नया वच्चंतेणं मासपंचगेणं आगओ महारोरवो दुवालससंवछरिओ दुब्भिक्खो । तओ ते साहुणो तक्कालदोसेणं अणालोइयपडिकंता मरिऊणोववन्ना' भूयजक्खरक्खसपिसायादीणं वाणमंतरदेवाणं वाहणत्ताए । तओ चविऊणं मिच्छजातीए कुणिमाहारकूरज्झवसायदोसओ सत्तमाए । तओ उव्वट्टिऊणं तैयाए चउवीसीगाए सम्मत्तं पावेहिति । तओ य सम्मत्तलंभभवाओ तैयभवे चौरो सिज्झिहिंति, एगो ण सिज्झिही जो सो पंचमगो सव्वजेट्ठो, जओ णं सो एगंतपिच्छद्दिट्ठी अभव्यो य । से भयवं ! जे णं से सुमती से भव्वे उयाहु अभब्वे ?, गोयमा ! भव्वे । से भयवं ! जै णं भव्वे ता णं मए समाणे कहिं समुप्पन्ने ? गोयमा ! परमाहम्मियासुरेसुं । 4 / से भयवं । किं भव्ये परमाहम्मियासुरेसु समुप्पज्जइ ? गोयमा ! जे केई घणरागदोसमोहमिच्छत्तोदएणं सुववसियंपि परमहिओवएसं अवमन्नेत्ताणं दुवालसंगं च सुयनाणमप्पमाणीकरिय अयाणित्ता य समयसब्भावं अणायारं पसंसियाणं तमेव उच्छप्पेज्जा जहा सुमइणा उच्छप्पियं 'न भवंति एए कुसीले साहुणो, अहाणं एएऽवि कुसीले तो एत्थं जगे न कोई सुसीलो अत्थि निच्छियं मए एतेहिं समं पव्वज्जा कायव्वा तहा जारिसो तं निब्बुद्धीओ तारिसो सोऽवि तित्थयरो' ति एवं उच्चारमाणेणं से णं गोयमा ! महंतंपि तवमणुढेमाणे परमाहम्मियासुरेसुं उववज्जेज्जा । से भयवं ! परमाहम्मियासुरदेवाणं उव्वट्टे समाणे से सुमती कहिं उववज्जेज्जा ? गोयमा ! तेणं मंदभागेणं अणायारपसंसुच्छप्पणं करे- माणेणं सम्मग्गपणासणं अभिणंदियं, तक्कम्मदोसेणं अणंतसंसारियत्तणमज्जियं, तो केत्तिए उववाए तस्स 1. 'ते' पाठान्तरमिति । 2. 'न्ने' पाठान्तरं । 3. सुनिश्चितमपीति ।
Page #115
--------------------------------------------------------------------------
________________ 104 श्री महानिशीथ सूत्रम्-अध्य04 साहेज्जा ? जस्स णं अणेगपोग्गलपरियट्टेसुवि णत्थि चउगइसंसाराओ अवसाणंति तहावि संखेवओ सुणसु गोयमा ! ... इणमेव जंबूदीवदीवं परिक्खिविऊणं ठिए जे एस लवणजलही एयस्स णं जं थामं सिंधूमहानदी पविट्ठा तप्पएसाओ दाहिणेणं दिसाभाएणं पणपन्नाए जोयणेसुं वेइयाए मझंतरं अस्थि पडिसंतावदायगं नाम अद्धतेरसजोयणपमाणं हत्थिकुंभायारं थलं । तस्स य लवणजलोवरेणं अद्भुट्ठजोयणाणि उस्सेहो । तहिं च णं अच्चंतघोरतिमिसंधयाराओ-घडियालगसंठाणाओ ऽसीयालीसं गुहाओ । तासुं च णं जुग जुगेणं निरंतरे जलयारिणो मणुया परिवसंति । ते य वजरिसहनारायणसंघयणे महाबलपरक्कमे अद्धतेरसरयणीपमाणेणं संखेज-वासाऊ महुमज्जमंसप्पिए सहावओ इत्थीलोले परमदुवन्नसूमालाणिट्ठखररुसियतणू मायंगवैकयमुहे सीहघोरदिट्ठी कयंतभीसणे अदावियपट्ठी असणिव्व निद्रुरपहारी दप्पुद्धरे य भवंति । 5तेसिं ति जाओ अंतरंडगगोलियाओ ताओ गहाय चमरीणं संतिएहिं सेयपुच्छवालेहिं गुंथिऊणं जे केई उभयकन्नेसु निबंधिऊण महग्घुत्तमजच्चरयणत्थी सागरमणुपविसेज्जा से णं जलहत्थिमहिस-गोहिग-मयर-महामच्छ-तंतुसुंसुमारपभितीहिं दुट्ठसावतेहिं 6अभेसिए चेव सव्वंपि सागरजलं Ahi~DiUNa जहिच्छाए जच्चरयणसंगहं करिय अहवसरीरे आगच्छे । ताणं च अंतरंडगोलियाण संबंधेण ते वराए गोयमा ! 'अणोवमं सुघोरं दारुणं दुक्खं पुवज्जियरोद्दकम्मवसगा अणुभवंति । से भयवं ! केणं अटेणं ? गोयमा ! तेसिं जीवमाणाणं कोसमझे ताओ गोलियाओ गहेउं जे जया उण ते घेप्पंति तया बहुविहाहिं नियंतणाहिं महया साहसेणं 1. सप्तचत्वारिंशदिति । 2. प्रतियुगमिति । 3. चाण्डालस्येव विकृतमुखा विकृतमेव वैकृतमिति । 4. अदर्शितपृष्ठा इति । 5. तेषामिति-वक्ष्यमाणप्रकारेणेति । 6. 'अभिसिए' 'अभिए' च पाठान्तरमिति ।
Page #116
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 105 सन्नद्ध-बद्ध-करवाल-कुंत-चक्काइपहरणाऽऽडोवेहिं बहुसूरधीरपुरिसेहि बुद्धिपुव्वगेणं 'सजीवियडोलाए घेप्पंति । तेसिं च घिप्पमाणाणं जाइं सारीरमाणसाइं दुक्खाइं भवंति ताई सव्वेसु नारयदुक्खेसु जै परं उव्मेजा। से भयवं ! को उण ताओ अंतरंडगोलियाउ गेण्हिज्जा ? गोयमा ! तत्थेव लवणसमुद्दे अस्थि रयणदीवं नाम अंतरदीवं । तस्सेव पडिसंतावदायगाओ थलाओ एगतीसाए जोयणसएहिं तं निवासिणो मणुया । भयवं ! कयरेणं पओगेणं ? खेत्तसभावसिद्धेणं पुव्वपुरिससिद्धेणं च विहाणेणं । से भयवं ! कयरे उण से पुव्वपुरिससिद्धे विही तेसिं ति ? गोयमा ! तहियं रयणदीवे अस्थि वीसएगुणवीसाट्ठारसदसट्ठसत्तधणूपमाणाई घरट्टसंठाणाइं वर-वैर-सिला-संपुडाई, ताइं च विघाडेऊणं ते रयणदीवनिवासिणो मणुया पुव्वपुरुष-सिद्धखेत्तसहावसिद्धेणं चेव जोगेणं पभूयमच्छिया महूए अब्भंतरेउं अच्चंतलेवाडाइं काऊणं तओ तेसिं पक्कमंसखंडाणि बहूणि जच्चमहुमज्जभंडगाणि पक्खिवंति । तओ एयाइं करिय सुरुंददीहमहदुमकट्टेहिं आरंभेत्ताणं सुसाउपोराणमज्जमच्छिगामहुओ य पडिपुन्ने बहुए लाउगे गहाय पडिसंतावदायगथलमागच्छंति । जाव णं तत्थागए समाणे ते गुहावासिणो मणुया पेच्छंति ताव णं तेसिं रयणदीवगणिवासिमणुयाणं वहाय पडिधावंति । तओ ते तेसिं महुपडिपुन्नं लाउगं पयच्छिऊणं अब्भत्थपओगेणं तं कट्ठजाणं "जइणयरवेगं दुवं खेविऊणं रयणद्दीवाभिमुहे वच्चंति । इयरे 1. स्वजीवितदोलया-स्वजीवितपणेनेति । 2. अन्तः क्षिप्तवेति । 3. आसन्ध्येति । 4. अभ्यस्तप्रयोगेणेति 5. जयितरवेगं द्रुतं प्रेर्येति ।
Page #117
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 4 1 य णं तं महुमांसादीयं पुणो सुटुयरं तेसिं पिट्ठीए ' ( विक्खिरमाणा ) धावंति । ताहे गोयमा ! जाव ण अच्चासन्ने भवंति ताव णं सुसाउमहुगंधदव्वसक्कारियपोराणमज्जं लाउगमेगं पमुत्तूण पुणो वि जइणयरवेगेणं रयणदीवहुत्तो वच्चंति I इयरे य तं सुसाउमहुगंधदव्वसक्करियं पोराणमज्जमासाइयं पुणो सुदक्खयरे तेसिं पिट्ठीए धावंति । पुणो वि तेसिं महुपडिपुन्नलाउगमेगं मुंचति । 106 एवं ते गोयमा ! महुमज्जलोलिए संपलग्गे तावाणयंति जाव णं तं घरट्टसंठाणे व रसिलासंपुडे । ता जाव णं तावैयं भूभागं संपरावंति ताव णं जमेवासन्नं वैरसिलासंपुढं जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ । तत्थेव जाई महुमज्जपडिपुन्नाइं समुद्धरियाई सेसलाउगाई ताई तेसिं पिच्छमाणाणं ते तत्थ मोत्तूणं नियनियनिलएसु वच्चति । इयरे य महुमज्जलोलिए जाव णं तत्थ पविसंति ताव णं गोयमा ! जे ते पुव्वमुक्के पक्कमंसखंडे जे य ते महुमज्ज पडिपुन्ने भंडगे जं च महूए चेवालित्तं सव्वं तं सिलासंपुढं पेक्खंति ताव णं तेसिं महंतं परिओसं, महंतं तुट्ठीं, महंतं पमोदं भवै । एवं तेसिं महुमज्जपक्कमंसं परिभुंजेमाणाणं जाव णं गच्छंति सत्तट्ट- दसपंचेव वा दिणाणि ताव णं ते रयणदीव निवासी मणुया एगे सन्नद्धसाउहकरग्गा तं वैरसिलं *वेढिंऊणं सत्तट्टपंतीहिं णं ठंति, अन्ने तं घरट्टसिलासंपुडमायलित्ताणं एगट्टं मेलंति, तंमि य मेलिजमाणे गोयमा ! जै णं कहिंचि " तुडितिभागओ तेसिं एक्स्स दोपहंपि वा णिप्फेडं भवेज्जा तओ तेसिं रयणदीवनिवासिमणुयाणं 6सविडवि-पासाय-मंदिरस्सवउप्पायणं, तक्खणा चेव तेसिं हत्था संघारकालं भवेज्जा । एवं तु गोयमा ! तेसिं तेणं वज्रसिलाघरट्टसंपुडेणं गिलियाणंपि तहियं चेव जाव णं सव्वट्ठिए 1. क्वचित् पाठो दृश्यते । 2. सुदक्षतरा इति । 3. संप्राप्नुवन्तीति । 4. संपुटं वेष्टयित्वा स्थगयन्तीति । 5. कालस्य सूक्ष्मांशेनेति । 6. प्रासाद एव मन्दिरमिति सवृक्षप्रासादमन्दिरस्योत्पाटनं भवेदिति शेषः ।
Page #118
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् दलिऊणं ण संपीसिए सुकुमालिया य ताव णं तेसिं णो पाणाइक्कमं भवेजा । ते य अट्टी वैरमिव दुद्दले । तेसिं तु तत्थ य वैरसिलासंपुढं 'कण्हगगोणगेहिं आउत्तमादरेणं आउत्तमादरेणं अरहट्टघरट्टखरसण्डिंग'-चक्कमिव परिमंडलं भमालियं ताव णं खंडंति जाव णं संवच्छरं । ताहे तं तारिसं अच्चंतघोरदारुणं सारीरमाणसं महादुक्खसन्निवायं समणुभवेमाणाणं पाणाइक्कमं भवै । तहावि ते तेसिं अट्टीओ णो फुडंति, नो दोफले भवंति णो संदलिजंति, णो विदलिचंति, णो पघरिसंति, नवरं जाई काइवि संधि संधाणबंधणाई ताई सव्वाइं विच्छुडेत्ताणं विजज्जरीभवंति, 107 तओ णं इयरुवलघरट्टस्सेव परिसवियं चुण्णमिव किंचि अंगुलाइयं अट्ठिखंडं दद्दूणं ते रयणदीवगे परिओसमुव्वहंते सिल्लासपुडाई *उच्चियाडिऊणं ताओ अंतरंडगोलियाओ गहाय जे तत्थ " तुच्छहणे ते अणेगरित्थसंघाएणं विक्किणंति । एतेणं विहाणेणं गोयमा ! ते रयणदीवनिवासिणो मणुया ताओ अंतरंडगोलियाओ गेहंति । से भयवं ! कहं ते वराए तं तारिसं अच्चंतघोरदारुणसुदुस्सहं दुक्खनियरं विसहमाणे निराहारपाणगे संवच्छरं जाव पाणे वि धारयति ? गोयमा ! सकयकम्माणुभावाओ । सेसं तु पण्हवागरणवृद्धविवरणादवसेयं ।5। से भयवं ! ओऽवी मए समाणे से सुमती जीवे कहिं उववायं लभेज्जा ? गोयमा ! तत्थेव पडिसंतावदायगथले, तेणेव कमेणं सत्त भवंतरे, तओवि दुट्ठसाणे, तओवि ' कण्हे तओ वि वाणमंतरे, तओवि लिंबत्ताए वणस्सईए, तओ वि मणुएसुं इत्थित्ता, ओ 1. कृष्णबलीवर्देरायुक्तमिति 2. खरपाषाणादिकं श्लक्ष्णीकारणं चक्र इ 3. भ्रमयित्वेति । 'भमाडिय पाठान्तर मिति । 4. उद्घाट्येति । 5. तुच्छधना दरिद्रा इति । 6. महिष इत्यर्थ संभाव्यत इति ।
Page #119
--------------------------------------------------------------------------
________________ 108 __ श्री महानिशीथ सूत्रम्-अध्य04 छट्ठीए,तओ वि मणयत्ताए कुट्ठी, तओ वि वाणमंतरे,तओ वि महाकाए जूहाहिवती गए, तओवि मरिऊणं मेहुणासत्ते अणंतवणप्फतीए, तओ वि अणंतकालाओ मणुएसु संजाए, तओ वि मणुए महानेमित्ती, तओ वि सत्तमाए तओवि महामच्छे चरिमोयहिंमि, तओ सत्तमाए, तओवि गोणे, तओवि मणुए, तओवि विडव-कोइलियं, तओवि जलोयं, तओवि महामच्छे, तओवि तंदुलमच्छे, तओवि सत्तमाए, तओवि रासहे, तओवि साणे, तओवि किमी, तओवि दद्दुरे, तओवि तेउकाए, तओवि कुंथू, तओवि महुयरे, तओवि चडए, तओवि उद्देहियं, तओवि वणप्फईए, तओवि अणंतकालाओ मणुएसु इत्थीरयणं, तओवि छट्ठाए, तओ कणेरु, तओ वेसामंडियं नाम पट्टण, तत्थोवज्झायगेहासन्ने लिंबत्तेण वणस्सई, तओवि मणुएसुं खुज्जित्थी, तओवि मणुयत्ताए पंडगे, तओवि मणुयत्तेणं दुग्गए, तओवि दमए तओवि पुढवादीसुं भवकायट्टिईए पत्तेयं तओ मणुए, तओ बालवतस्सी, तओ वाणमंतरे, तओवि पुरोहीए, तओवि सत्तमाए, तओवि मच्छे, तओवि सत्तमाए, तओवि गोणे, तओवि मणुए महासम्मद्दिट्ठी अविरए चक्कहरे, तओ पढमाए, तओवि इब्भे, तओवि समणे अणगारे, तओवि अणुत्तरसुरे, तओवि चक्कहरे महासंघयणे भवित्ताणं निम्विन्नकामभोगे जहोवै8 संपुन्नं संजमं काऊण गोयमा ! से णं सुमैजीवे पडिनिव्वुडेज्जा । 6 / तहा य जे भिक्खू वा भिक्खुणी वा परपासंडीणं पसंसं करेजा जे यावि णं णिण्हगाणं पसंसं करेजा जे णं निण्हगाणं अणुकूलं भासेज्जा जे णं निण्हगाणं आययणं पवेसेजा जे णं निण्हगाणं गंथसत्थपयक्खरं वा परुवेजा जे णं निण्हगाणं संतिए कायकिलेसाइए तवे इ वा संजमे इ वा नाणे इ वा विन्नाणे इ वा सुए इ वा पंडिच्चे इ वा 1. हस्तिनीति । 2. विटपे कोकिल इति । 3. हस्तिनी ।
Page #120
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 109 अभिमुहमुद्धपरिसामज्झगए सलाहेजा सेऽविय णं परमाहम्मिएसु उववज्जेज्जा जहा सुमती । 7 / से भयवं ! तेणं सुमैजीवेणं तक्कालं समणत्तणं अणुपालियं तहा वि एवंविहेहिं नारयतिरियनरामरविचित्तोववाएहिं एवैयं संसाराहिंडणं ? गोयमा ! णं जं आगमबाहाए लिंगग्गहणं कीरै तं डंभमेव केवलं सुदीहसंसारहेउभूयं, णो णं तं 'परियायं लिक्खइ, तेणेव संजमं दुक्कर मन्ने । अन्नं च समणत्ताए से य पढमे संजमपए जं कुसीलसंसग्गीणिरिहणं अहा णं णो णिरिहरे ता संजममेव ण ठाएजा, ता तेणं सुमइणा तमेवायरियं, तमेव पसंसियं, तमेव उस्सप्पियं, तमेव सलाहियं, तमेवाणुट्ठियंति । एयं च सुत्तमैक्कमित्ताणं एत्थं पए जहा सुमती तहा अन्नेसिमवि सुंदर-विउरसुदंसण-सेहरणीलभद्द-सभोमेयखग्गधारि-तेणग-समण-दुइंतदेवरक्खिय-मुणिणामादीणं को संखाणं करेज्जा ? ता एयमटुं वीत्ताणं कुसीलसंभोगे सव्वहा वजणीए । 8 / ___ से भयवं ! किं ते साहुणो तस्स णं णाइलसड्ढगस्स छंदेणं कुसीले उयाहु आगमजुत्तीए ? गोयमा ! कहं सड्ढगस्स वरायस्सेरिसो सामत्थो ? जेणं तु सच्छंदताए महाणुभावाण सुसाहूणं अवन्नवायं भासे, तेणं सड्ढगेणं हरिवंसतिलयमरगयच्छविणो बावीसैमधम्मतित्थयरारिठ्ठनेमिनामस्स सयासे वंदणवत्तियाए गएणं आयारंगं अणंतगमपज्जवेहिं पन्नविजमाणं समवधारियं, तत्थ य छत्तीसआयारे पन्नविजंति, तेसिं च णं जे केइ साहू वा साहूणी वा अन्नयरमायारमैक्कमेज्जा से णं गारस्थीहिं उवमेयं, aha'nnahA समणुढे वाऽऽयरेज्जा वा पण्णविज्जा वा तओ णं अणंतसंसारी भवेजा, ता गोयमा ! जे णं तु मुहणंतगं अहिगं परिग्गहियं तस्स ताव पंचममहव्वयस्स भंगो, जे णं तु इत्थीए अंगोवंगाइं णिज्झाइऊण 1. 'परियायं संजमे लिक्खइ' क्वचित् पाठान्तरमिति । 2. कुशीलसंसर्गतो निस्सरणमिति ।
Page #121
--------------------------------------------------------------------------
________________ 110 श्री महानिशीथ सूत्रम्-अध्य04 णालोइयं तेणं तु बंभचेरगुत्ती विराहिया, तब्बिराहणेणं जहा एगदेसदड्ढो पडो दड्ढो भन्नै तथा चउत्थमहव्वयं भग्गं, जेणं य सहत्थेणुप्पाइऊणादिन्ना भूई पडिसाहिया तेणं तु तैयमहव्वयं भग्गं, जेण य अणुग्गओ सूरिओ उग्गओ भणिओ तस्स य बीयवयं भग्गं, जेण उण अफासुगोदगेण अच्छीणि पहोयाणि तहा अविहीए पहथंडिल्लाणं संकमणं कयं बीयकायं च अक्तं वासाकप्पस्स अंचलगेणं हरियं संघट्टियं विजूए फुसिओ मुहणंतगेण अजयणाए फडफडस्स वाउकायमुदीरियं तेणं तु पढमवयं भग्गं, तब्भंगे पंचण्डंपि महव्वयाणं भंगो कओ, ता गोयमा ! आगमजुत्तीए एते कुसीला साहूणो, जो णं उत्तरगुणाणं पि भंगं ण इटुं, किं पुण जं मूलगुणाणं ? से भयवं ! ता एयणाएणं वियारिउणं महव्वए घेत्तव्वे ?, गोयमा ! इमे अढे समढे । से भयवं ! केणं अद्वेणं ? गोयमा ! सुसमणेइ वा सुसावएइ वा, ण तैयं भेयंतरं, अहवा जहोवइटुं सुसमणत्तमणुपालिया अहा णं जहोवै8 सुसावगत्तमणुपालिया, णो सभणो समणत्तमैयरेज्जा, नो सावए सावयत्तमैयरेज्जा, निरइयारं वयं पसंसे, तमेव य समणुढे, णवरं जे समणधम्मे से णं. अच्चंतघोरदुच्चरे तेणं असेसकम्मक्खयं, जहन्नेणंपि अट्ठभवभंतरे मोक्खो, इयरेणं तु सुद्धणं देवगई सुमाणुसत्तं वा सायपरंपरेणं मोक्खो, नवरं पुणोवि तं संजमाओ, ता जे से समणधम्मे से अ वियारे सुवियारे ऽपणवियारे तहत्तिमणुपालिया, उवासगाणं पुण सहस्साणि विधाणे जो जं परिवाले तस्साइयारं च ण ' भवे तमेव गिण्हे । 9 / ___ से भयवं ! सो उण णाइलसड्ढगो कहिं समुप्पन्नो ? गोयमा ! सिद्धीए । 1. पञ्चमहाव्रतविषयकविचारवान् यदिवा 'पुण्णवियारे' पाठान्तरं प्रतीत्य पुर्णो विचारो विमर्शो यद्विषयकः स श्रमण धर्म इति । कचित् 'पण्ण' इत्यपि ।
Page #122
--------------------------------------------------------------------------
________________ श्री महानिशाथ सूत्रम् से भयवं कहं ?, गोयमा ! तेणं महाणुभागेणं तेसिं 'कुसीलाणं णिउट्टेऊणं तीए चेव बहुसावयतरुसंडसंकुलाए घोरकंताराडईए सव्वपावकलिमलकलंकविप्पमुक्कं तित्थयरवयणं परमहियं सुदुल्लाहं भवसएसुंपित्ति कलिऊणं अच्चंत-विसुद्धासएणं फासुयदेसंमि निप्पडिकम्मं निरइयारं पडिवन्नं पायवोवगमणमणसणंति, अह अन्नया तेणेव पएसेणं विहरमाणो समागओ तित्थयरो अरिट्ठनेमी तस्स य अणुग्गहट्ठाए तेण य अचलियसत्तो भव्वसत्तोत्ति काऊणं, उत्तिमट्ठपाहणी देसणा, तमायन्नमाणो सजलजलहरनिनायदेवदुंदुहीनिग्घोसं तित्थयरभारैं सुहज्झवसायपरो आरुढो खवगसेढीए औव्वकरणेणं, अंतगडकेवली जाओ, एतेणं अद्वेणं एवं वुच्चै जहा णं गोयमा ! सिद्धीए, ता गोयमा ! कुसीलसंसग्गीए विप्पहियाए एवैयं अंतरं भवैत्ति । 10 | महानिसीहस्स चउत्थमज्झयणं ॥ कया साइसया " अत्र चतुर्थाध्ययने बहवः सैद्धांतिकाः केचिदालापकान्न सम्यक् श्रद्दधत्येव, तैरश्रद्दधानैरस्माकमपि न सम्यक् श्रद्दधानं इत्याह हरिभद्रसूरिः, न पुनः सर्वमेवेदं चतुर्थाध्ययनं, अन्यानि वा अध्ययनानि, अस्यैव कतिपयैः परिमितैरालापकैरश्रदधानमित्यर्थः यत् स्थानसमवायजीवाभिगमप्रज्ञापनादिषु न कथंचिदिदमाचख्ये यथा प्रतिसंतापकस्थलमस्ति, तद्गुहावासिनस्तु मनुजास्तेषु च परमाधार्मिकाणां पुनः पुनः सप्ताष्टवारान् यावदुपपातः तेषां च तैर्दारुणैर्वज्रशिलाघरट्टसंपुटैर्गिलितानां परिपीड्यमानानामपि संवत्सरं यावत्प्राणव्यापत्तिर्न भवतीति, वृद्धवादस्तु पुनर्यथा तावदिदमार्षं सूत्रं, विकृतिर्न तावदत्र प्रविष्टा, प्रभूताश्चात्र श्रुतस्कंधे अर्थाः सुष्ट्वतिशयेन सातिशयानि गणधरोक्तानि चेह वचनानि, तदेवं स्थिते न किंचिदाशंकनीयं ।11। 1. 'कुसीलाणं संसगिंग' इति क्वचित् पाठान्तरमाश्रित्य कुशीलाणं संसर्गतो निवृत्येति । 111
Page #123
--------------------------------------------------------------------------
________________ अथ नवनीयसार नाम पंचमज्झयणं एवं कुसीलसंसग्गि, सव्वोवाएहिं 'पयहिउं । उम्मग्गपट्ठियं गच्छं, जे वासे लिंगजीविणं । / 1 / / से णं निविग्घमकिलिटुं, सामन्नं संजमं तवं । ण लभेजा तेसि याभावे', मोक्खे दूरयरं ठिए । / 2 / / अत्थेगे गोयमा ! पाणी, जे ते उम्मगपट्ठियं । गच्छं संवासइत्ताणं, भमती भवपरंपरं । / 3 / / जामद्धजामं दिणपक्खं, मासं संवच्छरंपि वा । सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोयमा ! / / 4 / / lIlAya'lasamANassa, निरुच्छाहस्स धीमणं । 3पेक्खोविक्खीए अन्नेसिं, महाणुभागाणं साहुणं । / 5 / / उज्जमं सव्वथामेसु, घोरवीरतवाइयं । "ईसक्खासंकभयलज्जा, तस्स वीरियं समुच्छले । / 6 / / वीरिएणं तु जीवस्स, समुच्छलिएण गोयमा ! जंमंतरकए पावे, पाणी हियएण निट्ठवे । / 7 / / तम्हा निउणं निभालेउं, गच्छं सम्मग्गपट्ठियं । निवसेज तत्थ आजम्मं, गोयमा ! संजए मुणी । / 8 / / से भयवं ! कयरे णं से गच्छे जे णं वासेज्जा ? एवं तु गच्छस्स पुच्छा जाव णं वयासी ? गोयमा ! जत्थ णं समसत्तुमित्तपक्खे 1. 'पयहिउ~' पाठान्तरमाश्रित्य प्रहायेति । 2. तेषां चाऽभाव इति । 3. प्रेक्षया चोपेक्षया - सामीप्येनेक्षणेन च प्रवृत्ता स्यात् स्पर्धा यया सा प्रेक्षोपेक्षी तया भाषायां देखादेखीती । 4. अनेसुं पा. / 5. ईर्षाऽऽख्याशङ्काभयलज्जात इति ।
Page #124
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् अच्चंतसुनिम्मलविसुद्धंतकरणे आसायणाभीरु सपरोवयारमब्भुज्जए अच्चंतं छज्जीवनिकायवच्छले सव्वालंबणविप्पमुक्के अच्चंतमपमादी सविसेसचेतियसमयसब्भावे रोद्दट्टज्झाणविप्पमुक्के सव्वत्थ अणिगूहियबलवीरियपुरिसकारपरक्कमे एगंतेण संजईकप्पपरिभोगविरए एगंतेणं धम्मंतरायभीरु एगंतेणं 'सत्तरुई एगंतेणं इत्थिकहा- भत्तकहा-तेणकहा-रायकहा-जणवयकहा- परिभट्ठायारकहा एवं तिन्नि-तियाट्ठारस-बत्तीसं विचित्तसप्पभेयसव्वविगहाविप्पमुक्के एगंतेणं जहासत्तीए अट्ठारसण्हं सीलंगसहस्साणं आराहगे सयलमहन्निसाणुसमयमगिलाए जहोवइट्ठमग्गपरुवए बहुगुणकलिए मग्गट्ठिए सपरोवयारमब्भुज्जए अखलियसीले महायसे महासत्ते महाणुभागे नाणदंसण-चरणगुणोववेए गणी 191 113 से भयवं ! किमेस वासेज्जा ?, गोयमा ! अत्थेगे जे णं वासेज्जा अत्थेगे जे णं णो वासेज्जा, से भयवं ! केणं अट्टेणं एवं बुच्चै जहा णं गोयमा ! अत्थेगे जे णं वासेज्जा अत्थेगे जे णं नो वासेज्जा ? गोयमा ! अत्थेगे जे णं आणाए ठिए अत्थेगे जे णं आणाविराहगे, जे णं आणाठिए से णं सम्मद्दंसणनाणचरित्ताराहगे, जे णं सम्मद्दंसणनागचरित्ताराहगे से णं गोयमा ! अच्छंतविऊ सुपद्धरकंडुज्जए मोक्खमग्गे, जे य उण आणाविराहगे से णं अणंताणुबंधी कोहे से णं अणंताणुबंधी माणे से णं अणंताणुबंधी कैयवे से णं अताणुबंधी लोभे, जेणं अणंताणुबंधीकोहकसायचउक्के से णं घणरागदोसमोहमिच्छतपुंजे, जे णं घणरागदोसमोहमिच्छत्तपुंजे से णं अणुत्तरघोरसंसारसमुद्दे जे णं अणुत्तरघोरसंसारसमुद्दे, से णं पुणो 2 जंमे पुणो 2 जरा पुणो 2 मच्छू जे णं पुणो 2 जम्मजरामरणे से णं पुणो 2 बहुभंवतरपरावत्ते जे णं पुणो 2 बहुभवंतरपरावत्ते से णं पुणो चुलसीइजोणिलक्खमाहिंडणं, जे णं पुणो 2 चुलसीइजोणि 1. ' तत्तरुई' पाठान्तरमिति ।
Page #125
--------------------------------------------------------------------------
________________ 114 श्री महानिशीथ सूत्रम्-अध्य05 लक्खमाहिंडणं से णं पुणो 2 सुदूसहे घोरतिमिसंधयारे रुहिरच्चिलिच्चिले vasApUyavaMtapittasiMbhacikkhalladuggaMdhAsuicilINajaMbAlakeya'kivvisakharaMTapaDipunne अणिठ्ठउब्वियणिज्जाइघोरचंडमहारोद्ददुक्खदारुणे गब्भपरंपरापवेसे जे णं पुणो 2 दारुणे गब्भपरंपरापवेसे से णं दुक्खे से णं केसे से णं रोगायंके से णं सोगसंतावुव्वेयगे जे णं दुक्खकेसरोगायंकसोगसंतावुव्वेयगे से णं अणिव्वुत्ती जे णं अणिव्युत्ती से णं जहिट्ठमणोरहाणं असंपत्ती जे णं जहिट्ठमणोरहाणं असंपत्ती से णं ताव पंचप्पयार-अंतरायकम्मोदए जत्थ पंचप्पयार-अंतरायकंमोदए तत्थ णं सव्वदुक्खाणं अग्गणीभूए पढमे ताव दारिद्दे जे णं दारिद्दे से णं अयसब्भक्खाण-अकित्तिकलंकरासीणं मेलावगागमे, जे णं ayasa'bbhakkhANaakittikalaMkarAsINaM मेलावगागमे से णं सयलजणलजणिजे निंदणिज्जे गरहणिज्जे खिसणिज्जे दुगुंछणिज्जे सव्वपरिभूए , जीविए जे णं सव्वपरिभूए जीविए से णं सम्मैंसणनाणचरित्ताइगुणेहिं सुदूरयरेणं विप्पमुक्के चेव मणुयजम्मे अन्नहा वा सव्वपरिभूए चेव ण भवेजा, जे. णं सम्मैंसणनाणचरित्ताइगुणेहि सूदूरयरेणं विप्पमुक्के चेव, 'निलवो से णं अणिरुद्धासवदारत्ते चेव, जे णं अणिरुद्धासवदारत्ते चेव से णं बहलथूलपावकम्माययणे जे णं बहलथूलपावकम्माययणे से णं बंधे से णं बंदी से णं गुत्ती से णं चारगे से णं सव्वमकल्लाणममंगलजाले दुब्विमोक्खे कक्खडघणबद्धपुट्ठनिकाइए कम्मगंठी जे णं कक्खडघणबद्धपुट्ठनिकाइयकम्मगंठी से णं एगिदियत्ताए बेइंदियत्ताए तेइंदियत्ताए चौरिदियत्ताए पंचिंदियत्ताए नारयतिरिच्छकुमाणुसेसु अणेगविहं सारीरमाणसं दुक्खमणुभवमाणे णं वेइयव्वे, एएणं अटेणं 1. केतं गृहं यदिवा 'केस' पाठान्तर मिति । 2, निरवकाशो विविधारम्भसमारम्भेषु प्रवृत्तत्वात् यदिवा 'निसवे' इति पाठान्तरमाश्रित्य कञ्चन न श्रृणोतीति निश्रवाः संभाव्यते ।
Page #126
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 115 गोयमा ! एवं वुच्चै जहा अत्थेगे जे णं वासेजा अत्थेगे जे णं नो वासेजा । 2 / से भयवं ! किं मिच्छत्तेणं उच्छाइए केइ गच्छे भवेज्जा ? गोयमा ! जे णं से आणाविराहगे गच्छे भवेज्जा से णं निच्छयओ चेव मिच्छत्तेणं उच्छाइए गच्छे भवेजा, से भयवं ! कयरा उण सा ANA जीए ठिए गच्छे आराहगे भवेज्जा ? गोयमा ! संखाइएहिं थाणंतरेहिं गच्छस्स णं ANA पन्नत्ता जीए ठिए गच्छे आराहगे भवेजा । 3 / से भयवं ! किं तेसिं संखातीताणं गच्छमेराथाणंतराणं अत्थि केइ अन्नयरे थाणंतरे जे णं उस्सग्गेण वा अववाएण वा कहवि पमायदोसेणं असई ऐक्कमेजा, ऐक्कतेण वा आराहगे भवेजा ? गोयमा ! णिच्छयाओ नत्थि । ___ से भयवं ! केणं अट्टेणं एवं वुच्चै जहा णं निच्छयओ नत्थि ? गोयमा ! तित्थयरे णं ताव तित्थयरे तित्थे पुण चाउवन्ने समणसंघे, से णं गच्छेसु पइट्ठिए, गच्छेसुवि णं सम्मैंसणनाणचरित्ते पइट्ठिए, ते य सम्मदंसणनाणचरित्ते परमपुजाणं पुजयरे परमसरण्णाणं सरण्णे परमसेव्वाणं सेव्वयरे, ताई च जत्थ णं गच्छे अन्नयरे ठाणे कत्थइ विराहिज्जंति से णं गच्छे सम्मग्गपणासए उम्मग्गदेसए, जे णं गच्छे सम्मग्गपणासए उम्मग्गदेसए से णं निच्छयओ चेव अणाराहगे, एएणं अटेणं गोयमा ! एवं वुच्चै जहा णं संखादीयाणं गच्छमेराठाणंतराणं जे णं गच्छे एगमन्नयरट्ठाणं ऐक्कमेजा से णं एगंतेणं चेव अणाराहगे । 4 / / से भयवं ! केवैयं कालं जाव गच्छस्स णं मेरा पन्नविया ? केवैयं कालं जाव णं गच्छस्स मेरा णाइक्कमेयव्वा ? गोयमा ! जाव - णं महायसे महासत्ते महाणुभागे दुप्पसहे णं अणगारे ताव णं गच्छमेरा पन्नविया जाव णं महायसे महासत्ते महाणुभागे दुप्पसहे अणगारे ताव णं गच्छमेरा नाइक्कमेयत्वा । 5 / --
Page #127
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 5 परिभोइं से भयवं ! कयरेहिं णं लिंगेहिं वैक्कमियमेरं आसायणा - बहुलं उम्मग्ग-पट्ठियं गच्छं वियाणेज्जा ? गोयमा ! जे असंठवियं सच्छंदयारिं अमुणियसमयसब्भावं लिंगोवजीवि पीढफलगपडिबद्धं अफासुबाहिरपाणगपरिभोइं अमुणियसत्तमंडलीधम्मं सव्वावस्सगकालाइक्कमयारिं आवस्सगहाणिकरं ऊणाइरित्तावस्सगपवत्तं गणणापमाणऊणाइरित्तरयहरणपत्तदंडगमुहणंतगाइउवगरणधारिं गुरुवगरणउत्तरगुणविराहगं गिहत्थछंदाणुवित्ताइसम्माण- पवित्तं पुढवीदगागणिवाऊवणप्फईबीयकायतसपाणबितिचौपंचेंदियाणं कारणे वा अकारणे वा असती पमायदोसाओ संघट्टणादीसुं अदिट्ठदोसं आरंभपरिग्गहपवित्तं अदिन्नालोयणं विगहासीलं अकालयारिं अविहिसंगहियौवगहिय अपरिक्खियपव्वाविओवट्टाविय असिक्खवियदसविहविणयसामायारिं लिंगिणं इड्ढि-रससायागारव-जायाइमयचउक्कसाय-ममकार-अहंकार - कलि-कलहझंझाडमर - rodda'TTajjhANovagayaM अठाविय बहु-मयहरं देदेहित्तिनिच्छोडियकरं बहुदिवसकयलोयं विज्जामंततंतजोगजाणाहिज्जणिक्कबद्धकक्खं अवूढमूलजोग - णिओगं दुक्कालाइ आलंबणमासज्ज अकप्पकीयगाइ- परिभुंजणसीलं जं किंचि रोगायंकमालविय तिगिच्छाहिणंदणसीलं जंकिंचि रोगायंकमासीय दिया तुयट्टणसीलं कुसील- संभासणाणुवित्तिकरणसीलं muhaviNiggaya'aNegadosapAyaDDhivayaNANuTThA - णसीलं खग्ग-गंडीव-कुंत-चक्काइपहरणपरिग्गहियाहिंडणसीलं अन्नवेसपरिवत्तकयाहिंडणसीलं एवं जाव णं अट्ठाओ पयकोडीओ ताव णं गोयमा ! असंठवियं चेव गच्छं वायरेज्जा । 6 | अगीयत्थ असि-धणु साहुवेसुज्झिय 116 तहा अण्णे इमे बहुप्पगारे लिंगे गच्छस्स णं गोयमा ! समासओ पन्नविज्जूंति । 1. अनेकदोषप्रवर्तकमिति 'पायडि' इति पाठमाश्रित्य चानेकदोषप्रकटकमिति ।
Page #128
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् एते य णं एयारिसे णं गुरुगुणे विन्नेए तं जहा गुरु ताव सव्वजगजीवपाणभूयसत्ताणं माया भवै, किं पुण जं गच्छस्स ? से णं सीसगणाणं एगंतेणं हियं मियं पत्थं इहपरलोगसुहावहं आगमाणुसारेणं हिओवएसं पयाइ, से णं देविंदनरिंदरिद्धीलंभाणंपि पवरुत्तमे गुरुवएसप्पयाणलंभे, तं चाणुकंपाए परमदुक्खिए जम्मजरामरणादीहिं णं इमे भव्वसत्ता कहं णु णाम सिवसुहं पावंतित्तिकाऊणं गुरुवएसं पयाइ, णो णं वसणाहिभूए जहा णं गहग्घत्थे उम्मत्ते, 'अथिए इ वा जहा णं मम इमेणं हिओवएसपयाणेणं अमुगट्टलाभं भवेज्जा, णो णं गोयमा ! गुरु सीसाणं निस्साए संसारमुत्तरेज्जा, णो णं परक्कएहिं सव्वसुहासुहेहिं कस्सइ संबद्धं अस्थि ।7। 'ता गोयम ! एत्थ एवं ठियंमि जै दढचरित्तगीयत्थो । गुरुगुणकलिए य गुरु भणेज्ज असई इमं वयणं ॥9॥ मिण गोणसंगुलीए गणेहि वा दंतचक्कलाई से । तं तहमेव करेज्जा कज्जं तु तमेव जाणंति ॥10॥ आगमविऊ कयाई सेयं कायं भणिज्ज आयरिया । तं तह सद्दहियव्वं भवियव्वं कारणेण तहिं ॥ 11 ॥ जो गेहै गुरुवयणं भन्नंतं भावओ पसन्नमणो । ओसहमिव पिज्जंतं तं तस्स सुहावहं होइ ॥12॥ पुन्नेहिं चोइया 'पुरकएहिं सिरिभायणं भवियसत्ता । गुरुमागमेसिभद्दा देवयमिव पज्जुवासंति ॥13॥ बहुसोक्खसयसहरसाण दायगा मोयगा दुहसयाणं । आयरिया फुडमेयं केसि पएसीय ते हेऊ ॥14॥ 1. अर्थिको वा प्रयोजनवान् वेति । 2. पुरा कृतैः पुण्यैश्चोदिता इति । 117
Page #129
--------------------------------------------------------------------------
________________ 118 श्री महानिशीथ सूत्रम्-अध्य05 नरयगैगमणपरिहत्थए कए तह पएसिणा रन्ना । अमरविमाणं पत्तं तं आयरिप्पभावेणं । / 15 / / धम्मइएहिं ऐसुमहुरेहिं कारणगुणोवणीएहिं । पल्हायंतो हिययं सीसं चोइज्ज आयरिओ । / 16 / / एत्थं चायरिआणं पणपन्नं होंति कोडिलक्खाओ । कोडी सहस्से कोडी सए य तह एत्तिए चेव । / 17 / / एतेहिं मज्जाओ एगे निव्वुडै गुणगणाइन्ने । सव्वुत्तमभंगेणं तित्थयरस्साऽणुसरिस गुरु । / 18 / / सेऽविय गोयमा ! 'देयवयण सूरित्थणा य सेसाइं । तं तह आराहेजा जह तित्थयरे चउव्वीसं । / 19 / / सव्वमवी एत्थ पए दुवालसंगं सुयं तु भणियव्वं । भवै तहावि मिणमो समाससारं परं भन्ने । / 20 / / तं जहा - मुणिणो संघं तित्थं गण पवयण मोक्खमग्ग एगट्ठा । दंसणनाणचरित्ते घोरुग्गतवं चेव गच्छणामे य ॥ 21 ॥ पयलंति जत्थ धगधगधगस्स गुरुणावि चोइए सीसे । रागद्दोसेणं अह अणुसएणं तं गोयम ! ण गच्छं । / 22 / / गच्छं महाणुभागं तत्थ वसंताण निजरा विउला । सारण वारण चोयणमादीहिं ण दोसपडिवत्ती । / 23 / / गुरुणो छंदणुवत्ते सुविणीए जियपरीसहे धीरे । णवि थद्धे णवि लुद्धे णवि गारविए न विगहसीले । / 24 / / 1. आदेयवचन इति । 2. सूरिस्तनाः सूरिरिव गर्जारवा एवेति ।
Page #130
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् खंते दंते मुत्ते गुत्ते वेरग्गमग्गमल्लीणे । दसविहसामायारी आवस्सगसंजमुत्ते ॥25॥ खरफरुसकक्कसाणिदुट्ठनिडुर-गिराए सयहुतं । निब्भच्छण निद्धाडणमादीहिं न जे पओसंति ॥26॥ जे य ण अकित्तिजण णाजस-जणए Na'kajjakArI य । न य पवयणुड्डाहकरे कंठगयपाणसेसे वि ॥27॥ सज्झायझाणनिरए घोरतवच्चरणसोसियसरीरे । गयकोहमाणकैयव-दुरुज्झियरागदोसे य ॥28॥ विणओवयारकुसले ऽसोलसविहवयण भासणे कुसले । णिरवज्जवयणभणिरे ण य बहुभणिरे ण puNa'bhaNire ॥29|| गुरुणा कमक खरकक्कसफरुसनिडुरमणिट्टं । भणिए तहत्ति इच्छं भांति सीसे तयं गच्छं ॥30॥ दुरुज्झिय- पत्ताइसु-ममत्त निष्पिहे सरीरेबि । जायामायाहारे बायालीसेसणाकुसले ॥31॥ तंपि ण रुवरसत्थं भुंजंताणं न चेव दप्पत्थं । अक्खोवंगनिमित्तं संजमजोगाण वहणत्थं ॥32॥ वेयण वेयाणच्चे इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छट्टं पुण धम्मचिंता ॥33॥ अप्पुव्वनाणगहणे थिरपरिचियधारणेक्कमुज्जुत्ते । सुत्तं अत्थं उभयं जाणंति अणुट्ठयंति सया ॥34॥ 1. प्रत्यक्ष-परोक्ष-कालत्रिक - वचनत्रिक लिङ्गत्रिक उपनयाऽप- नयचतुष्काऽध्यात्मेति । 119
Page #131
--------------------------------------------------------------------------
________________ 120 श्री महानिशीथ सूत्रम्-अध्य05 अट्ठ नाणदंसणचारित्तायार 'णवचउक्कंमि । अणिगृहियबलवीरिए अगिलाए धणियमाउत्ते ॥ 35 ॥ गुरुणा खरफरुसाणिट्ठदुट्टनिगुरगिराए सयहुत्तं । भणिरे णो पडिसूरिति जत्थ सीसे तयं गच्छं ॥ 36 / / तवसा अचिंतउप्पन्नलद्धिसाइसयरिद्धिकलिए वि । जत्थ न हीलंति गुरुं सीसे तं गोयमा ! गच्छं । / 37 / / तेसट्ठितिसयपावाउयाण विजया विढत्तजसपुंजे । जत्थ न हीलंति गुरुं सीसे तं गोयमा ! गच्छं । / 38॥ जत्थाखलियममिलियं अव्वाइद्धं पयक्खरविसुद्धं । विणओवहाणपुव्वं दुवालसंगं पि सुयनाणं । / 39 / / गुरुच्ल्न्न्भ्त्तिभ्र्निब्भ्रिक्क्प्रिओस्ल्द्ध्मालावे। अज्झीयंति सुसीसा एगग्गमणा स गोयमा ! गच्छं । / 40 / / सगिलाणसेहबालाउलस्स गच्छस्स दसविहं विहिणा । कीरै वेयाक्चं गुरुआणत्तीए तं गच्छं । / 41 / / दसविहसामायारी जत्थ ठिए भव्वसत्तसंघाए । सिझंति य बुझंति य ण य खंडिजइ तयं गच्छं ॥ 42 / / इच्छा मिच्छा तहक्कारो, आवस्सिया य निसीहिया । / आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा । / 42 / / / / उवसंपया य काले समायारी भवे दसविहा उ । / 43 / / 1. ज्ञानदर्शन - चारित्राचार सत्काश्चतुविंशतिस्तथा तपसो द्वादश सर्वे मिलिताः षट्त्रिंशद् भेदास्तेष्विति । 2. प्रतिकूलयन्तीति ।
Page #132
--------------------------------------------------------------------------
________________ 121 श्री महानिशीथ सूत्रम् जत्थ य जिट्टकणिट्ठो जाणिज्जइ जेट्टविणयबहुमाणं । दिवसेणवि जो जेट्ठो णो हीलिजइ तयं गच्छं । / 44 / / जत्थ य अज्जाकप्पं पाणच्चाएवि रोरवदुभिक्खे । ण य परिभुज्जइ सहसा गोयम ! गच्छं तयं भणियं । / 45 / / जत्थ य अजाहिं समं थेरावि ण उल्लवंति गयदसणा । ण य णिज्झायंति त्थीअंगोवंगाई तं गच्छं । / 46 / / जत्थ य सन्निहिउक्खडआहडमादीण नामगहणेऽवि । पूईकम्मा भीए आउत्ता 'कप्पतिप्पंमि ॥ 47 / / जत्थ य पच्चंगुब्भडदुजय जोव्वणमरट्टदप्पेणं । वाहिज्जंतावि मुणी णिक्खंति तिलोत्तमंपि तं गच्छं । / 48 / / वायामेत्तेणवि जत्थ भट्ठसीलस्स निग्गहं विहिणा । बहुलद्धिजुयस्सावि कीरै गुरुणा तयं गच्छं । / 49 / / मौए निहुयसहावे हासदवविवज्जिए विगहमुक्के । असमंजसमकरेंते goyarabhUma'TTa विहरति । / 50 / / मुणिणो णाणाभिग्गहदुक्करपच्छित्तमणुचरंताणं । जायै चित्तचमकं देविंदाणंपि तं गच्छं । / 51 / / जत्थ य वंदणपडिक्कमणमाइमंडलिविहाणनिउणन्नू । गुरुणो अखलियसीले सययं कटुग्गतवनिरए । / 52 / / जत्थ य उसभादीणं तित्थयराणं सुरिंदमहियाणं । कम्मट्ठविप्पमुक्काण आणं न खलिजइ स गच्छो । / 53 / / 1. कल्पदाने-त्रिः पात्रप्रक्षालन इति । 2. यौवनोत्कृष्टदर्पण - बाध्यमाना अपि मुनयो नेक्षन्ते तिलोत्तमां-अप्सरोविशेषमपीति ।
Page #133
--------------------------------------------------------------------------
________________ 122 श्री महानिशीथ सूत्रम्-अध्य05 तित्थयरे तित्थयरे तित्थं पुण जाण गोयमा ! संघं । संघे य ठिए गच्छे गच्छठिए नाणदंसणचरित्ते । / 54 / / णादसणस्स नाणं दंसणनाणे भवंति सव्वत्थ । भयणा चारित्तस्स तु दंसणनाणे धुवं अत्थि । / 55 / / नाणी दंसणरहिओ चरित्तरहिओ उ भमै संसारे । जो पुण चरित्तजुत्तो सो सिज्झइ नत्थि संदेहो । / 56 / / नाणं पगासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्हंपि समाओगे मोक्खो णेक्कस्सवि अभावे । / 57 / / तस्सवि य 'सकंगाइं नाणादितिगस्स खंतिमादीणि । तेसिं चेक्केक्कपयं जत्थाणुढेजइ स गच्छो ॥ 58 ॥ पुढविदगागणिवाऊवणप्फई तह तसाण विविहाणं । मरणंतेऽवि ण मणसा कीरै पीडं तयं गच्छं ॥ 56 ॥ जत्थ य बाहिरपाणस्स बिदुमेत्तंपि गेम्हमादीसुं । तण्हासोसियपाणे मरणेवि मुणी ण इच्छंति । / 60 / / जत्थ य सूलविसूइय अन्नयरे वा विचित्तमायके । उप्पन्ने जलणुजालणाई ण करेंति मुणी तयं गच्छं ॥ 61 / / जत्थ य तेरसहत्थे अजाओ परिहरंति णाणहरे । मणसा सुयदेवयमिव 'सव्वमिवित्थी परिहरंति ॥62 / / 3इतिहासखेड्ड-कंदप्पणाहियवादं ण कीरए जत्थ । धावण डेवणलंघण ण 'मयारजयार-उच्चरणं ॥ 63 ॥ 1. क्षान्त्यादीनि ज्ञानादित्रिकस्य स्वाङ्गानीति । 2. सार्वामिव सर्वज्ञामिव स्त्रियं परिहरन्ति ज्ञानधरा इति । 3. पुरावृत्तमिति । 4. नास्तिकवाद इति । 5. मकारजकार-अश्लील शब्दोचारणमिति ।
Page #134
--------------------------------------------------------------------------
________________ 123 श्री महानिशीथ सूत्रम् जत्थित्थी-करफरिसं अंतरियं कारणेवि उप्पन्ने । दिट्ठीविसदित्तग्गीविसं व वजिजइ स गच्छो ॥ 64 / / जत्थित्थीकरफरिसं लिंगी अरहावि सयमवि करेज्जा । तं निच्छयओ गोयम ! जाणिज्जा मूलगुणबाहा । / 65 / / मूलगुणेहिं उ खलियं बहुगुणकलियंपि लद्धिसंपन्नं । उत्तमकुलेवि जायं निद्धाडिजइ जहिं तयं गच्छं । / 66 / / जत्थ हिरण्णसुवण्णे धणधन्ने kaMsadUsa'phalahANaM / सयणाण आसणाण य न य परिभोगो से तयं गच्छं । / 67 / / जत्थ हिरण्णसुवण्णं हत्थेण परागयंपि नो छिप्पे । कारणसमप्पियंपि हु खणनिमिसद्धपि तं गच्छं । / 68 / / दुद्धरबंभव्वयपालणट्ट अज्जाण चवलचित्ताणं । सत्त सहस्सा परिहारठाणवी जत्थत्थि तं गच्छं । / 69 / / जत्थुत्तरवडपडिउत्तरेहिं अजाओ साहुणा सद्धिं । पलवंति सुकुद्धावी गोयम ! किं तेण गच्छेण ? / / 70 / / जत्थ य गोयम ! बहुविहविकप्पकल्लोलचंचलमणाणं । अजाणमणुट्ठिजइ भणियं तं केरिसं गच्छं ? / / 71 / / जत्थेक्कंगसरीरा साहू सह साहुणीहिं हत्थ सया । उड्ढे गच्छेज्ज बहिं गोयम ! गच्छंमि का मेरा ? / / 72 / / जत्थ अ अजाहिं समं संलावुल्लावमाइववहारं । मोत्तुं धम्मुवएसं गोयम ! तं केरिसं गच्छं । / 73 / / 1. स्फटिकमणीनामिति ।
Page #135
--------------------------------------------------------------------------
________________ 124 श्री महानिशीथ सूत्रम् - अध्य0 5 भयवमणियतविहारं णिययविहारं ण ताव साहूणं । कारणनीयावासं जो सेवे तस्स का वत्ता । ॥74॥ निम्ममनिरहंकारे उज्जुत्ते नाणदंसणचरिते । सयलारंभविमुक्के अप्पडिबद्धे सदेहेवि ॥75 ॥ आयारमायरंते एगक्खेत्तेवि गोयमा ! मुणिणो । वाससयपि वसंते गीयत्थे'' राहगे भणिए ॥ 76 ॥ जत्थ 'समुद्देसकाले साहूणं मंडलीए अजाओ । गोयम ! ठवंति पादे इत्थीरज्जुं न तं गच्छं ॥77 ॥ जत्थ य हत्थसएवि य रयणीचारं चउण्हमूणाओ । उड्ढं दसण्हमसैं से करेंति अज्जा उ णो तयं गच्छं ॥78॥ अववाएणवि कारणवसेण अज्जा चउण्हमूणाउ । गाऊयमवि परिसक्कंति जत्थ तं केरिसं गच्छं ? ॥ 79 ॥ जत्थ य गोयम ! साहू अजाहिं समं पहंमि अणा । अववाएणवि गच्छेज्ज तत्थ गच्छंमि का मेरा ? ॥80॥ जत्थ य तिसट्टिभेयं चक्खुरागग्गिउदीरणिं साहू । अज्जाउ निरिक्खेज्जा तं गोयम ! केरिसं गच्छं ? ॥ 81 ॥ जत्थ य अज्ञ्जालद्धं पडिग्गहदंडादिविविहमुवगरणं । परिभुजै साहूहिं तं गोयम ! केरिसं गच्छं ॥ 82 ॥ ऐदुलहं भेसचं बलबुद्धिविवद्धपि पुट्टिकरं । अज्जालद्धं भुंजइ का मेरा तत्थ गच्छंमि ? ॥ 83 ॥ 1. भोजनकाल इति । 2. पडिग्गहमादि पाठान्तरमिति ।
Page #136
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् सोऊण गई सुकुमालियाए तह ससगभसगभइणीए । ताव न वीससियव्वं सेट्ठी धम्मिओ जाव ॥ 84 ॥ दढचारित्तं मोत्तुं आयरियं मयहरं च गुणरासिं । अज्जा वट्टावेई तं अणगारं न तं गच्छं ॥ 85 ॥ 'घणगज्जियहयकुहुकुहुयविज्जुदुग्गेज्झमूढहिययाओ । होजा वाऽवारियाओ इत्थीरज्जं न तं गच्छं ॥86॥ पच्चक्खा सुयदेवी तवलद्धीए सुराहिवणुयावि । जत्थ 'रिएजेक्कज्जा इत्थीरजं न तं गच्छ ॥ 87 ॥ गोयम ! पंचमहव्वय गुत्तीणं तिह पंचसमिईणं । दसविह धम्मस्सेक्कं कहवि खलिज्जइ न तं गच्छं ॥88॥ दिदिक्खियस्स दमगस्स अभिमुहा अजचंदणा अज्जा । निच्छइ आसणगहणं सो विणओ सव्वाजाणं ॥ 89 ॥ वाससयदिक्खियाए अज्जाए अज्जदिक्खिओ साहू । भत्तिभरनिब्भराए वंदणविणण सो जो ॥ 90 / / अज्जियलाभे गिद्धा सएण लाभेण जे असंतुट्ठा । भिक्खायरियाभग्गा अन्नयौत्तं गिराऽऽहेंति ॥11॥ गयसीसगणं ओमे भिक्खायरिया अपच्चलं थेरं । गणिहिंति ण ते पावे अजयलाभं गवेसंता । / 92 / / ओमे सीसपवासं अप्पडिबद्धं अजंगमत्तं च । ण गणेज एगखेत्ते गणेज वासं णिययवासी । / 93 / / 125 1. घनगर्जितमिव धावद्धयोदरप्रदेशसमीपोत्पन्नवायुविशेष इव विद्युदिव दुर्ग्राह्यगूढहृदयाः स्त्रिय इति । 2. प्रविशेदिति ।
Page #137
--------------------------------------------------------------------------
________________ 126 श्री महानिशीथ सूत्रम्-अध्य05 .. आलंबणाण भरिओ लोओ जीवस्स अजौकामस्स । जं जं पिच्छइ लोए तं तं आलंबणं कुणै । / 94 / / जत्थ मुणीण कसाए चमढिजंतेवि परकसाएहिं । णेच्छेज समुद्रूं सुणिविट्ठो पंगुलव्व तयं गच्छं । / 95 / / धम्मंतरायभीए भीए संसारगब्भवसहीणं । णोदीरिज कसाए मुणी मुणीणं तयं गच्छं । / 96 / / सीलतवदाणभावणचउविह धम्मंतरायभवभीए । जत्थ बहू गीयत्थे गोयम ! गच्छं तयं वासे । / 97 / / जत्थ य कम्मविवागस्स चिट्ठियं चउगईए जीवाणं । णाऊण महवरद्धेऽवी नो पकुप्पंति तं गच्छं । / 98 / / जत्थ य गोयम ! 'पंचण्ह कहवि सूणाण एक्कमवि होज्जा । तं गच्छं तिविहेणं वोसिरिय वैज्ज अन्नत्थ ॥ 19 ॥ सूणारंभपवित्तं गच्छं वेसुजलं व ण वसेज्जा । जं चारित्तगुणेहिं तु उज्जलं तं निवासेज्जा । / 100 / तित्थयरसमो सूरी दुजयकम्मट्ठमल्लपडिमल्ले । आणं ऐक्कमंते ते कापुरिसे न सप्पुरिसे । / 101 / / भट्ठायारो सूरी भट्ठायाराणुविक्खओ सूरी । उम्मग्गठिओ सूरी तिण्णिवि मग्गं पणासंति । / 102 / / उम्मग्गटिए सूरिंमि निच्छयं भव्वसत्तसंघाए । जम्हा तं मग्गमणुसरंति तम्हा ण तं जुत्तं । / 103 / / 1. खण्डनी, पेषणी, चुल्ली, पानीयगृहं प्रमार्जनी चेति ।
Page #138
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् एक्कंपि जो दुहत्तं सत्तं परिबोहिउं ठवे मग्गे । ससुरासुरंमिवि जगे तेणेहं घोसियं अमाघायं ॥ 104 / / भूए अत्थि भविस्संति केई जगवंदणीय-कमजुयले । जेसिंपरहियकरणेक्कबद्धलक्खाण वोलिही कालं ॥ / 105 ॥ भू अणाइकाले केई होहेंति गोयमा ! सूरी । नामग्गहणेणवि जेसिं होज नियमेण पच्छितं ॥ 106 ॥ एयं गच्छे ववत्थं दुप्पसहाणंतरं तु जो खंडे । तं गोयम ! जाण गणि निच्छयओऽणंतसंसारी ॥107 ॥ जं सयलजीवजगमंगलेक्ककल्लाणपरमकल्लाणे । सिद्धि-पहे वोच्छिण्णे पच्छित्तं होइ तं गणिणो ॥ 108 ॥ तम्हा गणिणो समसत्तुमित्तपक्खेण परहियरएणं । कल्लाणकंखुणा अप्पणी य ANA ण लंघेया ॥ 109 / / 127 एवं मेरा ण लंघेयव्वत्ति, एयं गच्छ्ववत्थं लंघेत्तु तिगारवेहिं पडिबद्धे । संखाईए गणिणो अज्जवि बोहिं न पावंति ॥110 ॥ ण लभेहिंति य अन्ने अणंतहुत्तोवि परिभमंतित्थं । चउगइभव-संसारे चिट्ठिज्ज चिरं सुदुक्खते ॥ 111 ॥ चोहसर लोगे गोयम ! वालग्ग कोडिमेत्तंपि । तं नत्थि पएसं जत्थ अणंतमरणे न संपत्ते ॥112 ॥ चुलसी जोलिक्खे सा जोणी नत्थि गोयमा ! इहई । जत्थ ण अणंतहुत्तो सव्वे जीवा समुप्पन्ना ॥113 ॥ सूईहिं अग्गिवन्नाहिं, संभिन्नस्स निरंतरं । जावैयं गोयमा ! दुक्खं, गब्भे अट्ठगुणं तयं ॥ 114 ॥
Page #139
--------------------------------------------------------------------------
________________ 128 श्री महानिशीथ सूत्रम् - अध्य0 5 गब्भाओ निप्फिडंतस्स, जोणीजंतनिपीलणे । कोडीगुणं तयं दुक्खं, कोडाकोडिगुणंपि वा । / 115 / / जायमाणाण जं दुक्खं, मरमाणाण जंतुणं । ते दुक्खविवागेणं, जाई न सरंति अत्तणि । | 116 ॥ नाणाविहासु जोणीसु, परिभमंतेहिं गोयमा ! तेण दुक्खविवागेण, संभरिएण वि जिव्व ॥ 117 / / जम्मजरामरणदोगच्चवाहीओ चिट्टंतु ता । लज्जा गब्भवासेणं, कोण बुद्धो महामई ? | । 118॥ बहुरुहिरपूइजंबाले असुईकलिमलपूरिए । अणिट्टे य दुब्भिगंधे, गब्भे को धिनं लभे ? ॥119 ॥ ता जत्थ दुक्खविक्खिरणं, एगंत सुहपावणं । से ANA नो खंडेज्जा, आणाभंगे कुओ सुहं ? ॥ 120 ॥ से भयवं ! अट्टहं साहूणमसई उस्सग्गेण वा अववाएण वा चौहिं अणगारेहिं समं गमणागमणं नियंठियं तहा दसहं संजईणं हेट्ठा उस्सग्गेणं चउण्हं तु अभावे अववाएणं हत्थसयाओ उद्धं गमणं णाणुण्णायं आणं वा ऐक्कमंते साहू वा साहूणीओ वा अणंतसंसारिए समक्खाए ता णं से दुप्पसहे अणगारे असहाए भवेज्जा सावि य विण्डुसिरी अणगारी असहाया चेव भवेज्जा एवं तु ते कहं आराहगे भवेज्जा ? गोयमा ! णं दुस्समाए परियंते ते चौरो जुगप्पहाणे खाइगसम्मत्तनाणदंसणचरित्तसमन्निए भवेज्जा, तत्थ णं जे से महायसे महाणुभागे दुप्पसहे अणगारे से णं अच्चंत विसुद्ध - सम्मद्दंसणनाणचरित्तगुणेहिं उववेए सुदिट्ठसुगैमग्गे आसायणाभीरु अच्चंतपरमसद्धासंवेगवेरग्गसम्मग्गट्टिए णिरब्भगयणामलसरयकोमुईपुन्निम्माइंदुकरविमलपरपरमजसे वंदाणं परमवंदे पुज्जाणं परमपुजे
Page #140
--------------------------------------------------------------------------
________________ 129 श्री महानिशीथ सूत्रम् भवेज्जा तहा सावि य सम्पत्तनाणचरित्तपडागा महायसा महासत्ता-महाणुभागा एरिसगुणजुत्ता चेव सुगहियनामधेजा विण्हुसिरी अणगारी भवेज्जा, तंपि णं जिणदत्तफग्गुसिरीनाम सावगमिहुणं बहुवासरवन्नणिज्जगुणं चेव भवेज्जा, तहा तेसिं सोलस-संवच्छराइं परमं आउं अट्ठ य परियाओ आलोइयनीसल्लाणं च पंचनमोक्कारपराणं चउत्थभत्तेणं सोहम्मे कप्पे उववाओ, तयणंतरं च हिट्ठिमगमणं तहावि ते एयं गच्छववत्थं णो विलंप्रिंसु । 8 / से भयवं ! केणं अटेणं एवं वुच्चै जहा णं तहावि एवं गच्छववत्थं णो विलंधिंसुं ? गोयमा ! इओ आसन्नकालेणं चेव महायसे महासत्ते महाणुभागे सेजंभवे णामं अणगारे महातवस्सी महामई दुवालसंगसुयघारी भवेजा, से णं अपक्खवाएणं 'अप्पाउक्खे सव्वसत्ते सुयातिसएणं विन्नाय एक्कारसण्हं अंगाणंचउदसण्हं पुव्वाणं परमसारणवणीयभूयं सुपउणं सुपद्धरुज्जयं सिद्धिमग्गं दसवेयालियं णाम सुयक्खधं णिऊहेजा, से भयवं ? किं पडुच्च ? गोयमा ! मणगं पडुच्चा, जहा कहं नाम एयस्स णं मणगस्स पारंपरिएणं थेवकालेणेव महंतघोरदुक्खागराओ चउगइसंसारसागराओ निष्फेडो भवतु ? भवदुगुंछेवण, सेऽवि ण विणा सव्वन्नुवएसेणं, से य सव्वन्नुवएसे अणोरपारे दुरवगाढे अणंतगमपज्जवेहिं नो सक्का अप्पेणं कालेणं अवगाहिउं तहा णं गोयमा ! ऐसएणं एवं चिंतेजा, एवं से णं सेजभवे जहा - 'अणंतपार बहु जाणियव्वं, अप्पो अ कालो बहुले अ विग्घे । जं सारभूतं तं गिण्हियव्वं, हंसो जहा खीरमिवंबुमीसं । / 121 / / तेणं इमस्स भव्वसत्तस्स मणगस्स तत्तपरिन्नाणं भवउत्तिकाउणं जाव णं दसवेयालियं सुयक्खधं णिज्जूहेजा, तं च वोच्छिन्नेणं 1. अल्पायुष्कान् भव्यसत्त्वान् श्रुतातिशयेन विज्ञायेति ।
Page #141
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य05 तक्कालदुवालसंगेणं गणिपिडगेणं जाव णं दूसमाए परियंते दुप्पसहे ताव णं सुत्तत्थेणं वाज्जा, से अ सयलागमनिस्संदं दसवेयालिय- सुयक्खंधं सुत्तओ अज्झीहीय गोयमा ! से णं दुप्पसहे अणगारे, तओ तस्स दसवेयालियसुत्तस्साणुगयत्थाणुसारेणं तहा चेव पवत्तिज्जा, णो णं सच्छंदयारी भवेज्जा, तत्थ दसवेयालिय-सुयक्खंधे तक्कालमिणमो दुवालसंगे सुक्खंधे पइट्ठिए भवेज्जा, एएणं अट्टेणं एवं वुच्चै जहा तहावि णं गोयमा ! ते एवं गच्छववत्थं नो विलधिंसु । 9 | 130 से भयवं ! जै णं गणिणोवि अच्चंतविसुद्धपरिणामस्स वि के दुस्सीले सच्छंदत्ताए इ वा गारवत्ताए इ वा जायाइमयत्ता इ वा आणं ऐक्कमेज्जा से णं किमाराहगे भवेज्जा ? गोयमा ! जे णं गुरु समसत्तुमित्तपक्खो गुरुगुणेसुं ठिए सययं सुत्ताणुसारेणं चेव विसुद्धा ए विहरेज्जा तस्साणमैक्कतेहिं णवणउएहिं चौहिं सएहिं साहूणं जहा तहा चेव अणाराहगे भवेज्जा 190 | से भयवं ! कयरे णं ते पंचसए एक्कविवज्जिए साहूणं जेहिं चणं तारिसगुणोववेयस्स महाणुभागस्स गुरुणो आणं ऐक्कमिउं णाराहियं ? गोयमा ! णं इमाए चेव उसभचउवीसिगाए अतीताए तेवीसैमाए चउवीसिगाए जाव णं परिनिव्वुडे चउवीसइमे अरहा ताव णं ऐकंतेणं केवइएणं कालेणं गुणनिष्पन्ने कम्मसेलमुसुमूरणे महायसे महासत्ते महाणुभागे सुगहियनामधे वैरे णाम गच्छाहिवई भूए, तस्स णं पंचसयं गच्छं निग्गंथीहिं विणा, निग्गंथीहिं समं दो सहस्से य अहेसि, ता गोयमा ! ताओ निग्गंथीओ अच्चंतपरलोगभीरुयाओ सुविसुद्धनिम्मलंतकरणाओ खंताओ - दंताओ मुत्ताओ जींदियाओ अच्चंत' - भणिरीओ नियसरीरस्साविय छक्कायवच्छलाओ जहोवैगु अच्चंतघोरवीरतवच्चरणसोसियसरीराओ जहा णं तित्थयरेणं पन्नवियं तहा चेव अदीणमणसाओ मायामयहंकारममकारै1. अत्यन्ताऽध्ययनशीला इति ।
Page #142
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 131 (र)-तिहासखेड्डकंदप्पणाहियवायविप्पमुक्काओ तम्सांयरियस्स सयासे सामन्नमणुचरंति, ते य साहुणो सव्वे वि गोयमा ! न तारीसे ऽमणागा, aha'nnayA गोयमा ! ते साहुणो तं आयरियं भणंति जहा जै - णं भयवं ! तुमं आणवेहि ता णं अम्हेहिं तित्थयत्तं करिय चंदप्पहसामियं वंदिय धम्मचक्कं गंतूणमागच्छामो, ताहे गोयमा ! अदीणमणसा अणुत्तावलगंभीरमहुराए भारतीए भणियं तेणायरिएणं जहा इच्छायारेणं न कप्पइ तित्थयत्तं गंतुं सुविहियाणं, ता जाव णं वोलेइ जत्तं ताव णं अहं तुम्हे चंदप्पहं वंदावेहामि, अन्नं च जत्ताए गएहिं असंजमे पडिवाइ, एएणं कारणेणं तित्थयत्ता पडिसेहिजइ, तओ तेहिं भणियं - जहा भयवं ! केरिसो उण तित्थयत्ताए गच्छमाणाणं असंजमो भवै ?, सो पुण इच्छायारेणं बीज्जवारं एरिसं उल्लावेज्जा बहुजणेणं वाउलगो भन्निहिसि, ताहे गोयमा ! चिंतियं तेणं आयरिएणं जहा णं ममं वैक्कमिय निच्छयओ एए गच्छिहिंति तेणं तु मए समयं चडुत्तरेहि वयंति । अह अन्नया सुबहुं मणसा संधारेऊणं चेव भणियं तेण आयरिएणं-जहाणं तुब्भे किंचिवि सुत्तत्थं वियाणह च्चिय तो जारिसं तित्थयत्ताए गच्छमाणाणं असंजमं भवै तारिसं सयमेव वियाणेह किं एत्थ बहुपलविएणं ? अन्नं च विदियं तुम्हेहिंपि संसारसहावं जीवाइपयत्थतत्तं च । ___ aha'nnayA बहूवाएहिं णं विणिवारितस्सवि तस्सायरियस्स गए चेव ते साहुणो कुद्धेणं, कयंतेणं पेरिए तित्थयत्ताए, तेसिं च गच्छमाणाणं कत्थइ अणेसणं, कत्थइ हरियकायसंघट्टणं, कत्थइ बीयकमणं, कत्थइ पिवीलियादीणं तसाणं संघट्टणपरितावणोद्दवणाइसंभवं, कत्थइ बैठ्ठपडिक्कमणं, कत्थइ ण कीरए चेव चाउक्कालियं सज्झायं, कत्थइ ण संपाडेजा 1. मनोज्ञाः सुन्दरा इति । 2. अनाकूलया अत्वरितयेति । 3. मया साधू विवदन्तीति । -
Page #143
--------------------------------------------------------------------------
________________ 132 श्री महानिशीथ सूत्रम्-अध्य05 मत्तभंडोवगरणस्स विहीए उभयकालं पेहपमज्जणपडिलेहणपक्खोडणं, किं वहुणा ? गोयमा ! कित्तियं भन्निही ? अट्ठारसण्हं सीलंगसहस्साणं सत्तरसविहस्स णं संजमस्स दुवालसविहस्स णं सब्भतरबाहिरस्स तवस्स जाव णं खंताइअहिंसालक्खणस्सेव य दसविहस्साणगारधम्मस्स जत्थेक्केक्कपयं चेव सुबहुएणं पि कालेणं थिरपरिचिएण दुवालसंगमहासुयक्खंधेणं बहुभंगसयसंधत्तणाए दुक्खं निरइयारं परिवालिऊण जे, एयं च सव्वं जहाभणियं निरइयारमणुट्टेयंति । एवं 'संसरिऊण चिंतियं तेण गच्छाहिवइणा जहा णं मे ऽविप्परुक्खेण ते दुट्ठसीसे मझं अणाभोगपच्चएणं सुबहुं असंजमं काहिंति तं च सव्वं मे मच्छंतियं होही जओ णं हं तेसिं गुरु ताहं तेसिं पट्टीए गंतूणं पडिजागरामि, जेणाहमित्थपए पायच्छित्तेणं णो संबज्झेजेति वियप्पिऊणं गओ सो आयरिओ तेसिं पट्ठीए जाव णं दिढे तेणं असमंजसेण गच्छमाणे । ___ताहे गोयमा ! सुमहुरमंजुलालावेणं भणियं तेणं गच्छाहिवइणा जहा भो भो उत्तमकुलनिम्मलवंस-विभूसणा अमुगपसुगाइमहासत्ता साहूओ ! पहपडिवन्नाणं पंचमहव्वयाहिट्ठिय-तणूणं महाभागाणं साहुसाहुणीणं सत्तावीसं सहस्साइं थंडिलाणं सव्वदंसीहिं पन्नत्ताई, ते य सूवउत्तेहिं विसोहिजंति, ण उणं अन्नोवउत्तेहिं, ता किमेयं सुन्नासुन्नीए अण्णोवउत्तेहिं गम्मै इच्छायारेणं उवओगं देह, अन्नं च-इणमो सुत्तत्थं किं तुम्हाणं विसुमरियं भवेज्जा जं सारं सव्वपरमतत्ताणं जहा 'एगे बेइंदिए पाणी एगं सयमेव हत्थेण वा पएण वा अन्नयरेण वा सलागाइअहिगरणभूओवगरणजाएणं जे णं केई संघट्टेज्जा वा संघट्टावेजा वा एवं संघट्टियं वा परेहिं समणुजाणेजा से णं तं कम्म जया उदिन्नं भवेज्जा तया जहा उच्छुखंडाइं जंते तहा निप्पीलिजमाणा छम्मासेणं खवेज्जा, एवं गाढे दुवालसेहिं संवच्छरेहिं तं कम्मं वेदेज्जा, 1. संस्मृत्वेति । 2. परोक्षमिति । 3. मत्सत्कमिति ।
Page #144
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 133 एवं अगाढपरियावणे वाससहस्सं, गाढपरियावणे दसवाससहस्से, एवं अगाढकिलामणे वासलक्खं, गाढकिलामणे दसवासलक्खाई, उद्दवणे वासकोडी, एवं तेइंदियाइसु पि णेयं, ता एवं च वियाणमाणा मा तुम्हे मुज्झहत्ति, एवं च गोयमा ! सुत्ताणुसारेणं सारयंतस्सावि तस्सायरियस्स ते महापावकम्मे गमगमहल्लफलेणं हल्लोहलीभूएणं तं आयरियाणं वयणं असेसपावकम्मट्ठदुक्खविमोयगं णो बहु मन्नति । ___ ताहे गोयमा ! मुणियं तेणायरिएणं जहा निच्छयओ उम्मग्गपट्टिए सव्वपगारेहिं चेव इमे पावमई-दुट्ठसीसे, ता किमट्ठमहमिमेसिं पट्टीए लल्लीवागरणं करेमाणोऽणुगच्छमाणो य सुक्खाए गयजलाए णदीए उवुझं ? एए गच्छंतु दसदुवारेहिं, अहयं तु तावायहियमेवाणुचिट्टेमो, किं मज्झं परकएणं सुमहंतेणावि पुन्नपब्भारेणं थेवमवि किंची परित्ताणं भवेज्जा ? सपरक्कमेणं चेव मे आगमुत्ततवसंजमाणुट्टाणेणं भवोयही तरेयव्वा, एस उणं तित्थयराएसो जहा 'अप्पहियं कायव्वं जै सक्का परहियं च पयरेज्जा । अत्तहियपरहियाणं अत्तहियं चेव कायव्वं । / 122 / / अन्नं च-जै एते तवसंजमकिरियं अणुपालिहिंति तओ एएसिं चेव सेयं होही, जै ण करेहिंति तओ एएसिं चेव दुग्गइगमणुत्तरं हवेज्जा, नवरं तहावि मम गच्छो समप्पिओ गच्छाहिवै अहयं भणामि, अन्नं च - __ जे तित्थयरेहिं भगवंतेहिं छत्तीसं आयरियगुणे समाइढे तेसिं तु अहयं एक्कमवि णाइक्कमामि जै वि पाणोवरमं भवेजा, जं चागमे इहपरलोगविरुद्धं तं णायरामि ण कारयामि ण कज्जमाणं समणुजाणामि, ता मेरिसगुणजुत्तस्सावि जै भणियं ण करेंति ताऽहमिमेसिं वेसग्गहणा उद्दालेमि, एवं च समए पन्नत्ती जहा- जे केई 1 वोढास्मीति । /
Page #145
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य05 साहू वा साहुणी वा वायामित्तेणावि असंजममणुचेट्टेज्जा से णं सारेज्जा से णं वारेज्जा से णं चोएज्जा पडिचोएज्जा, से णं सारेज्जंते वा वारिज्जुंते वा चोइजंते वा पडिचोइजंते वा जे णं तं वयणमवमन्निय अलसायमाणे वा अभिनिविट्ठेइ वा ण तहत्ति पडिवज्जिय इच्छं परंजित्ताणं तत्थ ' णो पडिक्कमेज्जा से णं तस्स वेसग्गहणं उद्दालेज्जा । 134 एवं तु आगमुत्तणाएणं गोयमा ! जाव तेणायरिएणं एगस्स सेहस्स वेसग्गहणं उहालियं ताव णं अवसेसे दिसोदिसिं पणट्टे, ताहे गोयमा ! सो य आयरिओ सणियं 2 तेसिं पट्ठीए जाउमारद्धो णो णं तुरियं 2 | से भयवं ! किमहं तुरियं 2 णो पयाइ ? गोयमा ! खाराए भूमीए जो महुरं संकमेज्जा महुराए खारं किण्हाए पीयं पीयाओ कि हं जलाओ थलं थलाओ जलं संकमेज्जा तेणं विहीए पाए पमजिय 2 संकमेयव्वं, णो पमज्जेज्जा तओ दुवालससंवच्छरियं पच्छित्तं भवेज्जा, एएणमट्टेण गोयमा ! सो आयरिओ ण तुरियं 2 गच्छे । aha'nnayA सुयाउत्तविहीए थडिलसंकमणं करेमाणस्स णं गोयमा ! तस्सायरियस्स आगओ बहुवासरखुहापरिगयसरीरो वियडदाढाकरालकयंतभासुरो पलयकालमिव घोररुवो केसरी, मुणियं च तेण महाणुभागेणं गच्छाहिवइणा जहा जै दुयं गच्छेज्जइ ता चुक्किज्ज इमस्स, णवरं दुयं गच्छमाणाणं असंजमं, ता वरं सरीरवोच्छेयं, ण असंजमपवत्तणंति चिंतिऊण विहीए उवट्ठियस्स सेहस्स जमुद्दालियं वेसग्गहणं तं दाऊण ठिओ निप्पडिक्कम्मपायवोवगमणाणसणेणं, सोऽवि सेहो तहेव । aha'nnayA अच्चंतविसुद्धंतकरणे पंचमंगलपरे सुहज्झवसायत्ता दुवे वि गोयमा ! वावाइए तेण सीहेणं अंतगडे केवली जाए अट्ठप्पयारमलकलंकविप्पमुक्के सिद्धे य, ते पुण गोयमा ! एकूणपंचसए साहूणं तक्कम्मदोसेणं जं दुक्खमणुभवमाणे चिट्ठति जं चाणूभूयं जं चाणुभविहिंति अणंतसंसारसागरं परिभमंते तं को अनंतेपि कालेणं 1. 'मा' पाठान्तरमिति ।
Page #146
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 135 भणिउं समत्थो ? एए ते गोयमा ! एगूणे पंचसए साहूणं जेहिं चणं तारिसगुणोववेतस्स णं महाणुभागस्स गुरुणो आणं ऐक्कमियं णो आराहियं अणंतसंसारिएजाए 1991 से भयवं ! किं तित्थयरसंतियं आणं णाइक्कमेज्जा उयाहु आयरियसंतियं ?, गोयमा ! चउव्विहा आयरिया भवंति, तंजहा नामायरिया ठेवणायरिया दव्वायरिया भावायरिया तत्थ णं जे ते भावायरिया ते तित्थयरसमा चेव दट्टव्वा तेसिं संतियाणं णाइक्कमेज्जा । 12 | से भयवं ! कयरेणं ते भावायरिया भन्नंति ? गोयमा ! जे अज्जपव्वइएवि आगमविहीए पयं पएणाणुसंचरंति ते भावायरिए, जे उण वाससयदिक्खिवि हुत्ताणं वायामेत्तेपि आगमओ बाहिं करेंति ते णामठवणाहिं णिओइयव्वे । से भयवं ! आयरियाणं केवैयं पायच्छित्तं भवेज्जा ? जमेगस्स साहुणो तं आयरियमयहरपवत्तिणीए सत्तरसगुणं, अहा णं सीलखलिए भवंति तओ तिलक्खगुणं, जं ऐदुक्करं जं न सुकरं, तम्हा सव्वहा सव्वप्पयारेहिं णं आयरियमहयरपवत्तिणीए अत्ताणं पायच्छित्तस्स संरक्खेयव्वं, ... अक्खलियसीलेहिं च भवेयव्वं ।13। से भयवं ! जेणं गुरु सहसाकारेणं अन्नयरट्ठाणे चुक्केज वा खलेज वा से णं आराहगे ण वा ? गोयमा ! गुरु णं गुरुगुणेसु वट्टमाणो अक्खलियसीले अपमादी अणालस्सी सव्वालंबणविप्पमुक्के समसत्तुमेत्तपक्खे सम्मग्गपक्खवाए जाव णं कहा भणिरे सद्धम्मजुत्ते भवेज्जा णो णं उम्मग्गदेसए ऽअहमाणुरए भवेज्जा, सव्वहा सव्वपयारेहिं णं गुरुणा ताव अप्पमत्तेनं भवियव्वं, णो णं पमत्तेणं, जे उण पमादी भवेज्जा से णं दुरंतपंतलक्खणे अदट्ठव्वे महापावे, जै णं 'सबीए हवेज्जा ता णं निययदुच्चरियं जहावत्तं सपरसीसगणाणं पक्खाविय 1. अधमानुरतो न भवेदिति । 2. ससंततिः सद्वितीयो वा । 3. प्रख्याप्यकथयित्वेति । सत्कामाज्ञामिति । *
Page #147
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम्-अध्य05 जहा दुरंतपरंतलक्खणे अदट्ठव्वे महापावकम्मकारी सम्मग्गपणासओ अहयंति एवं निंदित्ताणं गरहित्ताणं आलोइत्ता णं च जहाभणियं पायच्छित्तमणुचरेज्जा से णं किंचुद्देसेणं आराहगे भवेज्जा, जै णं नीसल्ले नियडीविप्पमुक्के न पुणो सम्मग्गाओ परिभंसेज्जा, अहा णं परिभस्से तओ णाराहेइ । 14 / से भयवं ! केरिसगुणजुत्तस्स णं गुरुणो गच्छनिक्खेवं कायव्वं ? गोयमा ! जे णं सुव्वए जे णं सुसीले जे णं दढव्वए जे णं दढचारित्ते जे णं अणिंदियंगे जे णं अरहे जे णं गयरागे जे णं गयदोसे जे णं निट्ठियमोहमिच्छत्तमलकलंके जे णं उवसंते जे णं सुविन्नायजगद्वितीए जे णं सुमहावेरग्गमग्गमल्लीणे जे णं इत्थीकहापडिणीए जे णं भत्तकहापडिणीए जे णं तेणगकहापडिणीए जे णं रायकहापडिणीए जे णं जणवय-कहापडिणीए जे णं अच्चंतमणुकंपसीले जे णं परलोगपच्चवायभीरु जे णं कुसीलपडिणीए जे णं विन्नायसमयसब्भावे जे णं गहियसमयपेयाले जे णं अहन्निसाणुसमयं ठिए खंत्तादि-अहिंसालक्खणदसविहे समणधम्मे जे णं उज्जुत्ते अहन्निसाणुसमयं दुवालसविहे तवोकम्मे जे णं सूवउत्ते सययं पंचसमिईसु जे णं सुगुत्ते सययं तीसु गुत्तीसुं जे णं आराहगे ससत्तीए अट्ठारसण्हं सीलंगसहस्साणं जे णं अविराहगे एगंतेणं ससत्तीए सत्तरविहस्स णं संजमस्स, जे णं उस्सग्गरुई जे णं तत्तरुई, जे णं समसत्तुमेत्तपक्खे, जे णं, सत्तभयट्ठाणविप्पमुक्के, जे णं अट्ठमयट्ठाणविप्पजढे जे णं नवण्हं बंभचेरगुत्तीणं विराहणाभीरु जे णं बहुसुए, जे णं आरियकुलुप्पन्ने जे णं अदीणे, जे णं अकिविणे जे णं अणालसिए, जे णं संजईवग्गस्स पडिवक्खे जे णं सययं धम्मोवएसदायगे जेणं सययं ओहसामायारीए परुवगे, जे णं मेरावट्ठिए जे णं असामायारीभीरु, जे णं आलोयणारिहपायच्छित्तदाणपयच्छणक्खमे, जे णं वंदणमंडलिविराहणजाणगे जे णं e. 1.
Page #148
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 137 पडिक्कमणमंडलिविराहणजाणगे, जे णं सज्झायमंडलिविराहणजाणगे, जे णं वक्खाणमंडलिविराहणजाणगे, जे णं आलोयणामंडलिविराहणजाणगे, जे णं उद्देसमंडलिविराहणजाणगे, जे णं समुद्देसमंडलिविराहणजाणगे, जे णं पव्वजाविराहणजाणग, जे णं उवट्ठावणाविराहणाजाणगे जे णं उद्देससमुद्देसाणुन्नाविराहणजाणगे, जे णं कालक्खेत्तदव्वभावभावंतरंतरवियाणगे, जे णं कालखेत्तदव्वभावालंबणिविप्पमुक्के जे णं सबालवुड्ढगिलाणसेहसिक्खगसाहम्मियाजावट्टावणकुसले जे णं परुवगे नाणदंसणचारित्ततवोगुणाणं, जे णं चरए धरए पभावगे नाणदंसणचरित्ततवोगुणाणं जे णं दढसम्मत्ते जे णं सययं अपरिसाई जे णं धीइमं जे णं गंभीरे जे णं सुसोमले से जे णं दिणयरमिव अणभिभवणीए तवतेएणं जे णं ससरीरोवरमेऽवि छक्कायसमारंभविवजी, जे णं तवसीलदाणभावणामयचउव्विहधम्मंतरायभीरु जे णं सव्वासायणभीरु जे णं इड्ढिरससायागारवरोद्दट्टज्झाणविप्पमुक्के जे णं सव्वावस्सगमुजुत्ते जे णं सविसेसलद्धिजुत्ते जे णं आवडियपिल्लियामंतिओवि णायरेज्जा अयजं, जे णं नो बहुनिद्दो, जे णं नो बहुभोई जे णं सव्वावस्सगसज्झायज्झाणपडिमाभिग्गह-घोर-परीसहोवसग्गेसु जियपरीसमे, जे णं सुपत्तसंगहसीले, जे णं अपत्तपरिट्ठावणविहिन्नु, जे णं अणुद्धयबोंदी, जे णं परसमयससमयसम्मवियाणगे, जे णं कोहमाणमायालोभममकारादीतिहासखेड्डुकंदप्पणाहियवायविप्पमुक्के धम्मकहासंसारवासविसयाभिलासादीणं वेरग्गुप्पायगे पडिबोहगे भव्वसत्ताणं से णं गच्छनिक्खेवणजोग्गे से णं गणी से णं गणहरे से णं तित्थे से णं तित्थयरे से णं अरहा से णं केवली से णं जिणे से णं तित्थुब्भासगे से णं वंदे से णं पुजे से णं नमसणिज्जे से णं दट्ठव्वे से णं परमपवित्ते से णं परमकल्लाणे से णं परममंगले से णं सिद्धी से णं मुत्ती से णं सिवे से णं मोक्खे से णं ताया से णं संमग्गे से णं गती से 1. अकार्यं नाचरेदिति । 2. अक्षतशरीर इति । 3. धर्मकथया वैराग्योत्पादक इति ।
Page #149
--------------------------------------------------------------------------
________________ होही उगपयंडदंडे सण पावे पाहावर पावमई अणा 138 श्री महानिशीथ सूत्रम्-अध्य05 णं सरन्ने से णं सिद्धे मुत्ते पारगए देवे देवदेवे, एयस्स णं गोयमा ! गणनिक्खेवं कुजा एयस्स णं गणनिक्खेवं कारवेजा एयस्स णं गणनिक्खेवणं समणुजाणेज्जा, अन्नहा णं गोयमा ! आणांभंगे । 15 / से भयवं ! केवैयं कालं जाव एस ANA पवेइया ? गोयमा ! जाव णं महायसे महासत्ते महाणुभागे सिरिप्पभे अणगारे । से भयवं ! केवइएणं कालेणं से सिरिप्पभे अणगारे भवेज्जा ? गोयमा ! होही दुरंतपंतलक्खणे अदट्ठव्वे रोद्दे चंडे पयंडे उग्गपयंडदंडे निम्मेरे निक्किवे निग्घिणे नित्तिंसे कुरयर-पावमई अणारिए मिच्छद्दिट्ठी कक्की नाम रायाणे । से णं पावे पाहुडियं भमाडिउकामे सिरिसमणसंघं कयत्थेजा, जाव णं कयत्थेइ ताव णं गोयमा ! जे केई तत्थ सीलड्ढे महाणुभागे अचलियसत्ते तवोहणे अणगारे, तेसिं च पाडिहेरियं कुजा सोहम्मे कुलिसपाणी एरावणगामी सुरवरिंदे । एवं च गोयमा ! देविंदवंदिए दिट्ठपच्चए णं सिरिसमणसंघे ऽणिट्ठिजा णं कुणय-पासंडधम्मे, जाव, णं गोयमा ! एगे अबीज्जे अहिंसालक्खणखंतादि-दसविहे धम्मे, एगे अरहा देवाहिदेवे, एगे जिणालए, एगे वंदे पूए दक्खे सक्कारे सम्माणे महायसे महासत्ते महाणुभागे दढसीलव्वयनियमधारए तवोहणे साहू तत्थ णं चंदमिव सोमलेसे सूरिए इव तवतेयरासी पुढवी इव परीसहोवसग्गसहे मेरुमंदरधरे इव निप्पकंपे ठिए अहिंसालक्खणखंतादिदसविहेधम्मे से णं सुसमणगणपरिवुडे निरब्भगयणामलकोमुईजोगजुत्ते इव गहरिक्खपरियरिए गहवई चंदे अहिययरं विराइज्जा गोयमा ! से णं सिरीप्पभे अणगारे । तो गोयमा ! एवतियं कालं जाव एसा ANA पवेइया । 16 / से भयवं ! उड्ढे पुच्छा, गोयमा ! तओ परेण उड्ढं हायमाणे कालसमए, तत्थ णं जे केई छक्कायसमारंभविवज्जी से णं धन्ने पुन्ने वंदे पूए नमंसणिज्जे सुजीवियं जीवियं तेसिं । 17 / 1. निष्ठापयेदिति ।
Page #150
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 139 से भयवं ! सामने पुच्छा जाव णं वयासी ? गोयमा ! अत्थेगे जे णं जोगे अत्थेगे जे णं नो जोगे, से भयंव ! केण अद्वेणं एवं वुच्चै जहा णं अत्थेगे जाव जे णं नो जोगे ? गोयमा ! अत्थेगे जेसिं णं सामन्ने पडिकुट्टे अत्थेगे जेसिं च णं सामने नो पडिकुट्टे, एएणं अट्टेणं एवं बुच्चै जहा णं अत्थेगे जे णं जोगे अत्थेगे जे णं नो जोगे । से भयवं ! कयरे ते जेसिं णं सामने पडिकुट्ठे ? कयरे वा ते जेसिं च णं णो परियाए पडिसेहिए ? गोयमा ! अत्थेगे जे णं विरुद्धे, अत्थेगे जे णं नो विरुद्धे, जेणं से विरुद्धे से णं पडिसेहिए, जेणं से णो विरुद्धे सेणं नो पडिसेहिए । से भयवं ! के णं से विरुद्धे के वा णं अविरुद्धे ? गोयमा ! जे जेसुं देसेसुं दुर्गाछणिजे जे जेसुं देसेसुं दुगुछिए जे जेसुं देसेसुं पडिकुड्ठे से णं तेसुं देसेसुं विरुद्धे, जे य णं जेसुं देसेसुं णो दुगुछणिज्जे जे य णं जेसुं देसेसुं णो दुगंछिए जे य णं जेसुं देसेसुं णो पडिकुट्टे से य णं तेसुं देसेसुं नो विरुद्धे, तत्थ गोयमा ! जे णं जेसुं 2 देसेसुं विरुद्धे से णं नो पव्वावए जेणं जेसुं 2 देसेसुं णो विरुद्धे से णं पव्वावए । से भयवं ! से कत्थ देसे विरुद्धे के वा णो विरुद्धे ? गोयमा ! जे णं केई पुरिसे इ वा इत्थिए इ वा रागेण वा दोसेण वा अणुसपण वा कोहेण वा लोभेण वा अवराहेण वा अणवराहेण वा समणं वा माहणं वा मायरं वा पियरं वा भायरं वा भइणिं वा भाइणेयं वा सुयं वा सुयसुयं वा धूयं वा णत्तुयं वा सुण्हं वा जामाउयं वा दाइयं वा गोत्तियं वा सजाइयं वा विजाइयं वा सयणं वा असयणं वा संबंधियं वा असंबंधियं वा सणाहं वा असणाहं वा इड्ढिमंतं वा अणिड्ढितं वा सएसियं वा विएसियं वा आरियं वा अणारियं वा हवा हणावे वा, उद्दवि वा उद्दवाविज्ज वा से णं परियाए अओग्गे । से णं पावे, से णं निंदिए, से णं गरहिए, से णं दुगुछिए, से णं पडिकुट्टे, से णं पडिसेहिए, से णं आवई, से णं विग्धे से णं अयसे, से णं अकित्ती से णं उम्मग्गे, से णं अणायारे, एवं रायदुट्टे, एवं तेणे, एवं परजुवैपसत्ते, एवं अन्नयरे इ वा केई वसणाभिभूए,
Page #151
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 5 एवं ऐसंकिलिट्टे, एवं छुहाणडिए, एवं एवं रिणोवदुए, अविन्नायजाइकुलसीलसहावे, एवं बहुवाहिवेयणापरिगयसरीरे, एवं रसलोलुए, एवं बहुनिद्दे, एवं इतिहासखेड्डुकंदप्पणाहियवायचच्चरिसीले, एवं बहुकोऊहले, एवं बहुपोसवग्गे जाव णं मिच्छादिट्ठिपडिणियकुलुप्पन्ने इ वा से णं गोयमा ! जे केई आयरिए इ वा मयहरे इ वा गीयत्थे इ वा अगीयत्थे इ वा आयरियगुणकलिए इ वा, मयहरगुणकलिए इ वा भविस्सायरिए इ वा भविस्समयहरए इ वा लोभेण वा गारवेण वा दोन्हं गाउसयाणं अब्भंतरं पव्वावेज्जा से णं गोयमा ! वैक्कमियमेरे, से णं पव्वयणवोच्छित्तिकारए, से णं तित्थवोच्छित्तिकारए, से णं संघवोच्छित्ति - कारए, से णं वसणाभिभूए, से णं अदिट्ठपरलोगपच्चवाए, से णं अणायारपवित्ते से णं अकज्जयारी, से णं पावे, से णं पावपावे, से णं महापावपावे, से णं गोयमा ! अभिग्गहियचंडरुद्दकूरमिच्छदिट्ठी ।18। " " 140 से भयवं ! केणं अद्वेणं एवं वुच्चै ? गोयमा ! आयारे मोक्खमग्गे, णो णं अणायारे मोक्खमग्गे, एएणं अट्ठेणं एवं बुच्चै । से भयवं ! कयरे से णं आयारे कयरे वा से णं अणायारे ? गोयमा ! आयारे ANA, अणायारे णं तप्पडिवक्खे, तत्थ जे णं आणापडिवक्खे से णं एगंतेणं सव्वपयारेहिं सव्वहा वज्जणिज्जे, जे णं णो आणापडिवक्खे से णं एगंतेणं सव्वपयारेहिं णं सव्वहा आयरणिज्जे, तहा णं गोयमा ! जं जाणिज्जा जहां णं एस णं सामन्नं विराहेज्जा से णं सव्वहा विवज्जेज्जा ।19। से भयवं ! केह परिक्खा ? गोयमा ! णं जे केई पुरिसेइ वा इत्थियाओ वा सामन्नं पडिवजिउकामे कंपेज्जा वा, थरहरेज्ज वा, निसीएज वा, छड्डि वा पकरेज, सगेण वा परगेण वा आमंतिए इ वा 'संनिएइ वा तदहुतं गच्छेज्ज वा, अवलोइज वा पलोइज वा, वेसगहणे 1. आहूयते वा संज्ञाप्यते वेति ।
Page #152
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 141 ढोइजमाणे कोई 'उप्पाएइ वा असुहे दोन्निमित्तेइ वा भवेज्जा से णं गीयत्थे गणी अन्नयरेइ वा मयहरादी महया नेउन्नेणं निरुवेज्जा, जस्स णं एयाइं पर तक्केजा से णं णो पव्वावेजा, से णं गुरुपडिणीए भविजा, से णं निद्धम्मसबले भवेजा, से णं सव्वहा सव्वपयारेसु णं केवलं एगंतेणं अकज्जकरणुज्जए भवेजा, से णं जेणं वा तेणं वा सुएण वा विनाणेण वा गारविए भवेजा, से णं संजईवग्गस्स चउत्थवयखंडणसीले भवेज्जा, से णं बहुरुवे भवेज्जा । 20 / से भयवं कयरे णं से बहुरुवे वुच्चै ? जे णं ओसन्नविहारीणं ओसन्ने, उज्जयविहारीणं उज्जयविहारी, निद्धम्मसबलाणं निद्धम्मसबले, बहुरुवी रंगगए चारणे इव णडे - 'खणेण रामे य, खणेण लक्खणे, खणेण दसगीवरावणे, खणेणं 'टप्परकन्न-दंतुर-जराजुत्तगत्तपंडरकेसबहुपवंचभरिए विदूसगे । / 123 / / खणेणं तिरियं च जाती, वाणर-हणुमंत-केसरी । जहा णं एसं गोयमा ! तहा णं से बहुरुवे । / 124 / / एवं गोयमा ! जे णं असई कयाई केइ चुक्कखलिएणं पव्वावेज्जा से णं दूरद्धाण-ववहिए करेजा, से णं सन्निहिए णो धरेज्जा, से णं आयरेणं णो आलवेज्जा से णं भंडमत्तोवगरणेणं आयरेणं नो पडिलाहाविजा, से णं तस्स गंथसत्थं नो उद्दिसेज्जा, से णं तस्स गंथसत्थं नो अणुजाणेजा, से णं तस्स सद्धिं गुज्झरहस्सं वा णो अगुज्झरहस्सं वा णो मंतिज्जा, एवं गोयमा ! जे केई एयदोसविप्पमुक्के से णं पव्वावेजा, तहा णं गोयमा ! मिच्छदेसुप्पन्नं अणारियं णो पवावेजा, एवं वेसासुयं नो पववावेजा, एवं गणियं नो पव्वावेज्जा, एवं चक्खुविगलं, एवं 1. कश्चिदाकस्मिकमुपद्रवं कुर्यादिति । 2. परः कश्चित्तर्कयेतेति 'परिक्खेजा' इत्यपि पाठः । 3. भयंकरकर्ण इति ।
Page #153
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 5 एवं विकप्पियकरचरणं, एवं छिन्नकन्ननासोट्टं, एवं कुट्ठवाही गलमाणसडहडंतं एवं पंगुं अयंगमं मूयं बहिरं एवं अच्छुक्कडकसायं एवं बहुपासंडसंसट्टं एवं घणरागदोसमोहमिच्छत्तमलखवलियं एवं उज्झियउत्तयं एवं 'पोराणनिक्खुडं जिणालगाइबहुदेवबलीकरणभोइयं चक्कयर एवं पाडणट्टछत्तचारणं एवं सुयजडुं चरणकरणजड्डुं जड्डुकायं णो पव्वावेजा, एवं तु जाव णं नामहीणं थामहीणं कुलहीणं जाइहीणं बुद्धिहीणं पन्नाहीणं गामौडमयहरं वा गामौडमयहरसुयं वा अन्नयरं वा निंदियाहमहीणजाइयं वा अविन्नायकुलसहावं वा गोयमा ! सव्वहा णो दिक्खे णो पव्वाविज्जा, एएसिं तु पयाणं अन्नयरपए खलेज्जा जो सहसा देसूणपुव्वकोडीतवेण गोयम ! सुज्झेज वा ण वावि । 21 / 'एवं गच्छ्ववत्थं तहत्ति पालेत्तु तं तहेव जहा भणियं । रयमलकिलेसमुक्के गोयम ! मुक्खं गएऽणंतं । / 125 / / गच्छंति गमिस्संति य ससुरासुरजगणमंसिए वीरे । भुवणेक्कपायडजसे जहभणियगुणट्ठिए गणिणो ॥ 126॥ 142 से भयवं ! जे णं केई अमुणियसमयसम्भावे होत्था विहीए इवा अविहीए इ वा कस्सई गच्छायारस्स वा मंडलिधम्मस्स वा छत्तीसैविहस्स णं सप्पभेयनाणदंसणचरित्ततववीरियायारस्स वा मणसा वा वायाए वा काएण वा कहिं चि अन्नयरे ठाणे केइ गच्छाहिवई आयरिए इ वा अंतो विसुद्धपरिणामे वि होत्ताणं असई चुक्केज वा खलेज वा परुवेमाणे वा अणुट्टेमाणे वा से णं आराहगे उयाहु अणाराहगे ? गोयमा ! अणाराहगे । 1. उत्प्रव्रजितो यदि वा पुराणशास्त्रज्ञस्तत्र स्थिरमतिश्च यदि वा पुराणः असारश्चेति । 2. भोगासक्त इति । 3. भिक्षुविशेषश्चक्रेण चरतीति । 4. श्रुतग्रहणेऽशक्त एतदन्यतरं न प्रवाजयेदिति ।
Page #154
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 143 से भयवं ! केणं अटेणं एवं वुच्चै जहा णं गोयमा ! अणाराहगे ? गोयमा ! णं इमे दुवालसंगे सुयनाणे अणप्पवसिए अणाइनिहणे सब्भूयत्थपसाहगे अणाइसंसिद्धे से णं देविंदवंदवंदाणं अतुलबलवीरिएसरियसत्तपरक्कममहापुरिसायारकंतिदित्तिलावन्नरुवसोहग्गाइसयलकलाकलावविच्छड्डमंडियाणं अणंतनाणीणं सयंसंबुद्धाणं जिणवराणं अणाइसिद्धाणं अणंताणं वट्टमाणसमयसिज्झमाणाणं अन्नेसिं च आसन्नपुरेक्खडाणं अणंताणं सुगहियनामधेजाणं महायसाणं महासत्ताणं महाणुभागाणं तिहुयणिक्कतिलयाणं तेलोक्कनाहाणं जगपवराणं जगेक्कबंधूणं जगगुरुणं सव्वन्नृणं सव्वदरिसीणं पवरवरधम्मतित्थंकराणं अरहंताणं भगवंताणं भूयभविस्साईयणागयवट्टमाणनिखिलासेसकसिणसगुणसपञ्जयसव्ववत्थुविदियसब्भावाणं असहाए पवरे एकमेक्कमग्गे, से णं सुत्तत्ताए अत्थत्ताए गंथत्ताए, तेसि पि णं जहट्टिए चेव पन्नवणिज्जे जहट्टिए चेवाणुहणिज्जे जहट्टिए चेव भासणिज्जे जहट्ठिए चेव वायणिज्जे जहट्टिए चेव परुवणिज्जे जहट्ठिए चेव वायरणिज्जे जहट्ठिए चेव कहणिज्जे । से णं इमं दुवालसंगे गणिपिडगे, तेसिं पि णं देविंदविंदवंदाणं णिखिलजगविदियसदव्वसपज्जवगइआगइहासवुड्ढि जीवाइतत्त जाव णं वत्थुसहावाणं अलंघणिज्जे अणैक्कमणिज्जे अणासायणिज्जे । तहा चेव इमे दुवालसंगे सुयनाणे सव्वजगजीवपाणभूयसत्ताणं एगतेणं हिए सुहे खमे नीसेसिए आणुगामिए पारगामिए पसत्थे महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने परमरिसिदेसिए दुक्खक्खयाए कम्मक्खयाए मोक्खयाए संसारुत्तारणयाए त्ति कट्ठ उवसंपञ्जित्ताणं विहरिंसु, किमुतमन्नेसिं ति । ता गोयमा ! जे णं केइ अमुणिय समय सब्भावे इ वा अवीयसमयसारे इ वा विहिए इ वा अविहीए इ वा गच्छाहिवई वा आयरिए इ वा अंतो विसुद्धपरिणामे वि होत्था, 1. ऐश्वर्यमिति । 2. हासवृद्धीति । 3. 'अणुमोयणिजे' इत्यपि क्वचिदाद" इति ।
Page #155
--------------------------------------------------------------------------
________________ 144 श्री महानिशीथ सूत्रम्-अध्य05 गच्छायारमंडलिधम्मा छत्तीसैविहआयारादि जाव णं अन्नयरस्स वा आवस्सगाइकरणिजस्स णं पवयणसारस्स असती चुक्केज वा खलेज्ज वा ते णं इमे दुवालसंगे सुयनाणे अन्नहा पयरेजा, जे णं इमे दुवालसंगसुयणाणनिबद्धतरोवगयं 'एक्कपयाक्खरमवि अन्नहा पयरे से णं उम्मग्गे पयंसेजा, जे णं उम्मग्गे पयंसे से णं अणाराहगे भवेजा, ता एएणं अटेणं एवं वुच्चै जहा णं गोयमा ! एगंतेणं अणाराहगे । 22 / से भयवं ! अस्थि केई जेणमिणमो परमगुरुणं पी अलंघणिज्जं परमसरण्णं फुडं पयर्ड पयडपयडं परमकल्लाणं कसिणकम्मट्ठदुक्खनिट्ठवणं पवयणं ऐक्कमेज वा वैक्कमेज वा लंघेज वा खंडेज वा विराहेज वा आसाइज वा से मणसा वा वयसा वा कायसा वा जाव णं वयासी ? गोयमा ! णं अणंत्तेणं कालेणं परिवट्टमाणेणं सययं दस अच्छेरगे भविंसु, तत्थ णं असंखेज्जे अभव्वे असंखेज्जे मिच्छादिट्ठी असंखेजे 2सासायणे दव्वलिंगमासीय सढत्ताए डंभेणं सक्कारिजंते एत्थेए धम्मिगत्ति काऊणं बहवे अदिट्ठकल्लाणे जै णं पवयणमब्भुवगमंति तमब्भुवगमिय रसलोलत्ताए विसयलोलत्ताए दुईतिदियदोसेणं अणुदियहं जहट्ठियं मग्गं निट्ठवंति उम्मग्गं च उस्सप्पयंति, ते य सव्वे तेणं कालेणं इमं परमगुरुणं पि अलंघणिज्जं पवयणं जाव णं आसायंति । 23 / से भयवं ! कयरेणं ते णं कालेणं दस अच्छेरगे भविंसु ? गोयमा ! णं इमे ते अणंतेणं कालेणं दस अच्छेरगे भवंति, तंजहा तित्थयराणं उवसग्गे गब्भसंकामणे वामातित्थयरे तित्थयरस्स णं देसणाए अभव्वसमुदाएणं परिसाबंधि सविमाणाण चदाइच्चाणं तित्थयरसमवसरणे आगमणे वासुदेवाणं संखझुणीए अन्नयरेण वा रायकौहेणं परोप्परमेलावगे इह इं तु भारहे खेत्ते 1. 'एक्कयक्खरमवि' पाठान्तरमिति । 2. साशातना इति । 3. अत इति । 4. राजचिह्ननेति ।
Page #156
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 145 हरिवंसकुलुप्पत्तीए चमरुप्पाए एगसमएणं अट्ठसयसिद्धिगमणं असंजयाणं पूयाकारगेत्ति । 24 / से भयवं ! जे णं केई कहिं चि कयाई पमायदोसओ पवयणमासाएज्जा से णं किं आयरियपयं पावेज्जा ? गोयमा ! जे णं केई कहिं चि कयाई पमायदोसओ असई कोहेण वा माणेण वा मायाए वा लोभेण वा रागेण वा दोसेण वा भएण वा हासेण वा मोहेण वा अन्नाण-दोसेण वा पवयणस्स णं अन्नयरट्ठाणे वैमित्तेणं पि अणायारं असमायारिं परुवेमाणे वा अणुमन्नेमाणे वा पवयणमासाएजा से णं बोहिं पि णो पावे, किंमग आयरियपयलंभं ? से भयवं ! किं अभव्वे मिच्छादिट्ठी आयरिए भवेजा ? गोयमा ! भवेजा, एत्थं च णं इंगालमद्दगाई Nee । se भयवं ! किं मिच्छादिट्टी निक्खमेजा ?, गोयमा ! निक्खमेज्जा । .. से भयवं ! कयरेणं लिंगेणं से णं वियाणेजा जहा णं धुवमेस मिच्छादिट्ठी ? गोयमा ! जे णं कयसामाइए सव्वसंगविमुत्ते भवित्ताणं अफासुपाणगं परिभुंजेज्जा जे णं अणगारधम्म paDivajittANama'saI सोईरियं वा परोइरियं वा तेउकायं सेवेज वा सेवाविज वा तेउकायं सेविजमाणं अन्नेसिं समणुजाणेज्ज वा तहा नवण्हं बंभचेरगुत्तीणं जे केई साहू वा साहुणी वा एक्कामवि खंडिज वा विराहेज वा खंडिजमाणं वा विराहिजमाणं वा बंभचेरगुत्ती परेसिं समणुजाणेजा वा मणेण वा वायाए वा काएण वा से णं मिच्छादिट्ठी, न केवलं मिच्छादिट्ठी अभिगहियमिच्छादिट्ठी वियाणेज्जा । 25 / से भयवं ! जे णं केई आयरिए इ वा मयहरए इ वा असई कहिंचि कयाई तहाविहं संविहाणगमासज्ज इणमो निग्गंथं पवयणमन्नहा 1. स्वोदीरितं वा परोदीरितं वेति ।
Page #157
--------------------------------------------------------------------------
________________ 146 श्री महानिशीथ सूत्रम्-अध्य05 पन्नवेज्जा से णं किं पावेज्जा ? गोयमा ! जं सावज्जायरिएणं पावियं । से भयवं ! कयरे णं से सावज्जायरिए ? किं वा तेणं पावियंति ? गोयमा ! णं इओ य उसभादितित्थंकरचउवीसिगाए अणंतेणं कालेणं जाव अतीता अन्ना चउवीसिगा तीए जारिसो अहयं तारिसो चेव सत्तरयणी पमाणेणं जगच्छेरयभूओ देविंद-विंदवंदिओ पवरवरधम्मसिरिनामचरम-धम्मतित्थंकरो अहेसि । तस्से य तित्थे सत्त अच्छेरगे पभूए, aha'nnayA परिनिव्वुडस्स णं तस्स तित्थंकरस्स कालक्कमेणं असंजयाणं सक्कारकारवणे NAma'ccherage वहिउमारद्धे, तत्थ णं लोगाणुवत्तीए मिच्छत्तोवहयं असंजयपूयाणुरयं बहुजणसमूहं ति वियाणिऊण तेणं कालेणं तेणं समएणं अमुणियसमयसब्भावेहिं 'तिगारवमैरामोहिएहिं णाममेत्तआयरियमयहरेहिं सड्ढाईणं सयासाओ दविणजायं पडिग्गहिय 2 थंभसहस्सूसिए ऽसकसके ममत्तिए चेइयालगे काराविऊणं ते चेव दुरंत पंत-लक्खणाहमाहमेहिं आसईए । ते चेव चेइयालगे "मासीय गोविऊणं च बलवीरियपुरिसक्कारपरक्कमे संते बले संते वीरिए संते पुरिसक्कारपरक्कमे चइऊणं उग्गाभिग्गहे अणिययविहारं णीयावासमासइत्ताणं सिढिली होऊणं "संजमाइसुट्टिए पच्छा परिचिच्चाणं इहलोगपरलोगावायं अंगीकाऊण य सुदीह-संसारं तेसुं चेव मढदेवउलेसुं अच्चत्थं गढिरे मुच्छिरे ममीकारहंकारेहिं णं अभिभूए सयमेव विचित्तमल्लदामाईहिं णं देवच्चणं काउमब्भुजए, जं पुण समयसारं परं इमं सव्वन्नुवयणं तं दूरसुदूरयरेणं उज्झियंति तं जहा-सव्वे जीवा सव्वे पाणा सव्वे भूया सव्वे सत्ता ण हंतव्वा, ण अजावेयव्वा, ण परियावेयव्वा, ण परिघेत्तव्वा, ण विराहेयव्वा, ण किलामेयव्वा, ण उद्दवेयव्वा, जे केई सुहुमा, जे केई बायरा, जे केई तसा, जे केई थावरा, जे केई पज्जत्ता, जे केई अपज्जत्ता, जे केई 1. गारव एव मदिरा तयेति । 2. स्वकस्वकानिति । 3. आश्रिता इति 4. आसित्वेति । 5. संयमादिषुत्थिता अपीति ।
Page #158
--------------------------------------------------------------------------
________________ 147 श्री महानिशीथ सूत्रम् एगिदिया, जे केई बेंदिया, जे केई तेंदिया, जे केई चौरिंदिया, जे केई पंचिंदिया, तिविहं तिविहेणं मणेणं वायांए काएणं, जं पुण गोयमा ! मेहुणं तं एगंतेणं 3 णिच्छयओ 3 बाढं तहा आउतेउसमारंभं च सव्वहा सव्वपयारेहिं सययं विवज्जेज्जा मुणीति एस धम्मे धुवे सासए णीए समिच्च लोगं खेयन्नूहिं पवेइएत्ति । 26 / से भयवं ! जे णं केई साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुजा से णं किमालवेञ्जा ?, गोयमा ! जे णं केई साहू वा साहुणी वा निग्गंथे अणगारे दव्वत्थयं कुञा सेणं अजयए इ वा असंजए इ वा देवभोइए इ वा देवच्चगे इ वा जाव णं उम्मग्गपइट्ठिए इ वा दुरुज्झियसीले इ वा कुसीले इ वा सच्छंदयारिए इ वा आलवेज्जा । 27 / एवं गोयमा ! तेसिं अणायारपवित्ताणं बहूणं आयरियमयहरादीणं एगे मरगयच्छवी कुवलयप्पहाभिहाणे णाम अणगारे महातवस्सी अहेसि, तस्स णं महामहंते जीवाइपयत्थे सुत्तत्थपरिन्नाणे सुमहंतं चेव संसारसागरे तासु तासुं जोणीसुं संसरणभयं, सव्वहा सव्वपयारेहि णं अच्चंतं आसायणा भीरुयत्तणं, तक्कालं तारिसेऽवी असमंजसे अणायारे बहुसाहम्मियपवत्तिए तहावी सो तित्थयराणमाणं णाइक्कमेइ । aha'nnayA सो अणिगूहियबलवीरियपुरिसक्कारपरक्कमे, सुसीसगणपरियरिओ, सव्वन्नुप्पणीयागमसुत्तत्थोभयाणुसारेणं ववगयरागदोसमोहमिच्छत्तममकाराहंकारो, सव्वत्थ अपडिबद्धो किं बहुणा ?, सव्वगुणगणाहिट्ठियसरीरो अणेगगामागरनगरपुरखेडकब्बडमडंबदोणमुहाइसन्निवेसविसेसेसुं अणेगेसुं भव्वसत्ताणं संसारचारगविमोक्खणिं सद्धम्मकहं परिकहेंतो विहरिंसु । एवं च वच्चंति दियहा । अन्नया णं सो महाणुभागो विहरमाणो आगओ गोयमा ! तेसिं णीयविहारीणमावासगे, तेहिं च महातवस्सी काऊण सम्माणिओ कीक्कम्मासणपयाणाइणा सुविणएणं एवं च सुहनिसन्नो, चिट्टित्ताणं
Page #159
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य05 धम्मक हाइणा विणोएणं पुणो गंतुं पयत्तो, ताहे भणिओ सो महाणुभागो गोयमा ! तेहिं दुरंतपंतलक्खणेहिं लिंगोवजीवीहिं bhaTTAyArummaggapavattaga'bhigga- हीयमिच्छादिट्ठीहिं, जहा णं भयवं ! जै तुममिहई एक्कं वासारत्तियं चाउम्मासियं 'पौंजियं ता णमेत्थं एत्तिगे चेइयालगे भवंति णूणं तुज्झाणत्तीए, ता कीरओ अणुग्गहत्थमम्हाणं इहेव चाउम्मासियं, ताहे भणियं तेण महाणुभागेणं गोयमा ! जहा भो भो पियवए ! जै वि जिणालए तहा वि सावज्जमिणं णाहं वायामित्तेणं 2 पेयं आयरिज्जा, एवं च समयसारपरं तत्तं जहट्टियं अविवरीयं णीसंकं भणमाणेणं तेसिं मिच्छादिट्ठीलिंगीणं साहुवेसधारीणं मज्झे गोयमा ! आसकलियं तित्थयरणामकम्मगोयं तेणं कुवलयप्पभेणं, एगभवावसेसीकओ भवोयही । तत्थ य दिट्ठो अप्पुल्लवणिज्जनामसंघमेलावगो अहेसि, तेहिं च बहूहिं पावमईहिं लिंगिण - लिंगिणियाहिं परोप्परमेगमयं काऊणं गोयमा ! तालं दाऊणं विप्पलोइयं चेव तं तस्स महाणुभागसुमहतवस्सिणो कुवलयप्पहाभिहाणं कयं च से सावज्जायरियाभिहाणं सद्दकरणं, गयं च पसिद्धीए, एवं च * सद्दिज्ज्रमाणोऽवि सो तेणापसत्थसद्दकरणेणं तहावि गोयमा ! ईसिंपि कुप्पे ।28। 148 aha'nnayA तेसिं दुरायाराणं सद्धम्मपरंमुहाणं अगारधम्माणगारधम्मोभयभट्ठाणं लिंगमेत्तनामपव्वैयाणं कालक्कमेणं संजाओ परोप्परं आगमवियारो जहा णं sar3अढगाणमसई संजया चेव मढदेउले पडिजागरेंति खंडपडिए य समारावयंति, अन्नं च जाव करणिजं तं पइ समारंभे कज्रमाणे जैस्सावि णं णत्थि दोससंभवं, एवं च केई भणति संजमं मोक्खनेयारं, अन्ने भांति - जहा णं पासायवडिंसए पूयासक्कारबलिविहाणाईसु णं तित्थुच्छप्पणा चेव 9. प्रयोजितवान् उपदिष्टवान्वेति । 2. अप्येतद् यदिवा 'एयं पाठान्तरमाश्रित्यैतदिति । 3. अल्पमुल्लपनीयं यत्र स तथा रहसीति । 4. शब्दायितोऽपीति ।
Page #160
--------------------------------------------------------------------------
________________ 149 श्री महानिशीथ सूत्रम् मोक्खगमणं, एवं तेसिमवीयपरमत्थाणं पावकम्माणं जं जेण सिटुं सो तं चेवुद्दामुस्सिखलेणं मुहेणं पलवति, ताहे समुट्ठियं वादसंघट्ट, नत्थि य कोई तत्थ आगमकुसलो तेसिं मज्झे जो तत्थ जुत्ताजुत्तं वियारेइ जो य पमाणपुव्वमुवइसइ, तहा एगे भणंति जहा अमुगो अमुगत्थामे चिट्टे, अन्ने भणंति - अमुगो, अन्ने भणंति - किमित्थ बहुणा पलविएणं ? सव्वेसिमम्हाणं सावज्जायरिओ एत्थ पमाणंति, तेहिं भणियं जहा एवं हउत्ति हक्कारावेह लहुं । ___ तओ हक्काराविओ गोयमा ! सो तेहिं सावजायरिओ, आगओ दूरदेसाओ अप्पडिबद्धत्ताए विहरमाणो सत्तहिं मासेहिं, जाव णं दिट्ठो एगाए अजाए । सा य तं कटुग्गतवचरणसोसियसरीरं चम्मट्टिसेसतणुं अच्चंतं तवसिरीए दिपंतं सावज्जायरियं पेच्छिय 'suvimhiyaM'takkaraNA वियक्किउं पयत्ता अहो किं एस महाणुभागो णं सो अरहा किं वा णं धम्मो चेव मुत्तिमंतो ? किं बहुणा ?, तियसिंदवंदाणंपि वंदणिज्जपायजुओ एसत्ति चिंतिऊणं भत्तिभरनिब्भरा आयाहिणपयाहिणं काऊणं उत्तिमंगेणं संघट्टमाणी झडित्ति णिवडिया चलणेसुं गोयमा ! तस्स णं सावजायरियस्स । दिट्ठो य सो तेहिं दुरायारेहिं पणमिजमाणो । अन्नया णं सो तेसिं तत्थ जहा जगगुरुहिं उवै8 तहा चेव गुरुवएसाणुसारेणं, आणुपुव्वीए जहट्टियं सुत्तत्थं वागरेइ तेऽवि तहा चेव सद्दहति । अन्नया ताव वागरियं गोयमा ! जाव णं एक्कारसण्हमंगाणं चोद्दसण्हं पुव्वाणं दुवालसंगस्स णं सुयनाणस्स णवणीयसारभूयं सयलपावपरिहारट्ठकम्मनिम्महणं आगयं इणमेव गच्छमेरापन्नवणं महानिसीहसुयक्खंधस्स पंचमज्झयणं, एत्थेव गोयमा ! ताव णं वक्खाणियं जाव णं आगया इमा गाहा । 'जत्थित्थीकरफरिसं अंतरियं कारणेवि उप्पन्ने । अरहाऽवि करेज्ज सयं तं गच्छं मूलगुणमुक्कं । / 127 / / 1. सुविस्मिताऽन्तःकरणेति ।
Page #161
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 5 तओ गोयमा ! अप्पसंकिएणं चेव चिंतियं तेणं सावज्जायरिएणं जहा णं जै इह एयं जहट्ठियं पन्नवेमि तओ जं मम वंदणगं दाउमाणीए तीए अज्जाए उत्तिमंगेण चलणग्गे पुट्टे तं सव्वेहिंपि दिट्ठमेएहिंति ता जहा मम सावज्जायरियाभिहाणं कयं तहा अन्नमवि किंचि 'एत्थमुट्टकं काहिंति जेणं तु सव्वलोए अपुज्जो भविस्सं, ता अहमन्ना सुत्तत्थं पन्नवेमि ? ता णं महती आसायणा, तो किं करियव्वमेत्थंति ?, किं एयं गाहं परुवयामि ? किं वा ण ? अन्नहा वा पन्नवेमि ? अहवा हाहा ण जुत्तमिणं उभयहावि अच्चंतगरहियं आयहियट्टीणमेयं, जओ णमेस समयाभिप्पाओ जहा णं जे भिक्खू दुवालसंगस्स णं सुयनाणस्स असई चुक्कखलियपमायासंकादी-सभयत्तेणं पयक्खरमत्ताबिंदुमवि एवं परुविज्जा अन्नहा वा पन्नवेज्जा संदिद्धं वा सुत्तत्थं वक्खाणेज्जा अविहीए अओगस्स वा वक्खाणेज्जा, से भिक्खू अणंतसंसारी भवेज्जा, ता किं एत्थं ? जं होही तं च भवौ, जहट्ठियं चेव गुरुवएसाणुसारेणं सुत्तत्थं पवक्खामित्ति चिंतिऊणं गोयमा ! पवक्खाया णिखिलावयवविसुद्धा सा तेण गाहा । 150 एयावसरंमि चोइओ गोयमा ! सो तेहिं दुरंतपंतलक्खणेहिं जहा जै एवं वा तुमंपि ताव मूलगुणहीणो जाव णं संभरसु तं जं तद्दिवसं ती अज्जाए तुझं वंदणगं दाउकामाए पाए उत्तमंगेणं पुट्ठे, ताहे इहलोइगायसभीरु खरसत्थरीहुओ गोयमा ! सो सावज्जायरिओ विचिंतिओ जहा जं मम सावज्जायरियाभिहाणं कयं इमेहिं तहा तं किंपि संपयं काहिंति जेणं तु सव्वलोए अपुजो भविस्सं, ता किमित्थं परिहारगं दाहामित्ति चिंतमाणेणं संभरियं तित्थयरवयणं, जहा णं जे केई आयरिए इ वा मयहरए इ वा गच्छाहिवई सुयहरे भवेज्जा से णं जंकिंचि सव्वन्नुणंतनाणीहिं पावाववायट्ठाणं पडिसेहियं तं 9. असमञ्जसमिति । 2. 'हीरु' पाठान्तरमिति । 3. अत्यन्तजडीभूत इति । 4. मैथुनस्याऽपवादस्थानं प्रतिषेधितमिति ।
Page #162
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 151 सव्वसुयाणुसारेणं विन्नाय सव्वहा सव्वपयारेहिं णं णो समायरेज्जा, णो णं समायरिज्जमाणं समुणुजाणेजा, से कोहेण वा माणेण वा मायाए वा लोभेण वा भएण वा हासेण वा गारवेण वा दप्पेण वा पमाएण वा असती चुक्कखलिएण वा दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा तिविहंतिविहेणं मणेणं वायाए कारणं एतेसिमेव पयाणं जे केई विराहगे भवेज्जा से णं भिक्खू भुञ्जो 2 निंदणिज्जे गरहणिज्जे खिसणिज्जे दुगुंछणिज्जे सव्वलोगपरिभूए बहुवाहिवेयणापरिगयसरीरे उक्कोसठिईए अणंतसंसारसागरं परिभमेजा, तत्थ णं परिभममाणे खणमेकंपि न कहिंचि कयाइ निव्वुई संपावेजा, तो पमायगोयरगयस्स णं मे पावाहमाहमहीणसत्तकाउरिसस्स इहई चेव समुट्ठिया ए ऽमहंता आवई जेण ण सक्को अहमेत्थं जुत्तीखमं किंचि पडिउत्तरं पयाउं जे, तहा परलोगे य अणंतभवपरंपरं भममाणो घोरदारुणाणंतसो य दुक्खस्स भागी bhavihAmi'haM मदभग्गोत्ति चिंतयंतोऽवलक्खिओ सो सावजायरिओ गोयमा ! तेहिं दुरायारपावकम्मदुट्ठसोयारेहिं जहा णं अलियखरमच्छरीभूओ एस, तओ संखुद्धमणं खरसत्थरीभूयं कलिऊणं च भणियं तेहिं दुट्ठसोयारेहिं जहा जाव णं नो छिन्नमिणमो संसयं ताव णं उड्ढं वक्खाणं अत्थि, ता एत्थं तं परिहारगं वायरेजा जं पोढजुत्तीखमं कुग्गहणिम्महणपच्चलंति, तओ तेण चिंतियं जहा नाहं अदिन्नेणं परिहारगेण चुक्किमो मेसिं, ता किमित्थ परिहारगं दाहामित्ति चिंतयंतो पुणोवि गोयमा ! भणिओ सो तेहिं दुरायारेहिं जहा किमढें चिंतासागरे णिमजिऊणं ठिओ ? सिग्घमेत्थं किंचि परिहारगं वयाहि, णवरं तं परिहारगं भणिज्जा जं जहुत्तत्थकियाए अव्वभिचारी । ताहे सुइरं परितप्पिऊणं हियएणं भणियं सावजायरिएणं जहा एएणं अत्थेणं जगगुरुहिं वागरियं जं अओगस्स सुत्तत्थं न दायव्वं, जओ 1. महतीति । 2. श्रोतृभिरिति । 3. अत्यन्तजडीभूतमिति । * वाक्यालङ्कारे । 4. य्थोक्तार्थ्क्रिय्येति।
Page #163
--------------------------------------------------------------------------
________________ 152 श्री महानिशीथ सूत्रम्-अध्य05 . 'आमे घडे निहत्तं जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं अप्पाहारं विणासेइ । / 128 / / ताहे पुणो वि तेहिं भणियं जहा किमेयाइं 'अरडबरडाई असंबद्धाई दुब्भासियाइं पलवह ? जै परिहारगं ण दाउं सक्के ता उप्फिड मुयसु आसणं, 'ऊसर सिग्धं इमाओ ठाणाओ, किं देवस्स रुसेज्जा जत्थ तुमंपि पमाणीकाऊणं सव्वसंघेणं समयसब्भावं वायरेउं जे समाइट्ठो ? तओ पुणोवि सुइरं परितप्पिऊणं गोयमा ! अन्नं परिहारगमलभमाणेणं अंगीकाऊणं दीहसंसारं भणियं च सावज्जायरिएणं जहा णं उस्सग्गाववायेहिं आगमो ठिओ, तुब्भे ण याणहेयं, एगंतो मिच्छंत्तं, जिणाणमाणा मणेगंता । एयं च वयणं गोयमा ! गिम्हायवसंताविएहिं सिहिउलेहिं व अहिणवपाउससजलघणोरल्लिमिव सबहुमाणं समाइच्छियं तेहिं दुट्ठसोयारेहिं । तओ एगवयणदोसेणं गोयमा ! निबंधिऊणाणंतं संसारियत्तणं अपडिक्कमिऊणं च तस्स पावसमुदायमहाखंधमेलावगस्स मरिऊण उववन्नो वाणमंतरेसु सो सावज्जायरिओ । तओ चुओ समाणो उववन्नो पवसियभत्ताराए पडिवासुदेवपुरोहियधूयाए कुच्छिमि । ___ aha'nnayA वियाणिउं तीए जणणीए पुरोहियभजाए जहा णं हा हा हा दिन्नं मसिकुच्चयं सव्वनियकुलस्स इमीए दुरायाराए मज्झ धूयाए । साहियं च पुरोहियस्स । तओ संतप्पिऊण सुइरं बहुं च हियएण साहारेउं निव्विसया कया सा तेणं पुरोहिएणं, एमहंता असज्झदुन्निवारायसभीरुणा । aha'nnayA थेवकालंतरेणं कहिंचि थाममलभमाणी सीउण्हवायविज्झडिया खुक्खामकंठा दुब्भिक्खदोसेणं 1. असमञ्जसानीती । 2. उत्तिष्ठेति 3. अपसरेति 4. क्षुधा क्षामकण्ठेति ।
Page #164
--------------------------------------------------------------------------
________________ 153 श्री महानिशीथ सूत्रम् पविट्ठा दासत्ताए रसवाणियगस्स गेहे, तत्थ य बहूणं मज्जपाणगाणं संचियं साहरेइ अणुसमयमुच्चिट्ठगंति । अन्नया अणुदिणं साहरमाणीए तमुच्चिट्टगं दह्ण च बहुमज्जपाणगे मज्जमावियमाणे पोग्गलं च समुद्दिसंते तहेव तीए मज्जमंसस्सोवरि दोहलगं समुप्पन्नं जाव णं जं तं बहुमज्जपाणं naDanadRchattacAraNabhaDoDDaceDa'takkarAsarisajAtIsamujjhiyaM खुरसीसपुंछकन्नट्ठिमयगयं उच्चिटुं वल्लूरखंडं तं समुद्दिसिउं समारद्धा । ताहे तेसु चेव उच्चिट्ठकोडियगेसु जंकिंचि णाहीए मज्झं विथक्कं तमेवासाइउमारद्धा । एवं च कैवयदिणाइक्केमणं मज्जमंसस्सोवरिं दढं गेही संजाया । ताहे तस्सेव रसवाणिज्जगस्स गेहाउ परिमुसिऊणं किंचि कंसदूसदविणजायं अन्नत्थ विक्किणिऊणं मज्जं मंसं परिभुंजइ, ताव णं विन्नायं तेण रसवाणिज्जगेण, साहियं च नरवइणो, तेणावि वज्झा स्माइत्त्त्था। तत्थ य राउले एसो गोयमा ! कुलधम्मो जहा णं जा काइ आवन्नसत्ता नारी अवराहदोसेणं सा जाव णं नो पसूया ताव णं नो वावाएयव्वा, तेहिं "विणिउत्तगणिगिंतगेहिं सगेहे नेऊण पसूइसमयं जाव णियंतिया रक्खेयव्वा । ___ aha'nnayA णीया तेहिं हरिएसजाईहिं सगेहं, कालक्कमेण पसूया य दारगं तं सावजायरियजीवं । तओ पसूयमेत्ता चेव तं बालयं उज्झिऊण पणट्ठा "मरणभयाहित्था सा गोयमा ! दिसिमेक्कं गंतूणं, वियाणियं च तेहिं पावेहिं जहा पणट्ठा सा पावकम्मा । साहियं च नरवइणो सूणाहिवइणा जहा णं देव ! पणट्ठा सा दुरायारा कयलिगब्भोवमं दारगमुज्झिऊणं, रन्ना वि पडिभणियं - जहा णं जै 1. तस्करासद्दशजातिसमुज्झितमिति । 2. धूलिमिश्रितमिति यदिवा 'उल्लूरखंड' . इति पाठमाश्रित्य त्रुटितखण्डमिति । 3. अवशिष्टमिति 4. विनियुक्तकनिकृन्तकैरिति 5. मरणभयाऽऽत्रस्तेति । 6 'हियत्था' कचिदिति
Page #165
--------------------------------------------------------------------------
________________ 154 श्री महानिशीथ सूत्रम्-अध्य05 नाम सा गया ता गच्छौ तं बालगं पडिवालेज्जासु, सव्वहा तहा कायव्वं जहा तं बालगं ण वावज्जे, गिण्हेसु इमे पंच सहस्सा दविणजायस्स तओ नरवइणो संदेसेणं सुयमिव परिवालिओ सो प्ण्सुलीत्न्नो। अन्नया कालक्कमेणं मओ सो पावकम्मो सूणाहिवई । तओ रन्ना समणुजाणिउं तस्सेव बालगस्स घरसारं, कओ पंचण्ह सयाणं अहिवई । तत्थ य सूणाहिवैपए ठिओ समाणो ताई तारिसाइं अकरणिज्जाइं समणुट्टित्ताणं गओ सो गोयमा ! सत्तमाए पुढवीए अपइट्ठाणनामे निरयावासे सावजायरियजीवो । एवं तं तत्थ तारिसं घोरपचंडरोइं. सुदारुणं दुक्खं तित्तीसं सागरोवमं जाव कहकहवि किलेसेणं समणुभविऊणं इहागओ समाणो उववन्नो अंतरदीवे एगोरुयजाई । तओ वि मरिऊणं उववन्नो तिरियजोणीए महिसत्ताए; तत्थ य जाई काई पि णारगदुक्खाइं तेसिं तु सरिसनामाइं अणुभविऊणं छव्वीसं संवच्छराणि तओ गोयमा ! मओ समाणो उववन्नो मणुएसुः । तओं गओ वासुदेवत्ताए सो सावज्जायरियजीवो । तत्थवि अहाऊयं परिवालिऊणं अणेग संगामारंभपरिग्गहदोसेण मरिऊण गओ सत्तमाए । तओवि उव्वट्टिऊण सुइरकाला उववन्नो गयकन्नो नाम मणुयजाई । तओवि कुणिमाहारदोसेणं कूरज्झवसायमई गओ मरिऊणं पुणोवि सत्तमाए तहिं चेव अपइट्ठाणे निरयावासे । तओ उव्वट्टिऊणं पुणोवि उववन्नो तिरिएसु महिसत्ताए । तत्थवि णं नरगोवमं दुक्खमणुभवित्ताणं मओ समाणो उववन्नो बालविहवाए पंसुलीमाहणधूयाए कुच्छिसि । aha'nnayA निउत्तपच्छन्नगब्भसाडणपाडणखारचुण्णजोगदोसेणं अणेगवाहिवेयणापरिगयसरीरो, सिडिहिडंतकुट्ठवाहीए परिगलमाणो, सलसलिंतकिमिजालेणं खजंतो नीहरिओ नगोवम- घोरदुक्खनिवासाओ गब्भवासाओ गोयमा ! सो सावज्जायरिय-जीवो । __ तओ सव्वलोगेहिं निंदिज्जमाणो गरहिज्जमाणो खिसिज्जमाणो
Page #166
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् दुगंछिज्ज्रमाणो सव्वलोगपरिभूओ पाणखाणभोगोवभोगपरिवजिओ गब्भवासपभित्तीए चैव विचित्तसारीरमाणसिगघोरदुक्खसंतत्तो सत्त संवच्छरसयाई दो मासे य चौरो दिणे य जाव जीविऊणं मओ समाणो उववन्नो वाणमंतरेसुं । तओ चुओ उववन्नो मणुसुं पुणोवि सूणाहिवत्ताए । तओवि तक्कम्मदोसेणं सत्तमाए । तओवि उव्वट्टेऊणं उववन्नो तिरिएसुं चक्कियघरंसि गोणत्ताए । 155 तत्थ य चक्कसगडलंगलायट्टणेणं अहन्निसं जूवारोवणेणं पच्चिऊण कुहियखंधं संमुच्छिए य किमी ताहे अक्खमीहूयं खंधं जुवधरणस विष्णाय पट्ठीए वाहूमारद्धो तेणं चक्किएणं । aha'nnayA कालक्कमेणं जहा खंधं तहा पच्चिऊणं कुहिया पट्टी, तत्थावि संमुच्छिए किमी, सडिऊण विगयं च पट्ठिचम्मं, ता अकिंचियरं निप्पओयणंति णाऊण मोक्कलिओ गोयमा ! तेणं चक्किएणं तं सलसलित - किमिजालेहिं णं खज्रमाणं बैल्लं सावज्जायरियजीवं, तओ मोक्कलिओ समाणो परिसडियपट्ठिचम्मो बहुकायसाणकिमिकुलेहिं सबज्झटनंतरे विलुप्पमाणो एकूणतीसं संवच्छराई जाव आउयं परिवालेऊणं मओ समाणो उबवण्णो अणेगवाहिवेयणापरिगयसरीरो मणुएसुं महाधणस्स णं इब्भस्स गेहे । तत्थ य वमणविरेयणखार - कडुतित्तकसाय-तिहलागुगलकाढगे आवीयमाणस्स निच्चविसोसणाहिं असज्झाणुवसम्मघोरदारुणदुक्खेहिं पज्जालियस्सेव गोयमा ! गओ निष्फलो तस्स मणुयजम्मो । एवं च गोयमा सावज्जायरियजीवो चोद्दसरज्जुयलोगं जम्मणमरणेहिं णं निरंतरं पडिजरिऊणं सुदीहाणंतकालाओ समुप्पन्नो मणुयत्ताए अवरविदेहे । तत्थ य 'भागवसेणं लोगाणुवत्तीए गओ तित्थयरस्स वंदणवत्तियाए पडिबुद्धो य पव्वइओ । सिद्धो अ इह तेवीसमतित्थयरपासणामस्स काले । एयं तं गोयमा ! सावज्जायरिएण पावियं । च से भयवं ! किं पच्चैयं तेणाणुभूयं एरिसं दूसहं घोरदारुणं
Page #167
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 5 महादुक्खसंनिवायसंघट्टमित्तिय - कालं ति ? गोयमा ! जं भणियं तक्कालसमयं जहा णं 'उस्सग्गाववाएहिं आगमो ठिओ, एगंतो मिच्छत्तं, जिणाणमाणा अणेगतोत्ति' एयवयणपच्चैयं । 156 से भयवं ! किं उस्सग्गाववाएहिं णं नो ठियं आगमं ?, एगंतं च पन्नविजइ ? गोयमा ! उस्सग्गाववाएहिं चेव पवयणं ठियं, अणेगंतं च पन्नविज्जइ, णो णं एगंतं णवरं आउक्कायपरिभोगं तेउकायसमारंभं मेहुणासेवणं च एते तओ थाणंतरे एगंतेणं 3 निच्छयओ 3 bAr3ह 3 सव्वहा सव्वपयारेहिं णं आयहियट्ठीणं 'निसिद्धति । एत्थं च सुत्ताइक्कमे सम्मग्गविप्पणासणं उम्मग्गपयरिसणं तओ य आणाभंगं आणाभंगाओ अनंतसंसारी । से भयवं ! किं तेण सावज्जायरिएणं मेहुणमासेवियं ? गोयमा ! सेवियासेवियं, णो सेवियं णो असेवियं । से भयवं ! केणं अद्वेणं एवं वुच्चै ? गोयमा ! जं तीए अज्जाए तक्कालं उत्तिमंगेणं पाए फरिसिए, फरिसिजमाणे यणो तेण आउंटिउं संवरिए, एएणं अद्वेणं एवं गोयमा ! बुच्चै । से भयवं ! एद्दहमेत्तस्सावि णं एरिसे घोरदुव्विमोक्खे बद्धपुट्ट - निकाइए कम्मबंधे ? गोयमा ! एवमेयं, ण अन्नहत्ति । से भयवं ! तेण तित्थयरणामकम्मगोयं आसकलियं एगभवावसेसीकओ आसी भवोयही ता किमेयमणंतसंसाराहिंडणंति ? गोयमा ! निययपमायदोसेणं । तम्हा एयं वियाणित्ता भवविरहमिच्छमाणेणं गोयमा ! सुदिट्ठसमयसारेणं गच्छाहिवइणा सव्वहा सव्वपयारेहिं णं सव्वत्थामेसु अच्चंतं अप्पमत्तेणं भवियव्वंति बेमि ।29। 9. महानिसीहसुयक्खंधस्स दुवालसंगसुयनाणस्स । णवणीयसारनाम पंचमं अज्झयणं ॥5॥ यद्यपि ग्रन्थान्तरेऽप्कायतेजः काययोः कल्पिका प्रतिसेवनोच्यते, मैथुनस्य तु रागद्वेषरहितप्रवृत्त्यभावेनात्यन्तनिषेध एव, तथाप्यप्कायादिप्रतिसेवात्रयस्यैव तत्त्वतो गृहवासत्वादुज्झितगृहवासानामुत्सर्गरुचीनां मुनीनां तन्निर्वाहार्थं पुष्टालम्बनानामपि ताद्दशचारित्रशुद्धये तस्यात्यन्तिकनिषेध इति । ( गुरुतत्त्वविनिश्चयतः)
Page #168
--------------------------------------------------------------------------
________________ अथ गीयत्थविहार नाम छट्ठमज्झयणं भयवं ! जो रत्तिदियह सिद्धतं पढइ सुणेइ वक्खाणेइ चिंतए सततं सो किं अणायारमायरे ? सिद्धतगयमेगंपि अक्खरं जो वियाणई । सो गोयम ! maraNaMtevi'NAcAraM नो समायरे । 1 / से भयवं ! ता कीस दसपुव्वी णंदिसेणे महायसे पव्वजं चिच्चा गणिकाए गेहं पविट्ठो य वुच्चई ? गोयमा ! तस्स 'पसिटुं से भोगहलं खलियकारणं । भवभयभीओ तहावि दुयं, सो पव्वज्जमुवागओ । / 1 / / पायालं अवि उड्ढमुहं, सग्गं होज्जा अहोमुहं । ण उणो केवलिपन्नत्तं वयणं अन्नहा भवे । / 2 / / अन्नं सो ऽबहूवाए वा सुयनिबद्धे वियारिउं । गुरुणो पामूले मोत्तूणं, लिंगं निव्विसओ गओ । / 3 / / तमेव वयणं सरमाणो, दंतभग्गो सकम्मुणा । भोगहलं कम्मं वेदेइ, बद्धपुट्ठनिकाइयं । / 4 / / भयवं ! ते केरिसोवाए, सुयनिबद्धे वियारिए । जेणुज्झिय सामन्नं, अज्जवि पाणे धरेइ सो ? / / 5 / / एते ते गोयमोवाए, केवलीहिं पवेइए । जहा विसयपराभूओ, सरेज्जा सुत्तमिमं मुणी । / 6 / / तं जहा-तवमट्ठगुणं घोरं आढवेज्जा सुदुक्करं । जया विसए उदिजंति, पडणासणविसं पि वा । / 7 / / 1. प्रकथितं मया तस्येति । 2. बहनुपायान् विचार्येति । 3. पादमूल इति । 4. पडणाणसणविसं इति पाठः संभाव्यते तथा पतनमनशनं विषं वेति । 'विसं पिबे' इत्यपि क्चिदिति।
Page #169
--------------------------------------------------------------------------
________________ 158 श्री महानिशीथ सूत्रम्-अध्य06 उब्बंधिऊणं मरियव्वं, नो चरित्तं विराहए । अह एयाइं न सक्केजा, ता गुरुणं लिंगं समप्पिया । / 8 / / विदेसे जत्थ नागच्छे, पौत्ती तत्थ गंतूणं । अणुव्वय पालेज्जा, 'णो णं भविया णिद्धंधसे । / 9 / / ता गोयम ! णंदिसेणेणं, गिरिपडणं जाव पत्थुयं । तावायासे इमा वाणी, पडिओवि णो मरिज तं । / 10 / / दिसामूहाइं जा जोए, ता पेच्छे चारणं मुणिं । अकाले नत्थि ते मच्चू, विसमविसमादितुंगओं । / 11 / / ताहेवि अणहियासेहिं, विसएहिं जाव पीडिओ । ताव चिंता समुप्पन्ना, जहा-किं जीविएण मे । / 12 / / कुंदेन्दुनिम्मलयरागं, तित्थं पावमती अहं । उड्डाहिंतो हु सुज्झिस्सं, कत्थ गंतुमणारिओ ? |13 / / अहवा सलंछणो चंदो, कुंदस्स उण का पहा । कलिकलुसमलकलंकेहि, वज्जियं जिणसासणं । / 14 / / ता एयं सयलदारिद्ददुहकिलेसक्खयं-करं । पवयणं खिसावितो, कत्थ गंतूण सुज्झिहं ? |15 / / दुग्गुटैंक गिरिं रोढुं, अत्ताणं चुन्निमो धुवं । जाव विसयवसो णाहं, किंचित्थुड्डाहं करं । / 16 / / एवं पुणोवि आरोढुं, टंकुच्छिन्नं गिरीयडं । संवरे किल "निरागारं गयणे पुणरवि भाणियं । / 17 / / 1. मा भूत् निर्दयो निर्लज्ज इति । 2. 'विसमचित्तादित्तुंगओ' पाठान्तरमाश्रित्य उत्तुङ्गादपि विषमचितादेः सकाशादिति । * 'विसमवितादि तुंगओ' पाठान्तरं तब 'विसमविहादितुंगओ' संभाव्यते । 3. दुःसहयैर्विषयैरिति 4. निरपवादमिति ।
Page #170
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् अयाले नत्थि ते मच्चू, चरिमं तुझं इमं तनुं । ता बद्धपुट्ठे भोगहलं, वेइत्ता संजमं कुरु ॥ 18 ॥ एवं तु जाव बे वारा, चारणसमणेहिं सेहिओ । तागंतूण सो लिंगं, गुरुपामूले निवेदिउं ॥19॥ तं सुत्तत्थं सरेमाणो, दूरं संतरं गओ । तत्थाहारनिमित्तेणं, वेसाए घरमागओ ॥20॥ धम्मलाभं जा भणई, अत्थलाभं विमग्गिओ । तेणावि सिद्धिजुत्तेणं, एवं भवउत्ति भाणियं ॥ 21 ॥ अद्धतेरसकोडीओ, दविणजायरस जा तहिं । हिरण्णविद्धिं दावेउं, मंदिरा पडिगच्छइ ॥22॥ उत्तुंगथोरथणवट्टा, गणिगा आलिंगिउं दढं । भन्ने किं जासिमं दविणं, अविहीए दाउं ? 'चुल्लगा ! ॥23॥ तेवि भवियव्वं एयं कलिऊणेयं पभाणियं । जहा जाते विही इट्ठा, ती दव्वं पयच्छसु ॥24॥ गहिऊणाभिग्गहं ताहे, पविट्ठो तीए मंदिरं । एयं जहा न ताव अहयं, भोयणपाणविहिं करे ॥25॥ दस-दस ण बोहिए जाव, दियहे 2 अणूणगे । पइन्ना जा न पुन्नेसा, काइयमोक्खं न ता करे ॥26॥ 159 अन्नं च न मे दायव्वा, पव्वजोवट्ठियस्सवि । जारिसगं तु गुरुलिंगं भवे सीसंपि तारिसं ॥27। 1. मुण्डेति । 2. लघुशड्कामोक्षमिति ।
Page #171
--------------------------------------------------------------------------
________________ 160 श्री महानिशीथ सूत्रम्-अध्य06 अखीणत्थं निहीकाउं, लुंचिओ 'खोसिओवि सो । तहाऽऽराहिओ गणिगाए, बद्धो जह पेमपासेहिं । / 28 / / आलावाओ पणओ पणयाउ रती रतीइ वीसंभो । वीसंभाओ णेहो पंचविहं वड्ढए पेम्मं । / 29 / / एवं सो पेम्मपासेहिं, बद्धोऽवि सावगत्तणं । जहोवैटें करेमाणो, दस अहिए वा दिणे दिणे । / 30 / / पडिबोहिऊण संविग्गगुरुपामूलं पवेसई । संपयं बोहिओ सो वि, दुम्मुहेण जहा तुमं । / 31 / धम्मं लोगस्स साहेसि, अत्तकजंमि मुज्झसि । णुणं विक्केणुयं धम्मं, जं सयं णाणुचिट्ठसि । / 32 / / एयं सो वयणं सोचा, दुम्मुहस्स सुभासियं । थरथरथरस्स कंपंतो, निंदिउं गरहिउ~ चिरं ॥ 33 ॥ हा हा हा हा अकज्जं मे, भट्ठसीलेण किं कयं ? जेणं तु सुत्तो घसरे, गुडिओऽसुइ किमी जहा । / 34 / / धी धी धी धी अहन्नेणं पेच्छ जं मेऽणुचिट्ठियं । jaccakaMcaNasama'ttANaM, असुइसरिसं मए कयं । / 35 / / खणभंगुरस्स देहस्स, जा विवत्ती ण मे भवे । ता तित्थयरस्स पामूलं, पायच्छितं carAmi'haM । / 36 / / एसमागच्छती एत्थं, चिटुंताणेव गोयमा ! घोरं चरिऊण पायच्छित्तं, संविग्गोऽम्हेहिं भासिउं । / 37 / / 1. जीर्ण-प्राय इति । 2. विक्रेय इति । 3. सुप्तो दिवा मललिप्तः कृमिर्यथेति ।
Page #172
--------------------------------------------------------------------------
________________ श्री महानिशाथ सूत्रम् घोरवीरतवं काउं, असुहकम्मं खवेत्तु य । सुक्कज्झाणे समारुहिउं, केवलं पप्प सिज्झिही ॥38॥ 1. ता गोयमेयणाएणं, बहू उवाए वियारिया । लिंगं गुरुस्स अप्पेउं नंदिसेणेण जै कयं ॥39॥ उस्सग्गं ता तुमं बुज्झ, सिद्धंतेयं जहट्ठियं । तवंतरा उदयं तस्स महंतं आसि गोयमा ! ॥40॥ तहा विजा विस उदिने, तवे घोरं महातवं । अट्ठगुणं तेणमणुचिन्नं, तो वि विसए ण णिजिए ॥41॥ ताहे विसभक्खणं पडणं, अणसणं तेण इच्छियं । एपि चारणसमणेहिं, बे वारा जाव सेहिओ ॥42 ॥ ताव य गुरुस्स रयहरणं, 'अल्लियन्नं संतरं गओ । एते ते गोयमोवाए, सुयनिबद्धे वियाण ॥43॥ जहा- जाव गुरुणो न रयहरणं पव्वज्जा य न अल्लिया । तावाकज्जुं न कायव्वं, लिंगमवि जिणदेसियं ॥ 44 ॥ अन्नत्थ ण उज्झियव्वं, गुरुणो मोत्तूण अंजलिं । जै सो उवसामिउं सक्को, गुरु ता उवसाई ॥ 45 / / अह अन्नो उवसामि सक्को ऽतोऽवी तस्स कहिजइ । गुरुणावि तयं Na'nnassa, 3 गिरावेयव्वं kayAi'vI ॥46॥ जो भविया वीयपरमट्ठो, जगट्टि - वियाणगी । या तु पयाइं जो, गोयमा ! णं विडंबए ॥ 47 / / 161 अर्पयित्वाऽन्यं देशान्तरं गत इति । 2. ' ताव' पाठान्तरमिति । 3. गिरा ISS वेदितव्यमिति । 4. विदितपरमार्थ इति । * वियाणिए pA0 /
Page #173
--------------------------------------------------------------------------
________________ 162 श्रा महानशाथ सूत्रम्-अध्य06 मायापवंचडंभेण सो भमिही आसडो जहा । / 47 / / भयवं ! न याणिमो कोऽवि, मायासीलो हु आसडो ? किं वा निमित्तमुवचरिउं, सो भमे बहुदुहडिओ ॥ 48 ॥ carimassa'nnassa तित्थंमि, गोयमा ! कंचणच्छवी आयरिओ आसि भूइक्खो, तस्स सीसो य स आसडो । / 49 / / महव्वयाइं घेत्तूणं, अह सुत्तत्थं अहिज्जिया ताव कोऊहलं जायं, णो णं विसएहिं पीडिओ ॥ 50 ॥ चिंतेइ य जह सिद्धते, एरिसो दंसिओ विही ता तस्स पमाणेणं, गुरुयणं रंजिउं दढं । / 51 / / तवं ca'TTaguNaM काउं, पडणाणसणं विसं करेहामि जहाऽहंपि, देवयाए निवारिओ । / 52 / / दीहाऊ णस्थि ते मच्चू, भोगे भुंज जहिच्छिए । / 53 / / लिंगं गुरुस्स अप्पेठ, अन्नं देसंतरं वय । भोगहलं वेइया पच्छा, घोरवीरतवं चर । / 54 / / अहवा हा हा अहं मूढो, आयसल्लेण सल्लिओ । समणाणं णेरिसं जुत्तं, समयमवी मणसि धारिउं । / 55 / / एत्था उ मे पच्छित्तं, आलोएत्ता लहुं 'धरे । अहवणं ण आलौं, मायावी भन्निमो पुणो ॥ 56 / / ता दसवासे आयाम, मासक्खमणस्स पारणे । वीसायंविलमादीहिं, दो दो मासाण पारणे । / 57 / पणुवीसं वासे तत्थ, चंदायणतवेण य । छट्ठट्ठमदसमाइं अट्ठ वासे ya'NUNage । / 58 / / 1. 'चरे' पाठान्तरमिति ।
Page #174
--------------------------------------------------------------------------
________________ 163 श्री महानिशीथ सूत्रम् महघोरेरिसपच्छित्तं, सयमेवेत्थाणुच्चरं । गुरुपामूलेऽवि एत्थेयं, पायच्छित्तं मे ण 'अग्गलं । / 59 ॥ अहवा तित्थयरेणेस, किमटुं वाइओ विही ? जेणेयमहीयमाणोऽहं, पायच्छित्तस्स मेलिओ ? ॥ 60 ॥ अहवा-सोच्चिय जाणेज्ज सव्वन्नू, पच्छित्तं अणुचरामहं । जमित्थं दुट्ठचिंतिययं, तस्स मिच्छामि दुक्कडं । / 61 / / एवं तं कट्टं घोरं, पायच्छित्तं सयंमती । काऊणंपि ससल्लो सो, वाणमंतरियं गओ ॥ 62 / / हिट्ठिमोवरिमगेवेयविमाणे तेण गोयमा ! वयंतो आलोइत्ता, जै तं पच्छित्तं कुब्विया । / 63 / / वाणमंतरदेवत्ता, चइऊणं गोयमा ! 'ऽसडो । रासहत्ताए तिरिच्छेसुं, नरिंदघरमागओ । / 64 / / निच्चं तत्थ वडवाणं संघट्टणदोसा तहिं । / वसणे वाही समुप्पण्णा, किमी एत्थ संमुच्छिए । / 65 / / तओ किमिएहिं खजंतो, वसणदेसंमि गोयमा ! मुक्काहारो खीं लेढे, वियणत्तो ताव साहुणो । / 66 / / अदूरेण पवोलेंते, दणं जाइं सरेत्तु य । निंदिउं गरहिउं आया, अणसणं पडिवज्जिया । / 67 / / कागसाणेहिं खजंतो, सुद्धभावेणं गोयमा ! अरहंताणंति सरमाणों, संमं उज्झिय तणूं ॥ 68 / / 1. अधिकमिति । 2. प्रसरतः साधून द्दष्टवेति ।
Page #175
--------------------------------------------------------------------------
________________ 164 श्री महानिशीथ सूत्रम्-अध्य06 कालं काउण देविण्द्म्हाघोस्स्मान्निओ। जाओ तं दिव्वं इड्ढि, समणुभोत्तुं तओ चुओ । / 69 / / उववन्नो वेसत्ताए, जा सा नियडी ण पयडिया । तओवि मरिऊणं बहू, अंतपंते कुलेऽडिओ ॥ 70 ॥ कालक्कमेणं महुराए, सिवइंदस्स दियाइणो । सुओ होऊणं पडिबुद्धो, सामन्नं काउं निव्वुडो । / 71 / / एयं तं गोयमा ! सिटुं, नियडीपुंजं तुं आसडं । जे य सव्वन्नुमुहभणिए, वयणे मणसा विडंबिए ॥ 72 / / कोऊहलेणं विसयाणं, ण उणं विसएहिं पीडिओ । सच्छंदपायच्छित्तेण, भमिओ भवपरंपरं । / 73 / / एयं नाउणमिक्कंपि, सिद्धतिगमालावगं । जाणमाणो हु उम्मग्गं, कुजा जे से वियाणिहि । / 74 / / जो पुण सव्वसुयन्नाणं, अद्धं वा थेवयंपि वा । णच्चा वएज मग्गेणं, तस्स 'अहो ण बज्झई, एयं नाऊण मणसावि, उम्मगं नो पव्वत्तए ॥ 75 ॥ त्ति बेमि, 'भयवं ! अकिच्चं काउणं, पच्छिंत्तं जो करेज्ज वा । तस्स लट्ठयरं पुरओ, जं अकिच्चं न कुव्वई ? ॥76 / / ताऽजुत्तं गोयमा ! मिणमो, वयणं मणसावि धारिउं । जहा काउमकत्तव्यं, पच्छित्तेणं तु सुज्झिहं ॥ 77 / / जो एयं वयणं सोचा, सद्दहे अणुचरेइ वा । भट्ठसीलाणं सव्वेसिं, सत्थवाहो स गोयमा ! ॥ 78 / / 1. अघः पापं न बध्यत इति ।
Page #176
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् एसो काउंपि पच्छित्तं, पाणसंदेह - कारणं । ANA-अवराह-पदीवसिहं, पविसे सलभो जहा । / 79 / / भयवं ! जो बलं विरियं, पुरिसयारपरक्कमं । अणिगूहंतो तवं चरै, पच्छित्तं तस्स किं भवे ? ॥80॥ तस्सेयं होइ पच्छित्तं, असढभावस्स गोयमा ! जो तं थामं वियात्ता. 'वेरी - सेन्नमिवेक्खिया ॥ 81 ॥ जो बलं वीरियं सत्तं, पुरिसयारं निगूहए । सो sapacchitta'pacchitto, 2 सढसीलो नराहमो ॥ 82 ॥ नीयागोत्तं दुहं घोरं निरए सुक्कोसिट्ठिति । वेदेतो तिरिजोणीए, हिंडेजा च गईए सो ॥ 83 ॥ से भयवं! पावयं कम्मं परं वेइय समुद्धरे । 1 अणभूण णो मोक्खं, पायच्छित्तेण किं तहिं ? ॥ 84 ॥ गोयमा ! वासकोडीहिं, जं अणेगाहिं संचियं । तं पच्छित्तरवीपुट्ठे, पावं तुहिणं व विलीयै ॥ 85 ॥ घणघोरंधयारतमतिमिस्सा, जह सूरस्स गोयमा ! पायच्छित्तरविस्सेवं, पावं कम्मं पणस्सए ॥86 ॥ णवरं जै तं पच्छित्तं, जह भणिय तह समुच्चरे । असढभावो अणिगूहिय-बलवीरिय-पुरिसयारपरक्कमे ॥ 87 ॥ अन्नं च काउ पच्छित्तं, सव्वथेवं मणुच्चरे । जो दरुद्धियसल्लो अप्पेसो दीहं चाउग्गइयं अडे ॥88॥ " 1. यथा शत्रुसैन्यमवलोक्येति । 2. प्रायश्चित्ताऽविषय इति । 3. अप्येष इति । 165
Page #177
--------------------------------------------------------------------------
________________ 166 श्री महानिशीथ सूत्रम् - अध्य06 भयवं ! कस्सालोएज्जा ? पच्छित्तं को व देज्ज वा ? कस्स व पच्छित्तं देज्जा ?, आलोयावेज वा कहं ॥ 89 ॥ गोयमालोयणं ताव, केवलीणं बहूसुवि । जोयणसएहिं गंतूण, सुद्धभावेहिं दिजए ॥90 ॥ चउनाणीणं तयाभावे, एवं ओहि - मईसुए । जस्स विमलयरे तस्स, तारतम्मेण दिई ॥91 | उस्सग्गं पन्नविंतस्स उस्सग्गे पट्ठियस्स य । उस्सग्गरूइणो चैव सव्वभावंतरेहिं णं ॥ 92 ॥ उवसंतस्स दंतस्स, संजयस्स तवसिणो । समितीगुतिपहाणस्स, दढचारित्तस्सासढभाविणो । / 93 / / , आलोएज्जा पडिच्छेज्जा, दिज्जा दाविज्ज वा परं । अहन्निसं तदुद्दिनं, पायच्छित्तं अणुच्चरे ॥94 ॥ से भयवं ! कित्तियं तस्स, पच्छित्तं हवै निच्छियं ? पायच्छित्तस्स ठाणाई, केवैयाई ? कहेहि मे ॥ 95॥ गोयमा ! जं सुसीलाणं, समणाण दसण्ह उ । खलियागयपच्छित्तं, संजई तं नवगुणं ॥ 96 ॥ एक्का पावै पच्छित्तं, जै सुसीला दढव्वया । अह सीलं विराहेज्जा, ता तं हवै सयगुणं ॥ 97 ॥ तीए पंचेंदिया जीवा, जोणीमज्झे निवासिणो । सामन्नं नव लक्खाई, सव्वे पासंति केवली ॥ 98 ॥ केवलनाणस्स ते, गम्मा णोऽकेवली ताई पासती । ओहिनाणी वियाणेए, णो पासे मणपजवी ॥ 99 ॥
Page #178
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् ते पुरिसं संघट्टंती, कोल्हुगंमितिले जहा । सव्वे ' मुसुमूरावेइ, रंतुं मत्ता अहनिया ॥100 ॥ चक्कमंतीइ गाढाई, काइयं वोसिरंतिया । वावाइज्जा य दो तिन्नि, सेसाई परियावई । / 101 / / पायच्छित्तस्स ठाणाई, संखाईयाई गोयमा ! अणालोइयंतो हु एक्कपि, ससल्लमरणं मरे ॥ 102 ॥ सयसहस्सनारीणं, पोट्टं फालित्तु निग्घिणो । सत्तट्टमासिए गब्भे, चडफ्फडते णिगितई ॥ 103 ॥ जं तस्स जत्तियं पावं, तित्तियं तं नवं गुणं । एक्कसित्थीपसंगेणं, साहू बंधेज मेहुणा ॥ 104 ॥ साहुणीए सहस्सगुणं, मेहुणेक्कसि सेविए । कोडीगुणं तु बिज्रेणं, तइए बोही पणस्स ॥ 105 ॥ जो साहू इथियं दट्टु, विसयो रामेहिई । बोहिलाभा परिब्भट्टो, कहं वराओ सो होहीइ ? ॥106 ॥ अबोहि लाभयं कम्मं, संजओ अह संजई । मेहुणे सेविए आउतेउक्काए पबंधई ॥ 107 ॥ जम्हा तीसुवि एएसु, अवरज्झतो हु गोयमा ! उम्मग्गमेव वद्धारे, मग्गं निट्टवै सव्वहा ॥ 108 / / भगवं ! ता एएण नाणं, जे गारत्थी 'मौक्कडे । रत्तिंदिया ण छड्डुंति, इत्थीयं तस्स का गई ॥ 109 ॥ 167 1. नाशयतीति 2. 'एयं नाउण जो साहू इत्थिय रामेहिई' पाठान्तरमिति । 3. 'कह वराओ सोहिही' पाठान्तरमिति । 4. वर्धयेदिति 5. मदोत्कटा इति ।
Page #179
--------------------------------------------------------------------------
________________ 168 श्री महानिशीथ सूत्रम्-अध्य06 ते सरीरं सहत्थेणं, छिंदिऊणं तिलंतिलं । अग्गीए जैवि होमंति, तोऽवि सुद्धी ण दीसइ । / 110 / / तारिसो वि णिवित्तिं सो, परदारस्स जई करे । सावगधम्मं च पालेइ, गई पावेइ मज्झिमं । / 111 / / भयवं ! सदारसंतोसे, जै भवे मज्झिमं गई । ता सरीरेऽवि होमंतो, कीस सुद्धिं ण पावई । / 112 / / सदारं परदारं वा इत्थी पुरिसो व गोयमा ! रमंतो बंधए पावं, णो णं भवै अबंधगो । / 113 ॥ सावगधम्मं जहुत्तं जो, पाले परदारगं चए । जावज्जीवं तिविहेणं, तमणुभावेण सा गई । / 114 / / णवरं नियमविहूणस्स, परदारमगयस्स उ । अणियत्तस्स भवे बंधं, णिवित्तीए महाफलं ॥ 115 / / सुथेवाणंपि निवित्तिं, जो मणसावि विराहए । सो मओ दुग्गइं गच्छे, मेघमाला jaha'jjiyA ॥ 116 / / मेघमालज्जियं नाहं, जाणिमो भुवणबंधव ! मणसावि अणुनिव्वत्तिं, जा खंडिय दुग्गइं गया । / 117 / / वासुपुज्जस्स तित्थंमि, 'भोला कालगच्छवी । meghamAla'jjiyA आसि, गोयमा ! मणदुब्बला । / 118 ॥ सा - नियममागासपखं दाउं, काउं भिक्खा य निग्गया । 3अन्नओ णत्थिणी सारमंदिरोवरि संठिया । / 119 / / सरलचित्तेति 2. नियमात्मकाऽऽकाशपरं दत्त्वा स्वकृत्यान्निवृत्ता सती यदि वा भिक्षां च कृत्वा निजावासवेदिकात उपरिभागं निर्गतेति । 3. अन्यतः अनर्थिनी यदि वा नासिकाऽऽभूषणवती काचित् स्त्री होपरि संस्थिताऽन्यदाऽऽसन्नमन्दिरं लंघयित्वा गन्तुमिच्छुकेति । * 'दा' पाठान्तरमिति ।
Page #180
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 1. आसन्नमंदिरं अन्नं, लंघित्ता गंतुमिच्छुगा । 'मणसाऽभिनंदेवं जा, ताव पलिया दुवे ॥ 120 ॥ नियमभंगं तयं सुहुमं, तीए तत्थ ण णिदियं । तं नियमभंगदोसेणं, इज्झित्ता पढमियं गया । / 121॥ एवं नाउं सुहुमंपि, नियमं मा विराहिह । जेच्छिज्जा अक्खयं सोक्खं, अणंतं च अणोवमं ॥ 122 ॥ तवसंजमे वसुं च, नियमो दंडनायगो । तमेव खंडमाणस्स, ण वए णो व संजमे ॥ 123 ॥ आजम्मेणं तु जं पावं, बंधेज्जा मच्छबंधगो । वयभंगं काउमाणस्स, तं ceva'TThaguNaM मुणे ॥124॥ सयसहस्सं सलद्धीए, जोवसामित्तु निक्खमे । वयं नियममखंडतो, जं सो तं पुन्नमज्जिणे ॥ 125 / / पवित्ता य निवित्ता य, गारत्थी संजमे तवे । जणुट्ठिया तयं लाभं, जाव दिक्खा न गिव्हिया ॥ 126॥ साहुसाहुणीवग्गेणं, विन्नायव्यमिह गोयमा । जेसिं मोत्तूण ऊसासं, नीसासं नाणुजाणियं ॥ 127 / / तमवि जयणाए अणुन्नायं, विजयणाए ण सव्वहा । अजयणाइ ऊससंतस्स, कओ धम्मो ? कओ तवो ? ॥ 128 ॥ भयवं ! जावैयं दिट्टं, तावैयं kaha'NupAliyA । जे भवे अवीयपरमत्थे, किच्चाकिञ्च्चमयाणगे ? ॥ 129 / / एवं स्त्रीपुरुषयोः संयोगमभिनन्दयति सेनापतिस्थानीयमिति । 3. उपशामय्येति । 169 स्म मनसेति 1 2. ब्रह्मचर्यं
Page #181
--------------------------------------------------------------------------
________________ 170 श्री महानिशीथ सूत्रम्-अध्य06 एगतेणं हियं वयणं, गोयम ! दिस्संति केवली । णो बलमोडीइ कारेंति, हत्थे घेत्तूण जंतुणो । / 130 / / तित्थयरभासिए वयणे, जे तहत्ति अणुपालिया । सिंदा देवगणा तस्स, पाए पणमंतिं हरिसिया । / 131 / / जे अवीयपरमत्थे, किच्चाकिच्चमजाणगे । अंधोअंधीए तेसिं समं, जलथलं गड्डटिक्कुरं' ॥ 132 / / गीयत्थो य विहारो, बीओ गीयत्थमीसओ । समणुन्नाओ सुसाहूणं, नत्थि तैयं वियप्पणं । / 133 / / गीयत्थे जे सुसंविग्गे, अणालस्सी दढव्वए । अखलियचारित्ते सययं, रागद्दोसविवज्जए । / 134 / / निट्ठवियट्ठमयट्ठाणे, समियकसाये जींदिए । विहरेज्जा तेसिं सद्धिं तु, ते छउमत्थेवि केवली । / 135 / / सुहुमस्स पुढवीजीवस्स, जत्थेगस्स किलामणा । अप्पारंभं तयं बेंति, गोयमा ! सव्वकेवली । / 136 / / सुहुमस्स पुढवीजीवस्स, वावत्ती जत्थ संभवे । महारंभं तयं बिंति, गोयमा ! सव्वकेवली । / 137 / / पुढवीकाइयं एक्कं, दरमलेंतस्स गोयमा ! असायकम्मबंधो हु, दुविमोक्खे ससल्लिए । / 138 / / एवं च आऊतेऊवाऊ तह वणस्सती । तसकाय मेहुणे तह, चिक्कणं चिणइ पावगं । / 139 / / तम्हा मेहुणसंकप्पं, पुढवादीण विराहणं । जावज्जीवं दुरंतफलं, तिविहं तिविहेणं वज्जए । / 140 / / 1. अविदित परमार्थानां यथान्धानां समं जलं स्थलं च, गर्ता टेकरा चोचैःप्रदेश इति ।
Page #182
--------------------------------------------------------------------------
________________ 171 श्री महानिशीथ सूत्रम् ता जेऽविदियपरमत्थे, गोयमा ! णो य जे मुणे । तम्हा ते विवजेज्जा, दोग्गईपंथदायगा । / 141 / / गीयत्थस्स उ वयणेणं, विसं हालाहलं पि वा । निम्विकप्पो पभक्खेज्जा, तक्खणा जं 'समुद्दवे । / 142 / / परमत्थओ विसं तोसं, अमयरसायणं खु तं । णिव्विकप्पं ण संसारे, मओवि सो अमयस्समो ॥143 / / अगीयत्थस्स वयणेणं, अमयंपि ण घोट्टए । जेण अयरामरे हविया, जह किलाणो मरिजिया । / 144 / / परमत्थओ ण तं अमयं, विसं तं हलाहलं । ण तेण अयरामरो होजा, तक्खणा निहणं वए । / 145 / / अगीयत्थस्स कुसीलेहिं, संगं तिविहेण वजए । मोक्खमग्गस्सिमे विग्घे, पहंमी तेणगे जहा । / 146 / / पज्जलियं हुयवहं दटुं, णीसंको तत्थ पविसिउं । अत्ताणंपि डहिज्जासि, नो कुसीलं समल्लिए । / 147 / / वासलक्खंपि सूलीए, संभिन्नो अच्छिया सुहं । अगीयत्थेण समं एक्कं, खणद्धपि न संवसे । / 148 / / विणावि तंतमंतेहिं, घोरदिट्ठीविसं अहिं । डसंतंपि समल्लीया, णागीयत्थं कुसीलाहमं । / 149 / / विसं खाएज हालहलं, तं किर मारेइ तक्खणं । ण करेऽगीयत्थसंसग्गि, विढवे लक्खंपि जं तहिं । / 150 / / 1. समुद्रावयेद् मारयेतेति । 2. तोषकारणाद् यदि वा सर्व संपत्करत्वात् संपदिति । 3. अमृतेन सम इति ।
Page #183
--------------------------------------------------------------------------
________________ 172 1. श्री महानिशीथ सूत्रम् - अध्य06 सीहं वग्घं पिसायं वा, घोररूवं भयंकरं । 'ओगिलमाणंपि लीएज्जा, ण कुसीलमगीयत्थं तहा । / 151 / / सत्तजम्मंतरं सत्तु, अवि मन्निज्जा सहोयरं । वयनियमं जो विराहेज्जा, जणयं पिक्खे तयं रिउ । / 152 / / वरं हि मच्च सुविसुद्धकम्मुणो, न यावि नियमं भंतूण जीवियं । / 153 / / अगीयत्थत्तदोसेण, गोयमा ! ईसरेण उ । जं पत्तं तं निसामेत्ता, लहु गीयत्थो मुणी भवे ॥ 154 / / से भयवं ! णो वियाणेऽहं, ईसरो कोवि मुणिवरो । किं वा अगीयत्थदोसेणं, पत्तं तेण ? कहेहि णें । / 155 / / चउवीसिगाए अन्नाए, एत्थ भरहंमि गोयमा ! पढमे तित्थंकरे जइया, विहीपुव्वेण निव्वुडें ॥ 156 / / तैया निव्वाणमहिमाए, कंतरूवे सुरासुरे । निवयंते उप्पयंते व दद्धुं pacca'tavAsio ॥ 157 / / अहो अच्छेरयं अज्ज, मच्च-लोयंमी पेच्छिमो । ण इंदजाल सुमिणं वावि दिट्ठे कत्थई पुणो ॥ 158 / / एवं-वीहापोहाए, पुव्वि जाई सरित्तु सो । मोहं गंतूण खणमेक्कं, मारुयास्स्सासिओ पुणो ॥ 159 / / थरथरथरस्स कंपंतो, निंदिउं गरहिउं चिरं । अत्ताणं गोयमा ! धणियं सामन्नं गहिउमुज्जओ ॥ 160 ॥ " अह पंचमुट्ठियं लोयं, जावाढवै महायसो । सविणयं देवया तस्स, रयहरणं ताव ढोयई ॥ 161 ॥ भक्षयन्तमपीति 2. जनकमपीक्षेत रिपुमिति । 3. भङ्कत्वेति । 4. नः अस्माकमिति । 5. ' हालाहलं ' पाठान्तरमिति
Page #184
--------------------------------------------------------------------------
________________ 173 श्री महानिशीथ सूत्रम् उग्गं कटुं तवच्चरणं, तस्स दह्ण ईसरो । लोओ पूयं करेमाणो, जाव उ गंतूण पुच्छई । / 162 / / केण तं दिक्खिओ ? कत्थ ?, उप्पन्नो को कुलो तव ? सुत्तत्थं कस्स पामूले, साइसयं हो समज्जियं ? / / 163 / / सो पच्चएगबुद्धो जा, सव्वं तस्स वि वागरे । जाइं कुलं दिक्खा सुत्तं, अत्थं जह य समज्जियं । / 164 / / तं सोऊण अहन्नो सो, इमं चिंतेइ गोयमा ! अलिया अणारिओ एस, लोगं डंभेण परिमुसे । / 165 / / ता जारिसमेस भासेइ, तारिसं सोऽवि जिणवरो । ण किंचित्थ वियारेणं, तुण्हिक्के I' वरं ठिए । / 166 / / अहवा णहि णहि सो भगवं ! देवदाणवपणमिओ । मणोगयंपि जं मज्झं, तंपि च्छिन्निज्ज संसयं । / 167 / / तावेस जो हौ सो हौ, किं वियारेण एत्थ मे ? अभिणंदामीह पव्वज्जं, सव्वदोक्खविमोक्खणिं । / 168 / / ता पडिगओ जिणिंदस्स, सयासे जा तं णेक्खइ । भुवणेसं जिणवरं तोवि, गणहरमासीय ट्ठिओ । / 169 / / परिनिव्वुयंमि भगवंते, धम्मतित्थंकरे जिणे । जिणाभिहियसुत्तत्थं, गणहरो जा परूवै । / 170 / / तावमालावगं एयं, वक्खाणंमि समागयं । पुढवीकाइगमेगं जो, वावाए सो असंजओ । / 171 / / 1 'केई' पाठान्तरमिति ।
Page #185
--------------------------------------------------------------------------
________________ 174 श्री महानिशीथ सूत्रम्-अध्य06 ता ईसरो विचिंतेई, सुहुमे पुढविकाइए । सव्वत्थ उद्दविजंति, को ताई रक्खिउं तरे ? / / 172 / / 'हलुई-करेइ अत्ताणं, एत्थं एस महायसो । असद्धेयं जणे सयले, 'किमटेयं पवक्खई ? ॥173 / / 3 अच्चंतकडयडं एयं, वक्खाणं तस्सवी फुडं । कण्ठसोसो परं लाभे, एरिसं कोऽणुचिट्ठए ? / / 174 / / ता एयं विप्पमोत्तूणं, सामन्नं किंचि मज्झिमं । जं वा तं वा कहे धम्मं, ता लोओऽम्हाणाउट्टई । / 175 / / अहवा हा हा अहं मूढो, पावकम्मी णराहमो । णवरं जै णाणुचिट्ठामि, अन्नोऽणुचेती जणो । / 176 / / जेणेयमणंतनाणीहिं, सव्वन्नूहिं पवेदियं । जो एहिं अन्नहा वाए, तस्स अट्ठो ण बज्झइ । / 177 / / ताहमेयस्स पच्छित्तं, घोरमैदुक्करं चरं । लहुं सिग्धं सुसिग्घयरं, जाव मच्चू ण से भवे । / 178 / / आसायणाकयं पावं, "आसंझेण विझव्वती । दिव्वं वाससयं पुन्नं, अह सो पच्छित्तमणुचरे । / 179 / / तं तारिसं महाघोरं, पायच्छित्तं सयंमई । . काउं पत्तेयबुद्धस्स, सयासे पुणोवि गओ । / 180 / / आत्मानं लघुकीकरोतीति 2. किमर्थं प्रचष्टे एवं गणधरः अर्थानिति । 3. अत्यन्त-कर्कशमुद्वेगजनकं वेति । 4 'जो एवं' पाठान्तरमाश्रित्य - "य एनं जिनवचनमन्यथा वाचयति तस्यार्थो न बाध्यते" इति सर्वज्ञेनैव प्रवेदितमतस्तस्य न दोषः । अपि तु ममैवेति चिन्तितम् ईश्वरेणेति । 5. आसन्ध्यं विध्याप्यत यदिवा 'आसुं जेण' पाठान्तरमाश्रित्य-आशु येन विध्याप्यत इति ।
Page #186
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् तत्थावि जा सुणे वक्खाणं, tAva'higAramimAgayaM / पुढवादीणं समारंभ, साहू तिविहेण वञ्जए ॥ 181 ॥ दढमूढो ' हुत्थ जोई ता, ईसरो मुक्खभुओ । विचिंतेवं जहित्थ जए, को ण ताई समारभे ? ॥ 182 / / पुढवीए ताव एसेव, समासीणोवि चिट्ठई । अग्गीए रद्धयं खायै, सव्वं बीयसमुब्भवं ॥ 183 ॥ अन्नं च विणा पाणेणं, खणमेक्कं जीवए कहं ? ता किंपि तं पवक्खे मज्झं पच्चय मच्छंतियं ॥ 184 / / इमस्सेव समागच्छे, ण उणेयं कोइ सहे । तो चिट्ठ ताव एसेत्थं वरं सो चेव गणहरो ॥ 185 / / अहवा एसो न सो मज्झं, एक्कवि भणियं करे । अलिया एवंविहं धम्मं किंचुद्देसेणं तं पि य ॥ 186 / / , साहिई जो सुवे किंचि ण उण मच्चंतकडयडं । अहवा चिट्टंतु तावेए, अहयं सयमेव वागरं । / 187 / / सुहं सुहेणं जं धम्मं, सव्वोवि अणुए जणो । न कालं kaDayaDassa'jja, धम्मस्सिति जाव चिंतै ॥ 188 ॥ घडहडितोऽसणी ताव, णिवडिओ तस्सोवरिं । गोयम ! निहणं गओ ताहे, उववन्नो सत्तमाए सो । / 189 / / सासणसुयनाणसंमग्गपडिणीयत्ताए ईसरो । तत्थ तं दारुणं दुक्खं, नरए अणुभविउं चिरं । / 190 / 175 1. अत्र खलु पश्यति मूर्ख इवेति । 2 तस्मात् प्रत्युत यो मत्सत्कः मच्चिन्तितः सामान्यो मध्यमो धर्मस्तं कमपि मह्यं प्रचक्षीतेति । 3. आश्रिता इति ।
Page #187
--------------------------------------------------------------------------
________________ 176 श्री महानिशीथ सूत्रम्-अध्य06 इहागओ समुइंमि, महामच्छे भवेउणं । . पुणोवि सत्तमाए य, तित्तीसं सागरोवमे । / 191 / / दुव्विसहं दारुणं दुक्खं, अणुहविऊणिहागओ । तिरियपक्खीसु उववन्नो, कागत्ताए स ईसरो । / 192 / / तओवि पढमियं गंतुं, उव्वट्टित्ता इहागओ । दुट्ठसाणो भवेत्ताणं, पुणरवि पढमियं गओ । / 193 / / उव्वट्टित्ता तओ इहई, खरो हौं पुणो मओ । उववन्नो रासहत्ताए, छब्भवगहणे निरंतरं । / 194 / / ताहे मणुस्सजाईए, समुप्पन्नो पुणो मओ । उववन्नो वणयरत्ताए, माणुसत्तं समागओ । / 195 / / तओऽवि मरिउं समुप्पन्नो, 'मजारत्ते स ईसरो । पुणोवि निरयं गंतुं, इह सीहत्तेणं पुणो मओ । / 196 / / उववजिउं चउत्थीए, सीहत्तेण पुणोऽविह । मरिऊणं चउत्थीए, गंतुं इह समायाओ । / 197 / / तओवि नरयं गंतुं, चक्कियत्तेण ईस्रो॥ तओवि कुट्ठी होऊणं, बहुदुक्खद्दिओ मओ । / 198 / / किमिएहिं खज्जमाणस्स, पन्नासं संवच्छरे । जाऽकामनिजरा जाया, तीए देवेसुववजिउं । / 199 / / तओ इह नरीसरत्तं, लभ्रूणं सत्तमि गओ ॥ 200 / / एवं नरगतिरिच्छेसुं, कुच्छियमणुएसु ईसरो गोयम ! सुइरं परिब्भमिउं, घोरदुक्खसुदुक्खिओ । संपइ गोसालओ जाओ, एस स चेवीसरजिओ । / 201 ॥ 1. 'मजारत्ताए' पाठान्तरमिति । 2. स एव ईश्वरजीव इति ।
Page #188
--------------------------------------------------------------------------
________________ 177 श्री महानिशीथ सूत्रम् तम्हा एयं वियाणित्ता, अचिरा गीयत्थे मुणी । भवेज्जा विदियपरमत्थे, सारासारपरिन्नुए । / 202 / / सारासारमयाणेत्ता, अगीयत्थत्तदोसओ । वयमेत्तेणावि रज्जाए, पावगं जं समज्जियं । / 203 / / तेणं तीए अहन्नाए, जा जा होही नियंतणा । नारयतिरियकुमाणुस्से, तं सोच्चा को धीं लभे ? / / 204 / / से भयवं ! का उण सा रजिया ? किं वा तीए अगीयदोसेणं वयमेत्तेणंपि पावकम्मं समज्जियं जस्स णं विवागयं सोऊणं णो धीं लभेज्जा ? गोयमा ! णं इहेव भारहे वासे भद्दो नाम आयरिओ अहेसि । तस्स य पंचसए साहूणं महाणुभागाणं दुवालससए निग्गंथीणं । तत्थ य गच्छे चउत्थरसियं ओसावणं तिदंडोव्वित्तं च कढिओदगं विप्पमोत्तूणं चउत्थं न परिभुजै । अन्नया रज्जानामाए अज्जियाए पुव्वकयासुहपावकम्मोदएणं सरीरगं कुट्ठवाहीए परिसडिऊणं किमिएहिं समुद्दिसिउमारद्धं । aha'nnayA परिगलंतपुइरूहिरतणू तं रज्जज्जियं पासिया ताओ व संजईओ भणंति जहा हला हला दुक्करकारिगे ! किमेयंति ? ताहे गोयमा ! पडिभणियं तीए महापावकम्माए भग्गलक्खणजम्माए रज्जज्जियाए, जहा एएणं फासुगपाणगेण आविजमाणेणं विणटुं मे सरीरगति । जावेयं पलवे ताव णं संखुहियं हिययं गोयमा ! सव्वसंजईसमूहस्स, जहा णं विवज्जामो फासुगपाणगंति । __तओ एगाए तत्थ चिंतियं संजईए-जहा णं जै संपयं चेव ममेयं सरीरगं एगनिमिसब्भतरेणेव पडिसडिऊणं खंडखंडेहिं परिसडेजा तहावि अफासुगोदगं इत्थ जमे ण परिभुंजामि, फासुगोदगं न परिहरामि । अन्नं च किं सच्चमेयं फासुगोदगेणं इमीए सरीरगं विणटुं ? सव्वहा ण सच्चमेयं; - जओ णं पुव्वकयासुहपावकम्मोदएणं सव्वमेवंविहं हवैत्ति सुदठुयरं चिंतिउं पयत्ता, जहा णं भो पेच्छ 2
Page #189
--------------------------------------------------------------------------
________________ 178 श्री महानिशीथ सूत्रम्-अध्य06 अन्नाणदोसोवहयाए दढमूढहिययाए विगतलज्जाए इमीए महापावकम्माए संसारघोरदुक्खायगं केरिसं दुट्टवयणं गिराइयं, जं मम कन्नविवरेसुंपि णो पविसेजत्ति, जओ भवंतरकएणं असुह-पावकम्मोदएणं जं किंचि दारिद्ददुक्ख- दोहग्गायसब्भक्खाणकुट्ठाइवाहिकिलेससन्निवायं देहमि संभवै, न अन्नहत्ति, जेणं तु एरिसमागमे पढिज्जइ, तं जहा - को देइ कस्स देजइ विहियं को हरै हीरए कस्स ? सयमप्पणो विढत्तं अल्लियै दुहंपि सुक्खंपि । / 205 / / चिंतमाणीए चेव उप्पन्नं केवलनाणं, कया य देवेहिं केवलिमहिमा । केवलिणावि णरसुरासुराणं पणासियं संसयतमपडलं अज्जियाणं च । तओ भत्तिभरनिब्भराए पणामपुव्वं पुट्ठो केवली रज्जाए जहा भयवं ! किमट्टमहं एमहंताणं महावाहिवेयणाणं भायणं संवुत्ता ? ताहे गोयमा ! सजलजलहरसुरदुंदुहिनिग्घोसमणोहारिगंभीरसरेणं भणियं केवलिणा - जहा सुणसु दुक्करकारिए ! जं तुज्झ सरीरविहडणकारणंति, तए रत्तपित्तदूसिए अब्भंतरओ सरीरगे सिणिद्धाहारमाकंठाए ऽकोलियगमीसं परिभुत्तं । अन्नं च - एत्थ गच्छे एत्तिए सए साहुसाहुणीणं तहावि जावइएणं अच्छीणि पक्खालिजंति तावैयंपि बाहिरपाणगं 2सागारियट्ठायनिमित्तेणावि णो णं कयाइ परिभुजै । तए पुण गोमुत्तपडिगाहणगयाए तस्स मच्छियाहिं भिणिहिणित-सिंघाणगलालालोलियवयणस्स णं सड्ढगसुयस्स बाहिरपाणगं संघट्टिऊण मुहं पक्खालियं । तेण य बाहिरपाणयसंघट्टणविराहणेणं ससुरासुरजगवंदाणंपि अलंघणिज्जा गच्छमेरा ऐक्कमिया । तं च ण खमियं तुज्झ पवयणदेवयाए, जहा साहूणं साहुणीणं च पाणोवरमेवि ण छिप्पे हत्थेणावि जं कूवतलायपुक्खरिणिसरियाइमतिगयं उदगंति, केवलं तु जमेव विराहियं ववगयसयलदोसं फासुगं तस्स परिभोगं पन्नत्तं 1. लूतामिश्रितमिति 2. शौचार्थमपीति ।
Page #190
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 179 वीयरागेहिं । ता सिक्खवेमि एसा हू दुरायारा jeNa'nnovi कोवि ण एरिससमायारं पवत्तेइ त्ति चिंतिऊणं अमुगं 2 चुण्णजोगं समुद्दिसमाणाए पक्खित्तं असणमझंमि ते देवयाए तं च ते णोवलक्खिउं सक्कियंति देवयाए चरियं । एएण कारणेणं ते सरीरं विहडियंति, ण उण फासुदगपरिभोगेणंति । ताहे गोयमा ! रज्जाए विभावियं जहा एवमेयं ण अन्नहत्ति, चिंतिऊण विन्नविओ केवली-जहा भयवं ! जै अहं जहुत्तं पायच्छित्तं चरामि ता किं 'पन्नप्पइ मज्झ एयं तणुं ? तओ केवलिणा भणियं, जहा जै कोइ पायच्छित्तं पयच्छइ ता पण्णप्पइ । रज्जाए भणियं, जहा भयवं ! जै तुम चिय पायच्छित्तं पयच्छसि, अन्नो को एरिसमहप्पा ?, तओ केवलिणा भणियं जहा दुक्करकारिए ! पयच्छामि अहं ते पच्छित्तं नवरं पच्छित्तमेव णत्थि जेणं ते सुद्धी भवेज्जा । रज्जाए भणियं- भयवं ! किं कारणंति ? केवलिणा भणियं जहा जं ते संजैवंदपुरओ गिराइयं जहा मम फासुयपाणगपरिभोगेण सरीरगं विहडियंति । एयं च दुट्ठपावमहासमुदाएक्कपिंडं तुह वयणं सोचा संखुद्धाओ सव्वाओ चेव इमाओ संजईओ, चिंतियं च एयाहिं- जहा निच्छयओ विमुच्चामो फासुगोदगं, तयज्झवसायस्सालोइयं निंदियं गरहियं चेयाहिं, दिन्नं च मए एयाण पायच्छित्तं । एत्थं च एएण तव्वयणदोसेणं जं ते समज्जियं अच्चंतकडुविरसदारुणं बद्धपुट्ठनिकाइयं तुंगं पावरासिं । तं च तए कुट्ठभगंदरजलोदरवायगुम्मसासनिरोहहरिसागंडमालाहिं अणेगवाहिवेयणापरिगयसरीराए dAriddadukkhadohaggaayasa'bbhakkhANasaMtAvubvegasaMdIviyapajjaliyAe अणंतेहिं भवग्गहणेहिं सुदीहकालेणं तु अहन्निसाणुभवेयव्वं । एएणं कारणेणं एसेमा' गोयमा ! सा रज्जज्जिया जाए अगीयत्थत्तदोसेण वायामेत्तेणेव एमहंतं दुक्खदायगपावकम्म समज्जियंति । 2 / 1. प्रगुणयतीति (-पादशौचा) यदिवा सामान्यतः अशुचिनिर्लेपनार्थमिति । 2 'एस इमा' पाठान्तरमिति
Page #191
--------------------------------------------------------------------------
________________ 180 श्री महानिशीथ सूत्रम्-अध्य06 'अगीयत्थत्तदोसेणं, भावसुद्धिं ण पावए । विणा भावविसुद्धीए, सकलुसमणसो मुणी भवे ॥ 206 / / अणुथेवकलुसहिययत्तं, अगीयस्थत्तदोसओ । काऊण लक्खणजाए, पत्ता दुक्खपरंपरा ॥ 207 / / तम्हा तं णाउ बुद्धेहिं, सव्वभावेण सव्वहा । गीयत्थेहिं भवित्ताणं, कायव्वं निक्कलुसं मणं ॥ 208 / / भयवं ! नाहं वियाणामि, लक्खणदेवी हु अज्जिया । जा अणुकलुसमगीयत्थत्ता, काउं पत्ता दुक्खपरंपरं । / 209 / / गोयमा ! पंचसु भरहेसु, एरवएसु उस्सप्पिणी । ओसप्पिणीए एगेगा. सव्वयालं चउवीसिया ॥ 210 / / सययमवोच्छित्तीए भूया, तह य भविस्सई । अणाइनिहणा एसा, धुवं एत्थ जगठी ॥210-a । / एवं गोयम ! एयाए, चउवीसिगाए जा गया । अतीयकाले असीइमा, तहियं जारिसगे अहयं ॥210-b । / सत्तरयणी पमाणेणं, देवदाणव-पणमिओ । चरिमो तित्थयरो, जइया तया जंबुदाडिमो राया ॥ 211 / / भारिया तस्स, सिरिया नाम बहुस्सुया । अन्नया सह दइएणं, धूयत्थं बहु उवाइए करे । / 212 / / देवाणं कुलदेवीए, चंदाइच्चगहाण य । कालक्कमेण अह जाया, धूया कुवलयलोयणा । / 213 / / तीए तेहिं कयं नामं, लक्खण देवी aha'nnayA । जाव सा जोव्वणं पत्ता, ताव मुक्का सयंवरा ॥ 214॥
Page #192
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् वरियं तीये वरं पवरं, णयणाणंदकलालयं । परिणियमेत्तो मओ सोवि भत्ता, सा मोहं गया । / 215 / / 'पयलंतंसुनयणेणं परियणेण य । तालियंटवाएणं, दुक्खेणं आसासिया ॥ 216 ॥ ता हा हाष्ष्कंदं करेऊणं, हिययं सीसं च पिट्टिउं । अत्ताणं चोट्टफेट्टाहिं, घट्टिउं दसदिसासु सा ॥ 217 / / तुहिक्का बंधुवग्गस्स, वयणेहिं तु ससज्झसं । ठियाऽह कैवयदिणेसुं, अन्नया तिथंकरो ॥ 218॥ बोहिंतो भव्वकमलवणे, केवलनाणदिवायरो । विहरतो आगओ तत्थ, उज्जाणंमि समोसढो ॥ 219॥ तस्स वंदणभत्तीए, संतेउरबलवाहणो । सव्विड्ढीए गयो राया, धम्मं सोऊण पव्वइओ ॥ 220 ॥ तहिं संतेउरसुयधूओ, सुहपरिणामो अमुच्छिओ । उग्गं कट्टं तवं घोरं, दुक्करं अणुचिट्ठई ॥221॥ अन्नया गणिजोगेहिं सव्वेऽवी ते पवेसिया । असज्झाइल्लियं काउं, लक्खणदेवी ण पेसिया ॥222॥ सा एगंतेवि चिद्वंती, कीडंते पक्खिरूल्लए । दवणेयं विचिंतेइ, सहलमेयाण जीवियं ॥223॥ 181 जेणं पेच्छ चिडयस्स, संघट्टंती चिडुल्लिया । समं पिययमंगेसुं, निव्वुइं परमं जणे ॥ 224 ॥ 1. प्रगलदश्रुनयनेन परिजनेनेति । 2. भूमौ लूठतः स्नेहेन वाऽऽद्रीभवतः पक्षिणौ दृष्ट्वेति ।
Page #193
--------------------------------------------------------------------------
________________ 182 श्री महानिशीथ सूत्रम्-अध्य06 अहो titthaMkareNa'mhaM, किमटुं चक्खुदरिसणं ? पुरिसेत्थीरमंताणं, सव्वहा विणिवारियं ॥ 225 / / ता णिदुक्खो सो अन्नेसिं, सुहदुक्खं ण याणई । अग्गी दहणसहाओवि, दिट्ठीदिट्ठो ण णिड्डहे । / 226 / / अहवा न हि न हि भगवं ! तं, आणावंतं न अन्नहा । जेण मे दह्ण कीडते, पक्खी पक्खुभियं मणं । / 227 / / जाया पुरिसाहिलासा मे, जा णं सेवामि मेहुणं । जं सुविणेवि न कायव्वं, तं में अज्ज विचिंतियं ॥ 228 / / तहा य एत्थ जम्मंमि, पुरिसो ताव मणेणवि । णिच्छिओ एत्तियं कालं, सुविणंतेवि कहिचिवि ॥ 229 / / ता हा हा हा दुरायारा, पावसीला अहन्निया । अट्टमट्टाइं चिंतंती, तित्थयरमासाइमो ॥ 230 ॥ तित्थयरेणावि अच्चंतं, कट्टे कडयडं वयं । 'ऐदुद्धरं समादिटुं, उग्गं घोरं 'सुदुद्धरं । / 231 / / ता तिविहेण को सक्को, एयं अणुपालेऊणं ? वायाकम्मसमायरणेवि, रक्खं णो तैयं मणं । / 232 / / अहवा चिंतिजइ दुक्खं, कीरै पुण सुहेण य । ता जो मणसावि कुसीलो स कुसीलो सव्वकज्जेसु ॥ 233 ॥ ता जं एत्थ इमं खलियं, सहसा 'तुडिवसेण मे । आगयं तस्स पच्छित्तं, आलोइत्ता लहुं चरं । / 234 / / 1. 'ऐनिठुरं' पाठान्तरमिति । 2. सुनिठुरं सुदुक्करं च पाठान्तरमिति । 3. त्रुटिवशेनेति ।
Page #194
--------------------------------------------------------------------------
________________ 183 श्री महानिशीथ सूत्रम् सईणं सीलवंताणं, मज्झे पढमा महाऽऽरिया । धुरंमि 'दीयए रेहा, एयं सग्गेवि 'घूसई । / 235 / / / तहा य पायधूली मे, सव्वोवी वंदए जणो । जहा किल सुज्झिज्जए मिमीए इति पसिद्धा अहं जगे । / 236 / / ता जै आलोयणं देमि, ता एयं पयडी भवे । मम भायरो पिया माया, जाणित्ता हुंति दुखिए । / 237 / / अहवा कहवि पमाएणं, जं मे मणसा विचिंतियं । तमालोइयं नच्चा, मज्झ वग्गस्स को दुहो ? ॥ 238 / / जावेयं चिंतिउं गच्छे, तावुटुंतीए कंटगं । फुडियं ढसत्ति पाययले, ता "णिसत्ता पडुल्लिया । / 239 / / चिंतेइ हो एत्थ जम्मंमि, मज्झ पायंमि कंटगं । ण कयाइ खुत्तं ता किं, संपयं एत्थ होहिई ? ॥ 240 / / अहवा मुणियं तु परमत्थ-जाणगे अणुमती कया । संघट्टतीए चिडुल्लीए, सीलं तेण विराहियं । / 241 / / मूयंधकाणबहिरंपि, कुटुं सिडिविडिविडिवडं । जाव सीलं न खंडेइ, ता देवेहिं थुव्वई । / 242 / / कंटगं चेव पाए मे, खुत्तं "आगासगामियं । एएणं जं 'महं चुक्का, तं मे लाभं महंतियं । / 243 / / दीयत इति । 2. घोष्यत इति 3. को द्रोहः किं वा दुःखमिति । 4. स्पृष्टं यदिवा 'पुडियं इति पाठान्तरमाश्रित्य लग्नमिति । 5. निःसत्त्वा यद्वा 'निसण्णा' 'निसम्मा' च पाठान्तरमाश्रित्य निषण्णा पतनाभिमुखेति । 6. आत्मसंबोधन इति । 7. अथवा ज्ञातं नु परमार्थज्ञायकेनाऽनुमति कृतेति 'नु' पाठान्तरमाश्रित्येति । 8. ऊर्ध्वमूखमिति । 9. 'अहं' पाठान्तरमिति ।
Page #195
--------------------------------------------------------------------------
________________ 184 9. श्री महानिशीथ सूत्रम् - अध्य06 सत्त वि 'साहा उ पायाले, इत्थी जा मणसा वि य । सीलं खंडेई साइ कहियं जणणीए में इमं ॥ 244 ॥ ताजं णणिवडई वज्रं, पंसुविट्ठी ममोवरिं । सयसक्करं ण फुट्टै वा, हिययं तं महच्छेरगं ॥ 245 ॥ णवरं जै मेयमालोयं, ता लोगो एत्थ चिंतिहि । जहाऽमुगस्स धूयाए, एयं मणसा अझवसियं ॥ 246 ॥ तं न तहवि पओगेणं, परववएसेणालोइमो । जहा जै कोइ एयमज्झवसे, पच्छित्तं तस्स होइ किं ? ॥ 247 ॥ तं चि सोऊण काहामि, तवेणं तत्थ कारणं । जं पुण भयवयाऽऽइट्टं, घोरमच्यंतनिडुरं ॥ 248॥ तं तवं सीलचारित्तं, तारिसं जाव नो कयं । तिविहं तिविहेण णीसल्लं, ताव पावें ण खीयए ॥ 249 ॥ अह सा परववएसेणं, आलोएत्ता तवं चरे । पायच्छित्तनिमित्तेण, पन्नासं संवच्छरे ॥ 250 ॥ छट्टट्ठमदसमदुवालसेहिं,'लयाहिं णेइ दस वरिसे । अकयमकारियमसंकप्पिएहिं परिभूयभिक्खलद्धेहिं । / 251॥ चणगेहिं दुन्नि बे भुज्जिएहिं सोलस मासखमणेहिं । वीसं आयामायंबिलेहिं, आवस्सगं अछड्डेति ॥ 252 ॥ चरई य अदीनमनसा, अह सा पच्छित्तनिमित्तं । ताहे य गोयमा ! चिंते, जं पच्छित्तं तयं कयं ॥ 253 ॥ सप्त शाखा वंशपरम्परा नयति पाताले इति । 2. एतदालोचयिष्यामीति । 3. लताभिरिति 4. उज्झितभिक्षालब्यैर्भ्रष्टैः - भुग्नैश्चणकैर्द्वे द्वे चत्वारि वर्षाणि नयतीति । 'पावं' पाठान्तरमिति । *
Page #196
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 9. ता किं तमेव ण कयं मे, जं मणसा अज्झवसियं तया ? इय रहें वि उपच्छित्तं, इय रहे व उ मे कयं ॥ 254 ॥ ता किं तन्न समायरियं, चिंतेंती निहणं गया । उग्गं कट्टं तवं घोरं, दुक्करंपि चरित्तु सा ॥255॥ सच्छंदपायच्छित्तेणं, सकलुसपरिणामदोसओ । कुच्छियकम्मा समुप्पन्ना, वेसाए परिचेडिया ॥ 256॥ खंडोट्ठा णाम चडुगारी, 'मज्जखडहडगवाहिया । विणीया सव्ववेसाणं, थेरीए य चउग्गुणं ॥ 257 ॥ लावन्नकंतिकलियावि, बोडा जाया तहावि सा । अन्नया थेरी चिंते, मज्झं बोडाए जारिसं ॥ 258 / / लावन्नंकंती रूवं, नत्थि भुवणे वि तारिसं । ता विरंगामि एईए, कन्ने पक्कं सहोट्टयं ॥ 259 ॥ एसां उ ण जाव विउप्पज्जे, मम धूयं कोवि णेच्छिही । अहवा हा हा ण जुत्तमिणं, धूयातुल्लेसा वि मे ॥ 260 ॥ वरं सुविणीया एसा विउप्पन्नत्थ गच्छिही । ता तह करेमि जह एसा, देसंतरं गया वि य ॥ 261 ॥ 185 ण भेजा कत्थई थामं आगच्छइ "पडिल्लिया । देवेमि से वसीकरणं, गुज्झदेसं तु 'सीडिमो ॥ 262 ॥ निगडाई च से देमि, भमडौ तेहिं नियंतिया । एवं सा जुन्नवेसा जा, मणसा परितप्पि सुवे ॥ 263 ॥ मद्यभाजनानां शीघ्रवाहिकेति । 2. मुण्डितेति । 3. विरूप्येत । 4. व्युत्पलुत्येति । 5. बन्धनवतीति । 5: सीवयामो यदिवा 'साडिमो' इति पाठान्तरमाश्रित्य शाटयाम इति । 7. परितप्येति । * रहसीति ।
Page #197
--------------------------------------------------------------------------
________________ 186 श्री महानिशीथ सूत्रम्-अध्य06 ता खंडोठ्ठा वि सिमिणंमि, गुज्झं sIDijaM'tagaM । पिच्छइ नियडे य दिजंते, कन्ने नासं च वट्टियं । / 264 / / सा समिणहू~ वियारेउं, गट्ठा जह कोइ ण याणइ । कहकहवि परिभमंती सा, गामपुरनगरपट्टणे । / 265 / / छम्मासेणं तु संपत्ता, संखंडं णाम खेडगं । तत्थ वेसमण-सरिसविहवरंडापुत्तस्स सा जुया । / 266 / / परिणीया महिला ताहे मच्छरेण पजले दढं । रोसेण फुरफुरंती सा, जा दियहे केइ चिट्ठइ । / 267 / / निसाए निब्भरं 'सइयं, खडोट्ठीं ताव पिच्छई । तं दटुं धाइया चुल्लिं, दित्तं घेत्तुं समागया ॥ 268 / / तं पक्खिविऊणं गुज्झंते, *फालिया जाव हियययं । जाव दुक्खभरक्कंता, 'चलचलुच्चेल्लिं करे । / 269 / / ता सा पुणो विचिंतेइ, जावजीवं ण उट्ठए । ताव देमी से दाहाई, जेण में bhavasaesu'vi । / 270 // न तरई पिययमं काउं, इणमो पडिसंभरंतिया । ताहे गोयम ! आणेउं, चक्कियसालाउ अयमयं । / 271 / / "तावित्तु फुलिंगमेल्लंतं, जोणीए पक्खित्तं "कुसं । एवं दुक्खभरक्ता, तत्थ मरिऊण गोयमा ! ॥ 272 ॥ उववन्ना चक्कवट्टिस्स, महिलारयणत्तेण सा । इओ य रंडपुत्तस्स, महिला तं कलेवरं । / 273 ॥ 1. 'साडिजंतगं' पाठान्तरमिति । 2. चूर्णितं कर्त्तितं वेति । 3. सुप्तामिति 4. पाटितेति । 5. यथा तप्ततैलकटाहे पच्यमानं जघनस्थानं तथाऽतीवपीडामनुभवतीति । 6. तैलिकाऽऽपणादिति 7. तापयित्वेति । 8. उपकरणविशेष इति ।
Page #198
--------------------------------------------------------------------------
________________ 187 श्री महानिशीथ सूत्रम् जीवुज्झियंपि रोसेण, छेत्तुं छेत्तुं सुसुहुमयं सा । साणकागमादीणं, जाव घत्ते दिसोदिसि । / 274 / / ताव रंडापुत्तोवि, बाहिरभूमीओ आगओ । सो य दोसगुणे णाउं, बहुं मणसा वियप्पिउं । गंतूण साहुपामूलं, पव्वज्जा' काउ निव्वुडो । / 275 / / अह सो लक्खणदेवीए, जीवो खंडोट्ठीयत्तणा । इत्थीरयणं भवित्ताणं, गोयमा ! छट्ठियं गओ । / 276 / / तन्नेरइयं महादुक्खं, ऐघोरं दारूणं तहिं । तिकोणे निरयावासे, सुचिरं दुखेण वेइउं । / 277 / / इहागओ समुप्पन्नो, तिरिय जोणीए गोयमा ! साणत्तेणाह 'मयकाले, विलग्गो मेहुणे तहिं । / 278 / / माहिसिएणं कओ घाओ, विच्चे जोणी समुच्छला । तत्थ किमिएहिं दसवरिसे, खद्धो मरिऊण गोयमा । / 279 / / उववन्नो वेसत्ताए, तओवि मरिउण गोयमा ? एगूणं जाव सयवारं आमगब्भेसु पच्चिओ । / 280 / / " जम्मदरिद्दस्स गेहंमि, माणुसत्तं समागओ । तत्थ दोमासजायस्स, माया पंचत्तमुवगया । / 281 / / ताहे महया किलेसेणं, थन्नं पाउं घराघरि । जीवावेऊण जणगेणं, गौलियस्स समल्लिओ । / 282 / / तहियं नियजणणिच्छीरं, आवियमाणे निबंधिउं । छावरूए गोणिओ दुहमाणेणं, जं बद्धं अंतराइयं । / 283 / / 1. पव्वजं पाठान्तरमिति 2. मदकाले मत्तताकाल इति । 3. समर्पित इति । 4. शावकरूपान् शिशूनिति ।
Page #199
--------------------------------------------------------------------------
________________ 188 श्री महानिशीथ सूत्रम्-अध्य06 / तेणं सो लक्खणज्जाए, कोडाकोडीभवंतरे । जीवो थन्नमलहमाणो बझंतो ऽरुज्झंतो नियलिज्जतो हम्मंतो दम्मतो विच्छोइज्जंतो य हिंडिओ ॥ 284 / / उववन्नो मणुयजोणीए, डागिणित्तेण गोयमा ! तत्थ य साणयपालेहिं, कीलिउं छट्ठियं गया । / 285 / / तओ उव्वट्टिऊणिहई, तं लटुं माणुसत्तणं । जत्थ य सरीरदोसेणं, ए महंतमहिमंडले । / 286 / / जामद्धजाम घडियं वा, णो लद्धं वेरत्तियं जहियं । पंचे व उ घरे गामे, नगरपुरपट्टणेसु वि । / 287 / / तत्थ य गोयम ! मणुयत्ते, णारयदुक्खाण सरिसिए । अणेगे रण्णरण्णेणं, घोरे दुक्खेऽणुभोत्तुणं । / 288 / / सो लक्खणदेवीजीवो, सुरोद्दज्झाणदोसओ । मरिऊण सत्तमि पुढविं, उववन्नो रेवाडाहाणे । / 289 / / तत्थ य तं तारिसं दुक्खं, तित्तीसं सागरोवमे । अणुभविऊणं इह उववन्नो, वंझागोणित्तणेण य । / 290 / / खेत्तखलगाइं चमडेती, भंजंती य चरंति या । सा गोणी बहुजणोहेहिं, मिलिऊणागाहपंकवलए पवेसिया । / 291 / / तत्थ खुत्ती जलोयाहिं, लूसिजंती तहेव य । कागमादीहिं लुप्पंती, कोहाविठ्ठा मरेउणं । / 292 / / 1. रुध्यमान इति । 2. निगड्यमान इति 3. वियुज्यमान इति । 4. निद्रारूपं रात्रिविश्राममिति । 5. पञ्चस्वपि गृहग्रामादिषु सा यत्र व्रजतु तत्र तया विश्रामो न लब्ध इति । 6. 'खाडाहडे' पाठान्तरमिति । 7. निमग्नेति ।
Page #200
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् ता विजलधणे रणे. मरुदेसे दिट्टीविसो । सप्पो होऊण पंचमगं, पुढविं पुणरवि गओ ॥ 293 ॥ एवं सो लक्खणज्जाए, जीवो गोयमा ! चिरं । घणघोरदुक्खसंतत्तो, चउगइसंसारसागरे । / 294 / / नारयतिरियकुमणुएसुं, आहिंडित्ता पुणोविहं । होही सेणियजीवस्स, तिथे पउमस्स खुजिया ॥ 295॥ तत्थ य दोहग्गखाणी सा, गामे नियजणणीओ विय । गोयम ! दिट्ठा न कस्सावि, 'अच्छीय रैदा तहिं भवे । / 296 ॥ ताहे सव्वजणेहिंसा, उव्वियणिञ्जत्तिकाउणं । मसिगेरुयविलित्तंगा, खरेरूढा भमाडिउं ॥ 297 ॥ गोयमा ! ओपक्खपक्खेहिं, वाइयखरविरसडिंडिमं । निद्धाडिहिई ण अन्नत्थ, गामे लहिही पविसिउं । / 298 / / ताहे कंदफलाहारा, रन्नवासे वसंतिया । दट्ठा 'सच्छंदरेण वियणत्ता, णाही मज्झदेस । / 299 / / तओ सव्वं सरीरं से ऽभरिज्जुंसुंदराण य । तेहिं तु विलुप्पमाणी सा, दूसहघोरदुहाउरा ॥300॥ वियणत्ता पउमतित्थयरं, तप्प से समोसढं । 189 पेच्छिही जाव ता तीए, अन्नेसिमवि बहुवाहिवेयणापरिगयसरीराणं तद्देसविहारिभव्वसत्ताणं नरनारिगणाणं तित्थयर - दंसणा चेव सव्वदुक्खं विणिट्ठी ॥301 ॥ 1. अक्ष्णो रतिदा - आनन्ददात्री न भवेदिति । 2. 'मच्छंदरेण पाठान्तरमिति । 3. भरिष्यते उन्दरैरिति ।
Page #201
--------------------------------------------------------------------------
________________ 190 श्री महानिशीथ सूत्रम्-अध्य06 ताहे सो लक्खणज्जाए, तहियं खुज्जियत्ते जिओ । गोयम ! घोरं तवं चरिउं, दुक्खाण अंतं गच्छिही । / 302 / / एसा सा लक्खणदेवी, जा अगीयत्थदोसओ । गोयम ! अणुकलुसचित्तेणं, पत्ता दुक्खपरंपरं । / 303 / / जहा णं गोयमा ! एसा, लक्खणदेविजया तहा । सकलुसचित्ते अगीयत्थे, 'णते पत्ते दुहावली । / 304 / / तम्हा एयं वियाणित्ता, सव्वभावेण सव्वहा गीयत्थेहिं भवेयव्वं, कायव्वं तु सुविसुद्धसुनिम्मलविमलनीसल्लं निकलुसं मणंति बेमि ॥ 305 ॥ पणयामरमरुयमौडुग्घुट्ठचलण-सयवत्तजयगुरू । जगनाह ! धम्मतित्थयर, भूयभविस्सवियाणग ॥306 / / तवसा निद्दड्ढकम्मंस, वंमहवैरवियारण । चौकसाय निट्ठवण, सव्वजगजीववच्छल । / 307 / / घोरंधयारमिच्छत्ततिमिसतमतिमिरणासण । लोगालोगपगासगर, मोहवैरिनिसुंभण' ॥ 308 / / दुरुज्झियराग-दोस-मोह-मोस-सोग संत सोम सिवंकर । अतुलियवलविरियमाहप्पय, तिहुयणिक्कमहायस । / 309 / / निरुवमरूव अणन्नसम, सासयसुहमुक्खदायग । सव्वलक्खणसंपुन्न, तिहुयणलच्छिविभूसिय ॥ 310 / / भयवं ! परिवाडीए, सव्वं जंकिंचि कीरए । अथक्के hu~DiduddhaNaM, कजं तं कत्थ लब्भई । / 311 / / 1. घातक इति । 2. अनवसरे घटप्रमाणदुग्धेनेति ।
Page #202
--------------------------------------------------------------------------
________________ 191 श्री महानिशीथ सूत्रम् सम्मैंसणमेगंमि, बितिये जम्मे अणुव्वए । ततिए सामाइयं jamme, cautthe पोसहं करे । / 312 / / दुद्धरं पंचमे बंभं, छठे सच्चित्तवज्जणं । एवं सत्तट्ठनवदसमे, जम्मे उद्दिट्टमाइयं । / 313 / / चिच्चेक्कारसमे जम्मे, समणतुल्लगुणो भवे । एयाए परिवाडीए, संजयं किं न अक्खसि ? ॥ 314 / / जं पुण सोऊण मैविगलो, बालयणो' / केसरिस्स व सदं गयजुवै सौं नासे' दिसोदिसं । / 315 / / तमीरिसं संजमं नाह ! सुदुल्ललिया उ सुकुमालिया । सोऊणं पि नेच्छंति, तेऽणुट्ठींसु कहं पुण ? |316 / / गोयम ! तित्थंकरे मोत्तुं अन्नो दुल्ललिओ जगे । जै अस्थि कोइ ता भणौ, अह णं सुकुमालओ ? / / 317 / / जे णं-गब्भत्थाणंपि देविंदो, अमयमंगुट्ठयं कयं । आहारं देह भत्तीए, संथवं सययं करे । / 318 / / देवलोगचुए संते, कम्मा से णं जहिं घरे । अभिजाहिति तहिं सययं, हिरण्णवुट्ठी य वरिस्सई । / 319 / / गब्भावन्नाण तद्देसे, II रोगा य सत्तुणो । अणुभावेण खयं जंति, जायमित्ताण तक्खणे । / 320 / / . आकंपियासणा चौरो, देवसंघा महीहरे । अभिसेयं सव्विड्ढीए, काउं सत्थामे गया ॥ 321 / / 1. 'वा यणो' पाठान्तरमिति । 2. 'तासे' पाठान्तरमिति ।
Page #203
--------------------------------------------------------------------------
________________ 192 श्री महानिशीथ सूत्रम् - अध्य06 अहो लावन्नं कंती, दित्ती रूवं अणोवमं । जिणाणं जारिसं पाय अंगुट्ठग्गं ण तं इहं ॥ 322 ॥ सव्वेसु देवलोगेसु, सव्वदेवाण मेलिउं । कोडाकोडिगुणं काउं, जैवि ' उण्हालिए ॥ 323 ॥ युग्मम् ॥ अह जे अमरपरिग्गहिया, नाण - तयसमन्निया । कलाकलावनिलया, जणमणाणंदकारया ॥ 324॥ सयणबंधवपरियारा, देवदाणवपूइया । पणइयणपूरियासा, भुवणुत्तमसुहालया ॥ 325॥ भोगिस्सरियं रायसिरिं, गोयमा ! तं तवज्जियं । जा दियहा केई भुंजंति, ताव ओहीए जाणिउं ॥ 326 ॥ खणभंगुरं अहो एयं लच्छी पावविवड्ढणी । " ता जाणतावि किं अम्हे, चारितं नाणुचिट्ठियो ? ॥ 327॥ जावेरिस मणपरिणामं, ताव लोगंतिगा सुरा । थुणिउं भणंति जगज्जीवहिययं तित्थं पवत्तिहा ॥ 328 ॥ ताहे वोसचत्तदेहा, विहवं सव्वजगुत्तमं । गोयमा ! तणमिव परिचिच्चा, जं इंदाणवि दुल्लहं ॥ 329 ॥ नीसंगा उग्गं कट्ठे, घोरं ऐदुक्करं तवं । भुयणस्सवि उक्कट्ठे, समुप्पायं चरंति ते ॥330॥ जे पुण खरहरफुट्टसिरे, एगजम्मसुहेसिणो । तेसिं दुल्ललियाणंपि सुद्वुवि नो हियैच्छियं ॥331॥ गोयम ! महुबिंदुस्सेव, जावैयं तावश्यं सुहं । मरणंते वी न संपजे, कयरं दुल्ललियत्तणं ? ॥ 332 ॥ 1. प्रकाश्येति ।
Page #204
--------------------------------------------------------------------------
________________ 193 श्री महानिशीथ सूत्रम् अहवा गोयम ! पच्चखं, पेच्छ य जारिसयं नरा । दुल्ललियं सुहमणुहुंति, जं निसुणिज्जा न कोइ वी । / 333 ॥ केई करंति 'मासिल्लिं, हालियगोवालत्तणं । दासत्तं तह पेसत्तं गोडत्तं सिप्पे बहु । / 334 / / 3ओलग्गं किसि वाणिज्जं, पाणच्चायकिलेसियं । dAlidda'vihavattaNaM केई, कम्मं, काउण घराघरि । / 335 / / अत्ताणं विगोवेलं, "ढिणिढिणिते अ हिंडिउं । नग्गुग्घाडकिलेसेणं, जा समजंति परिहणं । / 336 / / जरजुन्नफुट्टसयछिदं, लद्धं कहकहवि ओढणं । जा अज्जा कल्लिं करिमो, फर्स्ट ता तमवि परिहणं । / 337 / / तहावि गोयमा ! बुज्झ, फुडवियडपरिफुडं । एतेसिं चेव मज्झाओ, अणंतरं भणियाण कस्सई ॥ 338 / / लोयं लोगाचारं च चेच्चा सयणकियं तहा । भोगोवभोगं दाणं च, भोत्तूणं कदसणासणं । / 339 / / धाविउं गुप्पिउं सुइरं, खिज्जिऊण अहन्निसं । 'कागणिं कागणीकाउं, अद्धं पायं विसोवगं । / 340 / / कत्थइ कहिचि कालेणं, लक्खं कोडिं च मेलिउं । जई एगिच्छा मईपुन्ना, बीया णो संपज्जए । / 341 ॥ 1. मासिकी भृतिकां प्राप्नुवन्तीति । 2. संदेशवाहित्वमिति । 3. सेवामिति । 4. परिश्रान्ताः सन्तः क्रन्दन्तो यदिवा निश्चेष्टमाना इति । 5. परिधानमिति 6. स्फाटितं तावत् तदपि परिधानमिति । 7. त्यक्त्वा लोकं लोकाचारं स्वजनक्रियां भोगोपभोगं दानं च तथा कदशनं कदासनं च भुक्त्वेति । 8. काकिणी 2 अर्धं पादं च विंशोपकं संचित्येति । 9. योकेच्छा मत्या पूर्णा न तु तत्वतस्तर्हि द्वितीया न संपद्यतेति ।
Page #205
--------------------------------------------------------------------------
________________ 194 श्री महानिशीथ सूत्रम्-अध्य06 एरिसयं दुल्ललियत्तं,सुकुमालत्तं च गोयमा ! धम्मारंभंमि संपडै, कम्मारंभे न संपडे । / 342 / / जेणं जस्स मुहे कवलं, 'गंडी अन्नेहिं धिज्जए । भूमीए न ठवए पायं, इत्थीलक्खेसु कीडए । / 343 / / तस्सावि णं भवे इच्छा, अन्नं सोऊणं सारियं । समुट्टहामि तं देसं, अह सो आणं पडिच्छौ । / 344 / / सामभेओवपयाणाई, अह सो सहसा पौंजिउं । तस्स साहसतुलणट्ठा, गूढचरिएण वच्चै । / 345 / / एगागी कप्पडाबीओ, दुग्गारन्नं गिरी सरी । लंघित्ता बहुकालेणं, दुक्ख दुक्खं पत्तो तहिं । / 346 / / दुक्खं "खुक्खामकंठो सो, जा भमडे घराघरि । 'जायंतो च्छिद्दमम्माई तत्थ जै कहवि ण णज्जए ॥ 347 / / ता जीवंतो ण चुक्केजा, अह पुन्नेहिं 'समुच्चरे । तओ णं परिवत्तियं देहं, तारिसो सगिहे विसे । / 348 / / 1देग्को तंमि परियणो मन्ने, ताहे सो असिणाणाइसु । नियचरियं पायडेउणं, जुज्झसजो भवेउणं ॥ 349 / / सव्ववला थोभेणं, खंडं खंडेण जुज्झिउं । अह तं नरिंदं निजिणइ, अहवा तेण पराजियए ॥ 350 / / इक्षुशकलमिति । 2. सारिकास्थानीयां स्त्रियमिति । 3. सम्यगुन्नतं करिष्यामीति । 4. स्वीकुर्यादिति । 5. गूढवेषेणेति 6. वस्त्रद्धितीय इति । 7. क्षुधा क्षामकण्ठ इति । 8. याचमान इति । 9. समुद्धरे पाठान्तरमिति । 10. तस्मिन् परिवर्तितदेहे प्रविष्टे सति कः परिजनो मन्येतेति 11. रोधेन यदिवा थामेण पाठान्तरमिति ।
Page #206
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् बहुपहारगलंतरुहिरंगो, गयतुरया' उद्ध- अहो - मुहो । णिवडै रणभूमीए, गोयमा ! सो जया तया । / 351 / / तं तस्स दुल्ललियत्तं, सुकुमालत्तं कहिं वए ? जे केवलं पि सहत्थेणं अहोभागं च धोविडं ॥ 352॥ , निच्छंतो पायं ठविउं, भूमीए न कयाइ वि । एरिसोऽवी सदुल्ललिओ, एयावत्थमवी गओ ॥ 353 ॥ जै भन्ने धम्मं चिट्ठे ता, पडिभणइ न सक्किमो । तो गोयमा ! अहन्नाणं, पावकम्माण पाणिणं ॥ 354 / / धम्मट्ठामि मई, न कयावि भविस्सए । एएस इमो धम्मो, इक्कजंमीण भास ॥ 355 | जहा खंतपियंताणं, सव्वं अम्हाण होही । ता जो जमिच्छेत्तं तस्स, जै अणुकूलं पवेइए ॥356॥ तो वयनियमविणा वि, मोक्खं इच्छंति पाणिणो । एए एतेण रूसंति, एरिसं चिय कयव्वं ॥ णवरं ण मोक्खो एयाणं, 'मुसावायं "व आवई ॥ 357 ॥ - अन्नं च रागं दोसं च मोहं च, भयं छंदाणुवत्तिणं तित्थंकराणं णो भूयं णो भवेज्जा उ गोयमा ! ॥358॥ " मुसावायं ण भासते, गोयमा ! तित्थंकरे जेणं तु केवलनाणेणं, तेसिं सव्वं पञ्च्चक्खगं जगं ॥ 359 ॥ भूयं भव्वं भविस्सं च पुन्नं पावं तहेव य जं किंचितिसु वि लोसु, तं सव्वं तेसि पायडं । ॥360॥ 195 1. ऊर्ध्वमुखः अधोमुखो वेति । 2. केवलं स्वहस्तेन पायुं प्रक्षाल्येति । 3. खादत्पिबतामिति । 4. अन्यथा मृषावादापत्ति रिति । 5 'च' पाठान्तरमिति ।
Page #207
--------------------------------------------------------------------------
________________ 196 श्री महानिशीथ सूत्रम्-अध्य06 पायालं अवि उड्ढमुहं, सग्गं एजा अहोमुहं णूणं तित्थयरमुहभणियं, वयणं होज्ज न अन्नहा ॥ 361 / / नाणं दसणचारित्तं, तवं घोरं सुदुक्करं सोग्गइमग्गो फुडो एस, परूवंती जहट्ठिओ ॥ 362 / / अन्नहा न तित्थयरा वाया मणसी व कम्मुणा भाणंति जै वि भुवणस्स, पलयं हवै तक्खणे ॥ 363 / / जं हियं सव्वजगजीवपाणभूयाण केवलं । तं अणुकंपाए तित्थयरा, धम्मं भासंति अवितहं ॥ 364 / / जेणं तु समणुचिन्नेणं दोहग्गदुक्खदारिद्दरोग-सोगकुगैभयं । ण भविजा उ बीएणं , संतावुव्वेगं तहा ॥ 365 / / भयवं ! णो एरिसं भणिमो, जह छंद अणुवत्तय । णवरमेयं तु पुच्छामो, जो जं सक्के स तं करे ? ॥ 366 / / गोयमा ! णेरिसं जुत्तं, खणं मणसा वि चिंतिउं । अह जै एवं भवे णायं, 'तावंधारे हां बलं ॥ 367 / / घयऊरे खंडरब्बाए, एक्को सक्केइ खाइउं । अन्नो महुमंसमजाई अन्नो रमिऊण एस्थियं ॥ 368 / / अन्नो एयंपि नो सक्के, अन्नो जोएई परकयं । अन्नो ऽचडवडमुहे एसु, अन्नो एयंपि भाणिऊण ण सक्कुणोई । / 369 / / चोरियं जारियं अन्नो, अन्नो किंचि ण सक्कुणोई । भोत्तुं भोत्तुं "सुपत्थरिए, सक्के चिढेत्तु मंचगे । / 370 / / 1. तावदन्धकारे हतं बलमिति । 2. स्त्रियमिति । 3. पश्यति परकृतमिति । 4. चटपटमुखः लिप्सुरिति । 5. सुप्रस्तृते मञ्चक इति । * द्वितीय्वार्मित्य्र्थ्ः।
Page #208
--------------------------------------------------------------------------
________________ 197 श्री महानिशीथ सूत्रम् मिच्छामि दुक्कडमियं हंत, एरिसं नो bhaNAmi'haM । . गोयमा ! अन्नपि जं भणसि, तंपि तुज्झ kahema'haM । / 371 / / एत्थ जम्मे नरो कोई, कसिणुग्गं संजमं तवं । जै णो सक्कै काउं जे तह वि सोगैपिवासिओ ॥ 372 / / नियमं पक्खिखीरस्स, एगं वालउप्पाडणं । रयहरणस्सेगियं दसियं, एत्तियं तु 'परिधारियं ॥ 373 / / सक्कुणोइ एयंपि न जावजीवं, पालेउं ता इमस्स वी । गोयमा ! तुज्झ बुद्धीए, सिद्धिखेत्तस्स उप्परं । / 374 / / मंडवियाए भवेयव्वं, दुक्करकारि भणित्तुणं । / णवरं एयारिसं भवियं, किमटुंगोयमा! एयं पुणोतं पपुच्छसि । 375 / तित्थंकरे चउन्नाणी, ससुरासुरजगपूइए । निच्छियं सिज्झियब्वेऽवि, तंमि जम्मे न अन्नजम्मे । / 376 / / तहा वि अणिगृहित्ता बलं विरियं, पुरिसयारपरक्कमं । उग्गं कहें तवं घोरं, दुक्करं अणुचरंति ते । / 377 / / ता अन्नेसु वि सत्तेसुं, चउगइसंसारघोरदुक्खभीएसु । जं जहेव तित्थयरा भणंति तं, तहेव समणुढेयव्वं, गोयम ! सव्वं जहट्ठियं ॥ 378 / / जं पुण गोयम ! ते भणियं, परिवाडीए कीरै । अथक्के हुंडिदुद्धेण, कज्जं तं कत्थ लब्भए ? / / 379 / / तत्थवि गोयम ! दिटुंतं, महासमुइंमि कच्छभो । अन्नेसि मगरमादीणं, "संघट्टाभीउद्दुओ । / 380 / / परिधारिउं पाठान्तरमिति । 2. ओप्परं पाठान्तरमिति 3. भणयितृणामिति । 4. भव्यमिति । 5.संघट्टनभीतः पलायित इति ।
Page #209
--------------------------------------------------------------------------
________________ 198 श्री महानिशीथ सूत्रम्-अध्य06 बुडनिब्बुड करेमाणो स बली 'सल्लोब्भली पेल्लापेल्लीए कत्थई । उल्लीरिजंतो तट्ठो णासंतो धावतो, पलायंतो दिसोदिसं । 381 / 4उच्छल्लं "पच्छलं, हीलणं बहुविहं तहिं । असहंतो थाममलहंतो, खणनिमिसंपि कत्थई ॥ 382 / / कहकहवि दुक्खसंतत्तो, सुबहुकालेहिं तं जलं । अवगाहिंतो गओ उवरिं, पउमिणीसंडं स घणं ॥ 383 / / छिड्डं महया किलेसेणं, लद्धं ता जत्थ पेच्छई । गहनक्खत्त-परियरियं, कोमुइचंदं खहेऽमले ॥ 384 / / दिप्पंत-कुवलय- कल्हारं, कुमुयसयवत्तवणप्फइ । "कुरुलियंते हंसकारंडे, चक्कवाए सुणेइ य ॥ 385 / / जमदिटुं सत्तसुवि साहासु अब्भुअं चंदमंडलं । तं दटुं विम्हिओ खणं, चिंतै एयं जहा होही । / 386 / / एयं तं सग्गं ताऽहं, बंधवाणं पयंसिमो । बहुकालेणं गवेसेउं, ते घेत्तूण समागओ । / 387 / / घणघोरंधयाररयणीए, भद्दवकिण्हचउद्दसीहिं तु । ण पेच्छे जाव तं रिद्धिं, बहुकालं निहालिउं । पुण कच्छभो जाओ, तहावि तं रिद्धिं न पेच्छइ ॥ 388 / / शल्यैर्भल्लैश्च प्रेरितः सन् पीड्यमानः कचिच यदिवा 'जालोजली' पाठान्तरमाश्रित्य जालेभ्यश्चाऽऽत्मानं रक्षयन् प्रस्वेदीभूत इवेति किं च 'झालोज्झली' इत्यपि पाठस्तु चिन्त्य इति । 2. ईषद् विदीर्यमाण इति 3. त्रस्त इति । 4. ऊर्ध्वगमनमिति 5. विपरीतगमनमिति । 6. आकाश इति । 7. श्वेतमिति 8. शब्दायमानानिति 9. वंशपरंपराष्विति । 10. यात इति
Page #210
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 199 एवं चउगईभवगहणे, दुल्लभे माणुसत्तणे । अहिंसालक्खणं धम्मं, लहिऊणं जो पमायई । / 389 / / सो पुण बहुभवलक्खेसु, दुक्खेहिं माणुसत्तणं । लद्धपि न लब्भई धम्म, तं रिद्धिं कच्छभो जहा । / 390 / / दियहाइं दो व तिन्नि व अद्धाणं होइ जं तु लग्गेण । सव्वायरेण तस्सवि, संबलयं लेइ 'पविसंतो । / 391 / / जो पुण दीहपवासो चुलसीईजोणि-लक्खनियमेणं । तस्स तवसीलमैयं संबलयं किं न चिंतेह ? ॥ 392 / / जह जह पहरे दियहे मासे संवच्छरे य वोलंति । तह तह गोयम ! जाणसु ढुक्के आसन्नयं मरणं । / 393 ॥ जस्स न नजइ कालं न य वेला नेय दियहपरिमाणं । नाएवि नत्थि कोइ वि जगंमि अजरामरो एत्थं । / 394 ॥ पावो पमायवसओ जीवो संसार-कज्जमुक्षुत्तो । दुक्खेहिं न निम्विन्नो सुक्खेहिं न गोयमा ! तिप्पे । / 395 / / जीवेण जाणि उ विसज्जियाणि जाईसएसु देहाणि । थेवेहिं तओ सयलपि तिहुयणं होज पडिहत्थं ॥ 396 / / nahadaMtamuddhabhamuha'kkhikesa जीवेण विप्पमुक्केसु । तेसु वि हविज कुलसेलमेरुगिरिसन्निभे कूडे । / 397 / / हिमवंत-मलय-मंदरदीवोदहिधरणिसरिसरासीओ । अहिययरो आहारो जीवेणाहारिओ अणंतहुत्तो । / 398 / / 1. पवसंतो पाठान्तरमाश्रित्य प्रवसन्निति । 2. उपतिष्ठत इति 3. 'ताए वि' पाठान्तरमाश्रित्य तथापीति । 4. पूर्णमिति
Page #211
--------------------------------------------------------------------------
________________ 200 श्री महानिशीथ सूत्रम्-अध्य06 गुरुदुक्खभरुक्कंतस्स अंसुनिवाएण जं जलं गलियं । तं अगडतलायनईसमुद्दमाईसु णवि होज्जा । / 399 / / 'आवीयं थणछीरं सागरसलिलाओ बहुयरं होज्जा । संसारंमि अंणते ऽअविलाजोणीए एक्काए । / 400 / / सत्ताहविवन्नसुकुहिय-साणजोणीए मज्झदेसंमि । किमियत्तण केवलएण जाणि मुक्काणि देहाणि । / 401 / / तेसिं सत्तमपुढवीए सिद्धिखेत्तं च जाव उक्कुरुडं । चोद्दसरजूं लोगं अणंतभागेण वि भरेज्जा ॥ 402 / / पत्ते य कामभोगे कालमणंतं इहं स उवभोगे । अप्पुव्वं चिय मन्नै जीवो तहवि य विसयसोक्खं ॥ 403 / / जह कच्छुल्लो कच्छु कंडुयमाणो दुहं मुणै सोक्खं । मोहाउरा मणुस्सा तह कामदुहं सुहं बिंति ॥ 404 / / जाणंति अणुभवंति य जम्मजरामरणसंभवे दुक्खे । न य विसएसु विरज्जंति गोयमा ! दुग्गइगमणपत्थिए जीवे ॥ 405 / / सव्वगहाणं पभवो महागहो सव्वदोसपायट्टी । kAmaggahodurappAjeNa'bhibhUyaMjagaMsavvaMtassa वसंजे ग्यापान्नी।406। जाणंति जहा भोगिड्ढिसंपया सव्वमेव धम्मफलं । तहवि दढमूढहियए पावं काऊण दोग्गई जंति ॥ 407 ॥ वच्चै खणेण जीवो पित्तानिलसिंभधाउखोभेहिं । उज्जमह मा विसीयह तरतमजोगो इमो दुलहो ॥ 408 / / ___ आपीतं स्तनक्षीरमिति । 2. पशुयोन्यां मेषीयोन्यां वा तथा 'अबलाजोगीए' इत्यपि पाठान्तरमिति ।
Page #212
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 1. पंचिंदियत्तणं माणुसत्तणं आयरिए जणे सुकुलं । साहुसमागमसुणणासद्दहणा' रोगपव्वज्जा ॥409 ॥ सूलाहिविसविसूइयपाणियसत्थग्गिसंभमेहि च । देहंतरसंकमणं करेइ जीवो मुहुत्तेण ॥410॥ जावाउ सावसेसं जाव थेवो वि अत्थि ववसाओ । ताव करेज्ज अप्पहियं मा 'तप्पिहहा पुणो पच्छा ॥411 / / सुरधणु-विज्जुखणदिट्ठनट्ठसंझाणुरागसिमिणसमं । देहं इति तु 'वियलै आमय-भंडं व जल- भरियं ॥ 412 ॥ इय जाव ण चुक्कसि एरिसस्स खणभंगुरस्स देहस्स । उग्गं कट्ठे घोरं चरसु तवं नत्थि परिवाडी ॥413 ॥ गोयमात्ति ! 'वाससहस्संपि जई काऊणं संजमं सुविउलंपि । अंते किलिट्टभावो न विसुज्झइ कंडरीउव्व ॥ 414 / / अप्पेणवि कालेणं केइ जहगहियसीलसामन्ना । साहंति निययकज्जुं पोंडरियमहारिसिव्व जहा ॥415॥ 201 ण अ संसारंमि सुहं जाइजरारणदुक्खगहियस्स । जीवस्स अत्थि जम्हा तम्हा मोक्खो उवाएओ । सव्वपयारेहिं सव्वहा सव्वभावभावंतरेहिं णं गोयमा ॥ 416 / / त्तिबेमि ॥ महानिसीहसुयक्खंधस्स छट्ठमज्झयणं गीयत्थ विहारं नाम समत्तं मा संतपिष्यथेति । 2. विगलति - क्षयमेति आमघट इव जलभृतस्तथा 'पणइ - आगमं व भंडं व' इत्यादि पाठान्तरमाश्रित्य प्रणयिसमागम इव क्षणस्थायी यद्वा जलभृतमिव मृण्मयं भाजनं प्रतिक्षणं विशेषेण गलति क्षयं च यातीति । 3. उपादेय इति ।
Page #213
--------------------------------------------------------------------------
________________ 9. सत्तमज्झयणं (पच्छित्तसुत्तं) 'भयवं ! ता एय नाएणं, जं भणियं आसि मे तुमं जहा । परिवाडीए तच्चं किं न अक्खसि, पायच्छित्तं तत्थ मज्झवी ॥1॥ हवै गोयम ! पच्छित्तं, जै तुमं तमालंबसि । नवरं धम्मवियारो ते, कओ सुवियारिओ फुडो ॥2 ॥ ण होइ एत्थ च्छित्तं पुणरवि पुच्छे गोयमा ! संदेहं जाव 'देहत्थं, मिच्छत्तं ताव निच्छयं ॥ 3 ॥ मिच्छत्तेवि अभिभूए, तित्थयरस्स विभासियं । वयणं लंघित्तु विवरीयं, वात्ताणं पविसंति ॥ 4 ॥ घोरतमतिमिरबहलंधयारं पायालं णवरं सुवियारिडं काउं, तित्थयरा सयमेव य । भणंति तं जहा चेव, गोयमा ! समट्ठ ॥5॥ अत्थेगे गोयमा ! पाणी, जे पव्वज्जिय जहा तहा । अविहीए तह चरे धम्मं, जह संसारा ण मुच्चए ॥6॥ से भयवं ! करे णं से विहीसीलोगो ? गोयमा ! इमे णं से विहीसीलोगो, तं जहा - चीवंदणं पडिकमणं, जीवाजीवाइतत्तसब्भावं । समींदियदमगुत्ती, कसायनिग्गहणमुवओगं ॥7॥ नाऊण सुवीसत्थो सामायारिं कियाकलावं च । आलोइय नीसल्लो आगब्भा परमसंविग्गो ॥ 8 ॥ जम्मजरामरण भीओ चउगइसंसारकम्मदहणट्ठा । पैदियहं हियएणं एवं अणवरय झायंतो ॥ 9 ॥ जरमरणमयरपौरे रोग-किलेसाइबहुविहतरंगे । कम्मट्टकसायागाहगहिरभवजलहिमज्झमि ॥10॥ आत्मस्थः संदेहो यदिवा दे आमंत्रणे 'हत्थं' ह्यत्र - प्रवचने मिथ्यात्वमिति ।
Page #214
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 203 भमिहामि भट्ठसम्मत्तनाणचारित्तलद्धवरपोओ । कालं अणोरपारं अंतं दुक्खाणमलभंतो । / 11 / / ता कैया सो दियहो जत्थाहं सत्तुमि-त्तसमपक्खो । नीसंगो विहरिस्सं सुहझाणनिरंतरो पुणोऽभवटुं । / 12 / / एवं ciraciMtiya'bhimuhamaNorahorusaMpattiharisamullasio' / भत्तिभरनिब्भरो णयरोमंचकंचुयपुलैयंगो ॥ 13 ॥ सीलंगसहस्सट्ठा- रसण्ह धरणे समोच्छयखंधो । छत्तीसायारुक्कंठनिट्ठवियासेसमिच्छत्तो । / 14 / / पडिवज्जे पव्वज्जं विमुक्कमयमाणमच्छरामरिसो । निम्ममनिरहंकारो विहिणेवं गोयमा ! विहरे । / 15 / / विहग इवापडिबद्धो उज्जुत्तो नाणदंसणचरिते । नीसंगो घोरपरिसहोवंसग्गाइं पजिणंतो । / 16 / / उग्गाभिग्गहपडिमाइ रागदोसेहिं दूरतरमुक्को । रोद्दट्टज्झाणविवजिओ य विगहासु अ असत्तो । / 17 / / जो चंदणेण बाहुं आलिंपइ वासिणा व जो तच्छे । संथुणै जो अ निंदै समभावो हुज दुण्डंपि । / 18 / / एवं अणिगूहियबलविरिअपुरिसक्कारपरक्कमो सममणतणमणिलिट्ठकंचणो चेव । / 18 / / परिचत्तकलत्तपुत्तसुहिसयणमित्तबंधवधणधन्नसुवन्नहिरण्णमणि-रयणसारभंडारो अच्चंत-परमवेरग्ग- वासणाजणियपवरसुहझवसायपरमधम्मसद्धापरो अकिलिट्ठनिक्कलुस- अदीणमाणसो य वयनियमनाणचारित्ततवाइसयलभुवणिक्कमंगल-अहिंसालक्खणखंताइदसविह-धम्माणुट्ठाणेक्तबद्धलक्खो,सव्वावस्सगतकालकरणसज्झायज्झाणमाउत्तो संखाईयाणेग-कसिणसंजमपएसु अविखलिओ संजयविरय-पडिहयपच्चक्खाय पावकम्मो अणियाणो मायामोसविवजिओ साहू वा साहुणी वा एवं गुणकलिओ जै कहवि पमायदोसेणं असई 1 'हरिससमुल्लसिओ' पाठान्तरमिति । 2. अवनत इति । 3. 'चेक्को' पाठान्तरमाश्रित्य रागद्वेषरहित एक इति ।
Page #215
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य07 कहिंचि कत्थइ वायाइ वा मणसा इ वा कायेण इ वा तिकरणविसुद्धीए सव्व-भावभावंतरेहिं चेव संजममायरमाणो असंजमेणं छज्जा तस्स णं विसोहिपयं पायच्छित्तमेव तेणं पायच्छित्तेणं गोयमा ! तस्स विसुद्धिं उवदिसिज्जा, न अन्नहत्ति । तत्थ णं जेसुं जेसुं ठाणेसुं जत्थ-जत्थ जावैयं पच्छित्तं तमेव ' निट्टंकियं पच्छित्तं भन्नै । 204 से भयवं ! केणमट्टेणं भन्नै जहा णं तमेव निट्टंकियं भन्नै ? गोयमा ! अणंतराणंतरक्कमेणं इणमो पच्छित्तसुत्ता, अणेगे भव्वसत्ता चउगइसंसारचारगाओ बद्धपुट्ठनिकाइयदुव्विमोक्खघोरपारद्धकम्मनियडाइं संन्निऊण अचिरा विमुच्चिहिंति । अन्नं च इणमो पच्छित्तसुत्तं अगगुणगणाइन्नस्स दढव्वयचरित्तस्स एगंतेणं जोगस्सेव 'विवक्खिए पएसे चौकन्नं पन्नवेयव्वं णो छकन्नं पन्नवेयव्वं तहा य जस्स जावइएणं पायच्छित्तेणं परमविसोही - भवेज्जा तं तस्स णं अणुयत्तणाविरहिण धम्मेक्करसिएहिं वयणेहिं जहट्ठियं अणूणाहियं तावैयं चेव पायच्छित्तं पयच्छेज्जा । एएणं अद्वेणं एवं बुच्चै जहा णं गोयमा ! तमेव निट्टंकिय पायच्छित्तं भन्नै । 1 / से भयवं ! कैविहं पायच्छित्तमुवइट्टं ? गोयमा ! दसविहं पायच्छित्तं उवइट्टं, तं च अणेगहा जाव णं पारंचिए ।2। से भयवं ! केवैयं कालं जाव इमस्स णं पायच्छित्तसुत्तस्साणुट्टाणं वहिही ? गोयमा ! जाव णं कक्की णामे रायाणे निहणं गच्छिय, एक्कजिणाययणमंडियं वसुहं सिरिप्पभे अणगारे, भयवं ! उड्ढं पुच्छा, गोयमा ! उड्ढं न केई एरिसे पुण्णभागे होहि जस्स णं इणमो सुयक्खंधं उवैसेज्जा । 3 / से भयवं ! केवैयाइं पायच्छित्तस्स णं पयाई ? गोयमा ! संखाइयाई पायच्छित्तस्स णं पयाई से भयवं ! तेसिं णं संखाइयाणं पायच्छित्तपयाणं किं तं पढमं पायच्छित्तस्स णं पयं ? गोयमा ! पैदिणकिरियं । से भयवं । किं तं पैदिणकिरियं ? गोयमा ! जमणुसमयाहन्निसा पाणोवरमं जावाणुयव्वाणि संखेज्जाणि आवस्सगाणि । 1. निश्चितमिति । 2. विवक्षिते विपक्षिते वा पृथग्भूत इति ।
Page #216
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् से भयवं ! केणं अट्ठेणं एवं वुच्चै जहा णं आवरसगाणि ? गोयमा ! असेसकसिणट्टकम्मक्खयकारिउत्तमसम्मद्दंसणनाणचारित्ताच्चंतघोरवीरुग्गकट्ठसुदुक्करतवसाहणट्ठा परूविति । नियमित- विभत्तुद्दिट्ठपरिमिणं कालसमएणं पयंपयेणाहन्निसाणुसमयमाजम्मं अवस्समेव ' तित्थयराइसु कीरंति अणुट्ठिज्जति उवइसिति परूविनंति पन्नवि ंति सययं, एएणं अट्टेणं एवं वुच्चै गोयमा ! जहा णं आवरसगाई । तेसिं च णं गोयमा ! जे भिक्खू कालाइक्कमेणं वेलाइक्कमेणं समयाइक्कमेणं अलसायमाणे अणोवउत्तपमत्ते अविहीए अन्नेसिं च असद्धं उप्पायमाणे अन्नयरमावस्सगं पमाइय पमाइय संतेणं बलवीर - एणं 'सातलेहडत्ताए आलंबणं वा किंचि घेत्तूणं चिराइयं पौरिया णो णं जहुत्तयालं समणुट्टेज्जा से णं गोयमा ! महापायच्छित्ती भवेज्जा ।4। 205 " से भयवं किं तं बीयं पायच्छित्तस्स णं पयं ? गोयमा ! बीयं तैयं चउत्थं पंचमं जाव णं संखाइयाइं पायच्छित्तस्स णं पयाई ताव णं एत्थं चेव पढमपायच्छित्तपए " अंतरोवगयाई समणुविंदा । से भयवं ! केणं अद्वेणं एवं बुच्चै ? गोयमा ! जओ णं सव्वास्सगकालाणुपेंही भिक्खू णं रोद्दट्टज्झाणरागदोसकसायगारवममकाराइसु णं अणेगपमायालंबणेसु च सव्वभाव-भावंतरतरेहिं णं अचंतविप्पमुक्को भवेज्जा, केवलं तु नाणदंसणचारित्तं तवोकम्मसज्झायज्झाणसद्धम्मावस्सगेसु अच्चंत अणिगूहियबलवीरियपरक्कमे सम्मं अभिरमेज्जा । जाव णं सद्धम्मावस्सगेसु अभिरमेज्जा ताव णं सुसंवुडासवदारे हवेज्जा । जाव णं सुसंवुडासवदारे हवेज्जा ताव णं सजीववीरिएणं अणाइभव-गहण-संचियाणिदुट्ठट्ठकम्मरासीए एगंतणिट्ठ- वणेक्कबद्धलक्खो अणुक्कमेण निरुद्धजोगी भवेत्ताणं निद्दड्ढासेसकम्मेंधणे विमुक्कजाइजरामरणचउगइसंसारपासबंधणे य सव्वदुक्खविमोक्ख- तेलोक्कसिहरनिवासी भवेज्जा । एएणं अद्वेणं गोयमा ! एवं वुच्चै जहा णं एत्थं चेव पढमपए अवसेसाई पायच्छित्तपयाइं 'अंतरोवगयाई समणुविंदा । 5 | 1. तीर्थंकरादिषु सत्सु इति शेष इति । 2. सुखलाम्पट्येनेति । 3. चिरायितमिति । 4. प्रकुर्यादिति । 5. समाविष्टानि समनुविद्या इति
Page #217
--------------------------------------------------------------------------
________________ 206 श्री महानिशीथ सूत्रम् - अध्य07 से भयवं ! कयरे ते आवस्सगे ? गोयमा ! णं चीवंदणादओ । से भयवं ! 'कम्हि आवस्सगे असई पमायदोसेणं कालैक्कमिए इ वा वेलाइक्कमिए इ वा समयातिक्कमिए इ वा अणोवउत्तपमत्ते इ वा' अविहीए इ वा समट्ठिए इ वा णो णं जहुत्तयालं विहीए सम्म अणुट्टिए इ वा 'असंपडिए इ वा विच्छं पडिए इ वा अकए इ वा पमाए इ वा केवैयं पायच्छित्तमुवैसेज्जा ? गोयमा ! जे केई भिक्खु वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खाय-पावकम्मे दिक्खादियाप्पभिईओ अणुदियहं जावजीवाभिग्गहेणं सुवीसत्थे ' भत्तिनिब्भरे जहुत्तविही सुत्तत्थमणुसरमाणो अणण्णमाणसेग्गचित्ते तग्गयमाणससुहज्झवसाए थयथुईहिं ण तेकालियं चेइए वंदेज्जा तस्स णं एगाए वारा खवणं पायच्छित्तं उवैसेज्जा बीयाए छेयं । तैयाए उवट्ठावणं । अविहीए चेइयाइं वंदे तओ पारंचियं, जओ अविहीए चेइयाई वंदेमाणो अन्नेसिं असद्धं संजणे ईइकाऊणं । जो उण हरियाणि वा बीयाणि वा पुप्फाणि वा फलाणि वा पूयट्ठाए वा महिमट्ठाए वा सोभट्ठाए वा संघट्टेज वा संघट्टावेज वा छिंदिज्ज वा छिंदावेज वा संघट्टिताणि वा छिंदिज्जंताणि वा परेहिं समणुजाणेज वा एएसुं सव्वेसुं उवट्टावणं खमणं चउत्थं आयंबिलं एक्कासणगं निव्विगइयं गाढागाढ-भेदेणं जहासंखेणं णेयं । जे णं चेइए वंदेमाणस्स वा नमसमाणस्स वा संथुणेमाणस्स वा पंचप्पयारं सज्झायं वा पयरेमाणस्स वा विग्घं करेज्ज वा कारवेज वा कीरंतं वा परेहिं समणुजाणेज्ज वा से तस्स एएसुं दुवाल छट्टं एक्कासणगं कारणिगस्स, निक्कारणिगे अवंदे संवच्छरं जाव पारंचियं काऊणं उवद्वावेज्जा । 6 | जे णं पडिक्कमणं नो पडिक्कमेज्जा से णं तस्सोवट्ठावणं निद्देसेज्जा, 9. कस्मिन्नावश्यक इति । 2 'अणोवउत्तपमत्तेहिंवा' पाठान्तरमिति । 3. सम्यग् न घटित इति । 4. विलम्बेन घटिते यदि वा वैपरीत्येन घटित इति 5. सुविश्वस्त इति ।
Page #218
--------------------------------------------------------------------------
________________ 207 श्री महानिशीथ सूत्रम् बैट्टपडिक्कमणेणं खमणं, सुन्नासुन्नीए अणोवउत्तपमत्तो वा पडिक्कमणं करेजा दुवालसं, पडिक्कमणकालस्स चुक्कै चउत्थं, अकाले पडिक्कमणं करेजा चउत्थं, कालेणं वा पडिक्कमणं णो करेजा चउत्थं । संथारगओवविट्ठो वा पडिक्कमणं करेजा दुवालसमं, मंडलीए ण पडिक्कमेज्जा उवठ्ठावणं, कुसीलेहिं समं पडिक्कमणं करेजा उवट्ठावणं, परिभट्ठबंभचेरवएहिं समं पडिक्कमेजा पारंचियं, सव्वस्स समणसंघस्स तिविहं तिविहेण खमणमरिसामणं अकाऊण पडिक्कमणं करेज्ज उवठ्ठावणं, पयंपएणाविच्चामेलियं पडिक्कम्मणसुत्तं ण पयट्टेज्जा चउत्थं । ___ पडिक्कमणं काऊणं संथारगे इ वा फलहगे इ वा तुयट्टेज्जा खमणं । दिया तुयट्टेज्जा दुवालसं । पडिक्कमणं काउं गुरुपामूलं वसहिं संदिसावेत्ताणं ण पच्चुप्पेहेइ चउत्थं । ___ वसहिं पच्चुप्पेहिऊणं ण संपवेएज्जा छटुं, वसहिं असंपवेएत्ताणं रयहणं पच्चुप्पेहिज्जा पुरिवड्डं, रयहरणं विहीए पच्चुप्पेहित्ताणं गुरुपामूलं मुहणंतगं पच्चुप्पेहिय उवहिं ण संदिसावेज्जा पुरिवड्ढं, मुहणंतगेणंअपच्चुप्पेहिए णं उवहिं संदिसावेज्जा पुरिवलं, असंदेसावियं उवहिं पच्चुप्पेहिज्जा पुरिवड्ढे, अणुवउत्तो उवहिं वा वसहिं वा पच्चुप्पेहे दुवालसं, अविहीए वसहिं वा उवहिं वा अन्नयरं वा भंडमत्तोवगरणजायं किंचि अणोवउत्तपमत्तो पच्चुप्पेहिजा दुवालसं । वसहिं वा उवहिं वा भंडमत्तोवगरणं वा अपडिलेहियं वा दुप्पडिलेहियं वा परिभुजेज्जा दुव्वालसं, वसहिं वा उवहिं वा-भंडमंत्तोवगरणं वा ण पच्चुप्पिहिज्जा उवठ्ठावणं । ____ एवं वसहिं उवहिं पच्चुप्पेहित्ताणं जम्ही पएसे संथारयं जम्ही उ पएसे उवहीए पच्चुप्पेहणं कयं तं 'थामं णिउणं हलुयहलुयं 1. प्रदेशमिति । 2. शनैः शनैरिति ।
Page #219
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 7 दंडापुंछणगेण वा रयहरणेण वा साहरेत्ताणं तं च कयवरं पच्चप्पेहित्तु छप्पइयाओ ण पडिगाहिज्जा दुवालसं । 208 छप्पइयाओ पडिगाहित्ताणं तं च कयवरं परिद्ववेऊणं ईरियं ण पडिक्कमेज्जा चउत्थं, अपचुप्पेहियं कयवरं परिट्ठवेज्जा उवट्टावणं जै णं छप्पइयाओ हवेज्जा अहा णं नत्थि तओ दुवालसं । एवं वसहिं उवहिं पच्चुप्पेहिऊणं 'समाहिं 'खैरोल्लगं च ण परिवेज्जा उत्थं । अणुग्गए सूरिए समाहिं वा खयरोल्लगं वा परिट्ठवेज्जा आयंबिलं, हरिकायससंत्ते इ वा बीयकायसंसेत्ते इ वा तसकायबेइंदियाईहिं वा संसत्ते थंडिले समाहिं वा खैरोल्लगं वा परिट्ठवे अन्नयरं वा उच्चाराइयं वा वोसिरिज्जा पुरिमड्ढे एक्कासणगायंबिलमहक्कमेणं जै ण णो उद्दवणं संभवेज्जा, अहा णं उद्दवणासंभाविए तओ खमणं । तं च थंडिल्लं पुणरवि पडिजागरिऊणं नीसंकं काऊणं पुणरवि आलोएत्ताणं जहाजोगं पायच्छित्तं ण पडिगाहिज्ज तओ उवट्ठावणं । समाहिं परिट्ठवेमाणो सागारिएणं 3 संचिक्खीयए संचिक्खीयमाणो वा पट्टिवेज्जा खवणं । अप्पचुप्पेहिए थंडिले जं किंचि वोसिरेज्जा तत्थोवट्टावणं । एवं वसहिं उवहिं पच्चप्पेहेत्ताणं समाहिं खैरोल्लगं च परद्ववेत्ताणं एगग्गमाणसो आउत्तो विहीए सुत्तत्थमणुसरेमाणो ईरियं न पडिक्कमेज्जा एक्कासणगं । मुहणंतगेणं विणा ईरियं पडिक्कमेज्जा वंदणं पडिक्कमणं वा करेज्जा जंभाएज वा सज्झायं वा करेज्जा वायणादी सव्वत्थ पुरिमड्ढं । एवं च ईरियं पडिक्कमित्ताणं सुकुमालपम्हल- 'अचोप्पड - प्रश्रवणमात्रकमिति । 2. श्लेष्ममात्रकमिति । 3. संवीक्ष्यत इति । 4. संवीक्ष्यमाण इति । 5. स्नेहरहितेनेति । 1.
Page #220
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 209 'अविक्किटेणं अविद्धदंडेणं दंडापुच्छणगेणं वसहिं न पमजे एक्कासणगं । बोहारियाए वा वसहिं बोहारिजा उवट्ठावणं । वसहीए दंडापुंछणगं दाऊणं कयवरं न परिठ्ठवेजा चउत्थं । अपच्चुप्पेहियं कयवरं परिठ्ठवेज्जा दुवालसं, जै णं छप्पइयाउ ण हवेजा, अहवा णं हवेज्जा तओ णं उवट्ठावणं । वसहीसंठियं कयवरं पच्चुप्पेहमाणेण जाओ छप्पइयाओ तत्थ अन्नेसिऊणं 2 समुच्चिणिय 2 पडिगाहिया ताओ जै णं ण सव्वेसि भिक्खूणं संविभइऊणं देज्जा तओ एक्कासणगं, जै सयमेव अत्तणा ताओ छप्पइयाओ पडिग्गाहिज्जा । अह णं ण संविभइउं दिजा ण य अत्तणो पडिगाहेजा तओ पारंचियं । ___ एवं वसहिं दंडापुंछणगेणं विहीए य पमज्जिऊणं कयवरं पच्चुप्पेहेऊणं छप्पइयाओ संविभाविऊणं च तं कयवरं ण परिवेजा परिट्ठवित्ताणं च सम्मं विहीए अच्चंतोवउत्तएगगग्गमाणसेण पयंपएणं तु सुत्तत्थोभयं सरमाणे जे णं भिक्खू ण ईरियं पडिक्कमेजा तस्स अ आयंबिलं खमणं पच्छित्तं निद्देसेज्जा । एवं तु ऐक्कमिज्जा णं गोयमा ! किं चूणगं दिवड्ढं घडिगं पुव्वण्हिगस्स णं पढमजामस्स । एयावसरम्ही उ गोयमा ! जे णं भिक्खू गुरूणं पुरो विहीए सज्झायं संदिसाविऊणं एगग्गचित्ते सुयाउत्ते दढं धीइए घडिगूणपढमपोरिसी जावज्जीवाभिग्गहेणं अणुदियह अपुव्वणाणगहणं न करेज्जा तस्स दुवालसमं पछित्तं निद्देसेज्जा । अपुव्वनाणाहिज्जणस्स असई जमेव पुव्वाहिज्जियं तं सुत्तत्थोभयमणुसरमाणो एगग्गमाणसे न परावत्तेज्जा भत्तित्थीरायतक्करजणवयाइविचित्तविगहासु अणं अभिरमेजा अवंदणिज्जे । जेसिं च णं पुव्वाहीयं सुत्तं णत्थेव औव्वन्नाणगहणस्स णं असंभवो वा 1. अविरलेनेति । 2. प्रमार्जन्या भाषायां 'झाडू' तेनेति । 3. संविभज्येति ।
Page #221
--------------------------------------------------------------------------
________________ 210 श्री महानिशीथ सूत्रम्-अध्य07 तेसिमवि घडिगूणपढमपोरिसी पंचमंगलं पुणो पुणो परावत्तणीयं । अहा णं णो परावत्तिया विगहं कुव्वीया वा निसामिया वा सेणं अवंदे । एवं घडिगुणगाए पढमपोरिसीए जे णं भिक्खू एगग्गचित्तो सज्झायं काऊणं तओ पत्तगमत्तगकमढगाइं भंडोवगरणस्स णं अवक्खित्ताउत्तो विहीए पच्चुप्पेहणं ण करेजा तस्स णं चउत्थं पच्छित्तं निद्दिसेज्जा भिक्खुसद्दो पच्छित्तसद्दो अ इमे सव्वत्थं पैपयं जोजणीए, जै णं तं भंडोवगरणं ण भुंजीया । अहा णं परिभुंजे दुवालसं । ____ एवं ऐक्ता पढमपोरिसी । बीयपोरसीए अत्थगहणं न करेज्जा पुरिमड्ढं, जै णं वक्खाणस्स णं अभावो । अहा णं वक्खाणं अत्थेव तं ण सुणेज्जा अवंदे, वक्खाणस्सासंभवे कालवेलं जाव वायणाइसज्झायं न करेजा दुवालसं । एवं पत्ताए कालवेलाए जं किंचि ऐयराइयदेवसियाइयारे निदिए गरहिए आलोइए पडिक्कते जंकिंचि काइगं वा वाइगं वा माणसिगं वा उस्सुत्तायरणेण वा उम्मग्गायरणेण वा अकप्पासेवणेण वा अकरणिज्जसमायरणेण वा दुज्झाइएण वा दुव्विचिंतिएण वा अणायारसमायरणेण वा अणिच्छियव्वसमायारणेण वा असमणपाउग्गसमायरणेण वा नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तियादीणं चउण्हं कसायादीणं पंचण्हं महव्वयादीणं छण्हं जीवनिकायादीणं सत्तण्हं पाणेसणमाईणं सत्तण्हं पिंडेसणमाईणं अट्टण्हं पवयणमाइयाणं नवण्हं बंभचेरगुत्ताईणं दसविहस्स णं समणधम्मस्स एवं तु जाव णं एमाइ-अणेगालावगमाईणं खंडणे विराहणे वा आगमकुसलेहिं णं गुरुहिं पायच्छित्तमुवइटुं, तं निमित्तेणं जहा सत्तीए अणिगूहियबलवीरियपुरिसयार-परक्कमे असढत्ताए अदीणमाणसे अणसणाइसबझंतरं दुवालसविहं तवोकम्मं गूरुणमंतिए पुणरवि णिटुंकिऊणं सुपरिफुडं काऊणं तहत्ति अभिनंदित्ताणं खंड-खंडीविभत्तं वा एगपिंडट्टियं वा ण सम्ममणुचेढेजा से णं अवंदे । 7 /
Page #222
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 211 से भयवं ! केणं अटेणं खंडाखंडीए काऊणमणुचिडेजा ?, गोयमा ! जे णं भिक्खू संवच्छरद्धं चाउमास मासखमणं वा 'एक्कोलग्गं काऊणं न सक्कुणोई ते णं छट्ठट्ठमदसमदुवालसद्धमासक्खमणेहिं णं तं पायच्छित्तं अणुपवेसेइ, अन्नमवि जंकिंचि पायच्छित्ताणुयं । एतेणं अटेणं खंडाखंडीए समणुचिट्टे । एवं तु समोगाढं किंचूणं पूरिमड्ढं । एयावसरंमि उ जे णं पडिक्कमंते इ वा वंदंते इ वा सज्झायं करेंते इ वा परिभमंते इ वा संचरंते इ वा गए इ वा ठिए इ वा बैठ्ठलगे इ वा उठ्ठियलगे इ वा तेउकाएण वा 'फुसियल्लगे भवेज्जा से णं आयंबिलं ण संवरेज्जा तओ चउत्थं । अन्नेसिं तु जहाजोगं जहेव पायच्छित्ताणि पविसंति, तहा ससत्तीए तवोकम्मं णाणुढेइ तओ चउग्गुणं पायच्छित्तं तमेव बीयदियहे उवैसेज्जा । जेसिं च णं वंदंताण वा पडिक्कमंताण वा दीहं वा मज्जारं वा छिंदिऊणं गयं हवेज्जा तेसिं च णं लोयकरणं अन्नत्थ गमणं तंमाणं उग्गतवाभिरमणं, एयाई ण कुव्वंति तओ गच्छवज्झे, जेणं तु तं महोवसग्गसाहगं उप्पायगं दुन्निमित्तममंगलावहं हविया । जेणं पढमपोरिसीए वा बीयपोरिसीए वा चंकमणियाए वा परिसक्कएजा "अगालसंन्निए इ वा छड्डी करेइ वा से णं जै चउव्विहेणं ण संवरेज्जा तओ छठें । दिया थंडिले पडिलेहिए राओ सन्नं वोसिरेजा समाहीए वा एगासणं गिलाणस्स, अन्नेसिं तु छट्ठमेव, जै णं दिया ण थंडिलं जता 1. अविरामेण युगपदिति । 2. अणुकं लघुप्रायश्चित्तमिति । 3. स्पृष्टो भवेदिति । 4. तन्मानं तत्प्रमाणमिति । 5. अकालं मलोत्सर्ग करोतीति । 6. वमनं करोतीति ।
Page #223
--------------------------------------------------------------------------
________________ 212 श्री महानिशीथ सूत्रम्-अध्य07 पच्चुप्पेहियं णो णं समाही 'संजमिया । अपच्चुप्पेहिए* थंडिलेऽपेहियाए चेव समाहीए रयणीए सन्नं वा काइयं वा वोसिरिज्जा एगासणगं गिलाणस्स, सेसाणं दुवालसं, अहा णं गिलाणस्स मिच्छुक्कडं वा । ___ एवं पढमपोरिसीए बीयपोरिसीए वा सुत्तत्थाहिज्जणं मोत्तूणं जे णं इत्थीकहं वा भत्तकहं वा देसकहं वा रायकहं वा तेणकहं वा गारत्थियकहं वा अन्नं वा असंबद्धं रोद्दट्टज्झाणोदीरणाकहं पत्थावेज वा उदीरेज्ज वा कहेज वा कहावेज वा से णं संवच्छरं जाव अवंदे । अहा णं पढमबीयपोरिसीए जै णं कयाई महया कारणवसेणं अद्धघडिगं वा घडिगं वा सज्झायं न कयं तत्थ मिच्छुक्कडं गिलाणस्स, अन्नेसिं निव्विगइयं दढनिट्ठरं । तेण वा गिलाणेणं वा जै णं कहिंचि केणै कारणेणं जाएणं असई गीयत्थ गुरुणा अणणुन्नाएणं सहसा कयादी बैठ्ठपडिक्कमणं कयं हवेज्जा तओ मासं जाव अवंदे, चउमासे जाव मूणव्वयं च । जे णं पढमपोरिसीए अणैक्वंताए तैयाए पोरिसीए ऐक्वंताए भत्तं वा पाणं वा पडिगाहेज वा परिभुजेज वा तस्स णं पुरिमड्ढं । चेइएहिं अवंदिएहिं उवओगं करेज्जा पुरिमड्ढं । गुरूणो अंतिए णोवओगं करेजा चउत्थं, अकएणं उवओगेणं जंकिंचि पडिगाहेज्जा चउत्थं, अविहीए उवओगं करेज्जा खवणं । भत्तट्टाए वा पाणट्ठाए वा भेसजट्टाए वा सकज्जेण वा गुरुकज्जेण वा बाहिरभूमीए निग्गच्छंते णं गुरुणो पाए उत्तिमंगेणं संघट्टेत्ताणं आवस्सियं ण करेज्जा पविसंते घंघसालईसु णं वसहीदुवारे णिसीहियं ण करेज्जा पुरिमड्ढे । 1. शौचार्थं जलभाजनं वा वस्त्रादिना यदि न बद्धं पिहितं वेति। 'पचुप्पेहिए' पात्थान्त्र्मिति।
Page #224
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 213 सत्तण्हं कारणजायाणमसमई वसहीए बहिं निग्गच्छे गच्छबज्झो । एगो गच्छे उवट्ठावणं । अगीयत्थस्स गीयत्थस्स वा संकणिज्जस्स भत्तं वा पाणं वा भेसज्जं वा वत्थं वा पत्तं वा दंडगं वा अविहीए पडिगाहेजा गुरुणं च णालोइज्जा तैयवयस्स छेदं मासं जाव अवंदे मूणव्वयं च । भत्तट्ठाए वा पाणट्ठाए वा भेसजट्ठाए वा सकजेण वा गुरूकजेण वा पविट्ठो गामे वा नगरे वा रायहाणीए वा तिगचउक्कचच्चरपरिसागिहे इ वा तत्थ कहं वा विकहं वा पत्थावेजा उवठ्ठावणं । सोवाहणो परिसक्केजा उवट्ठावणं । उवाहणाओ ण पडिगाहिजा खवणं । तारिसे णं संविहाणगे उवाहणाओ ण परिभुंजेज्जा खवणं । ___ गओ वा ठिओ वा केणै पुट्ठो निउणं महुरं थोवं कजावडियं अगव्वियमतुच्छं निद्दोसं सयलजणमणाणंदकारयं इहपरलोग-सुहावहं वयणं ण भासेज्जा अवंदे, जै णं नाभिग्गहिओ । 'सोलसदोसविरहियं पी ससावजं भासेज उवट्ठावणं, बहुभासे उवट्ठाणं, पडणीयं भासे उवट्ठावणं, पडिनायं भासे उवट्ठावणं । कसाएहिं "जिज्जे अंवंदे, कसाएहिं समुइन्नेहिं भुंजे रयणिं वा परिवसेज्जा मासं जाव मूणव्वए अवंदे य उवट्ठावणं च । परस्स वा कस्सई कसाए समुदीरेज्जा दरकसायस्स वा कसायवुद्धिं करेजा मम्मं वा किंचि 'चालेज्जा एतेसुं गच्छबज्झो । फरुसं भासे दुवालसं, कक्कसं भासे दुवालसं, खरफरुसकक्कसणिदुरमणिटुं भासेज्जा उवट्ठावणं, दुब्बोलं देइ खमणं, कलिं किलिकिंच-कलहं झंझं डमरं वा करेजा गच्छबज्झो । मगारजगारं वा बोल्ले खवणं, बीयवाराए अवंदे, वहंतो संघबज्झो, 1. प्रत्यक्ष-परोक्ष-कालत्रिक-वचनत्रिक-लिङ्गत्रिक- उपनयाऽपनयचतुष्काऽध्यात्मेति । 2.. प्रत्यनीकमिति । 3. प्रतिज्ञातं कदाग्रहपूर्वकमिति । 4. कषायै येतेति । 5. 'बोलेज्जा' इति कचित् पाठान्तरमिति । 6. क्रीडातः कलहमिति । 1चैत्य - भक्त पान भैषज - "स्वकार्य-गुरूकार्य बहिभूमिगमनमिति ।
Page #225
--------------------------------------------------------------------------
________________ 214 श्री महानिशीथ सूत्रम्-अध्य07 हणंतो संघबज्झो, एवं खणंतो भंजंतो ऽल्हसंतो, लूडितो जालिंतो जालावेतो पयंतो पयाविंतो, एतेसु सव्वेसु पत्तेगं संघबज्झो । ___ गुरुंपि पडिसूरेज्जा अन्नं वा मयहराइयं कहिंचि हीलेज्जा गच्छायारं वा संघायारं वा वंदण-पडिक्कमणमाइमंडलीधम्मं वा ऐक्कमेज्जा अविहीए वा पव्वावेज वा उवट्ठावेज वा अओगस्स वा सुत्तं वा अत्थं वा उभयं वा परूवेजा अविहीए सारेज वा वारिज्ज वा चोएज वा विहीए वा सारणवारण-चोयणं ण करेजा, उम्मग्गपट्ठियस्स वा जहाविहीए जाव णं सयलजणसन्निज्झं परिवाडीए ण भासेज्जा हियं भासं सपक्खगुणावहं एतेसु सव्वेसु पत्तेगं कुलगणसंघ-बज्झो । कुलगणसंघबज्झीकयस्स णं अच्चंतघोरवीरतवाणुढाणाऽभिरयस्सावि णं गोयमा ! 'अप्पेही, तम्हा कुलगणसंघबज्झीकयस्स णं खणखणद्धघडिगद्धघडिगं वा ण चिट्ठयव्वंति । अपच्चुप्पेहिए थंडिल्ले उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा जल्लं वा परिट्ठावेजा निसीयंतो संडासगे ण पमजेजा निव्विगैयायंबिलमहक्कमेणं, भंडमत्तोवगरणजायं जंकिंचि दंडगाइं ठवंते इ वा निक्खिवंते इ वा साहरंते इ वा पडिसाहरंते इ वा गिण्हते इ वा पडिगिण्हते इ वा गेण्हेज वा पडिगेण्हेज वा, एतेसुं असंसत्तखेत्ते पत्तेगं चौरो आयंबिले, संसत्तखित्ते उवठ्ठावणं । दंडगं वा रयहरणं वा पायपुंछणं वा अंतरकप्पगं वा चोलपट्टगं वा वासाकप्पं वा जाव णं मुहणंतगं वा अन्नयरं वा किंचि संजमोवगरणजायं अप्पडिलेहियं वा दुप्पडिलेहियं वा उणाइरितं गणणाए पमाणेण वा परिभुजे खवणं । सव्वत्थ पत्तेगं । अविहीए नियंसणुत्तरीयं रयहरणं दंडगं वा 1. अभिपतन्निति । 2. लुण्टयन्निति । 3. प्रतिकूलयेतेति 4. अपात्रस्येति । 5. अप्रेक्षी-अदर्शनीय इति । 6. बहिष्कृतस्य पार्श्वे न तिष्ठेदिति ।
Page #226
--------------------------------------------------------------------------
________________ 215 श्री महानिशीथ सूत्रम् परिभुंजे चउत्थं । सहसा रयहरणं खंधे निक्खिवै उवठ्ठावणं । / __ अंगं वा उवंगं वा संबाहावेजा खवणं । रयहरणमुस्संघट्टे चउत्थं । पमत्तस्स सहसा मुहणंतगाइ किंचि संजमोवगरणं विप्पणस्से तत्थ णं जाव खमणोवट्ठावणं, जहाजोगं गवसणं मिच्छुक्कडं वोसिरणं पडिगाहणं च । ___ आउकायतेउकायस्स णं संघट्टणाई एगंतेणं णिसिद्धे, जो उण जोईए ऽअंतलिक्खबिंदुवारेहिं वा आउत्तो वा अणाउत्तो वा सहसा फुसेज्जा तस्स णं पकहियं चेवायंबिलं । इत्थीणं अंगावयवं किंचि हत्थेण वा पाएण वा दंडगेण वा करधरियकुसग्गेण वा चलणखेवएण वा संघट्टे पारंचियं । सेसं पुणो वि सट्ठाणे पबंधेण भाणिही । ___ एवं तु आगयं, भिक्खाकालं, एयवसरम्ही उ गोयमा ! जेणं भिक्खू पिंडेसणाभिहिएणं विहिणा अदीणमणसो 'वजेतो बीयहरियाई, पाणे य दगमट्टियं' / 'ओवायं विसमं खाणुं,' 'रन्नो गिहवईणं च संकट्ठाणं विवजंतो' पंचसमियतिगुत्तो गोयरचरियाए पाहुडियं न पडियरिया तस्स णं चउत्थं पायच्छित्तं उवैसेजा जै णं नो अभत्तट्ठी । ठवणकुलेसु पविसे खवणं । सहसा 'पडिवुत्थं पडिगाहियं तक्खणा ण परिट्ठवे निरुवद्दवे थंडिले खवणं । अकप्पं पडिगाहेजा चउत्थाइ जहाजोगं । कप्पं वा पडिसेहेइ उवट्ठावणं । गोयरपविट्ठो कहं वा विकहं वा उभयकहं वा पत्थावेज वा उदीरेज वा कहेज वा निसामेज वा छ्त्तुण्। . __गोयरमागओ य भत्तं वा पाणं वा भेसज्जं वा जं जेण चित्तियं, जं जहा य चित्तियं जं जहा य पडिगाहियं तं जहा सव्वं णालोएज्जा पुरिवड्ढं । इरियाए अपडिकंताए भत्तपाणाइयं आलोएज्जा पुरिवड्ढं । ससरक्खेहिं पाएहिं अपमज्जिएहिं इरियं पडिक्कमेजा पुश्विड्ढं । इरियं । 1. सच्छिद्रगवाक्षरूपजालकैरिति 2. करघृतकुशाग्रेणेति । 3. चरणक्षेपेणेति । / .. 4. साधुमर्यादयाऽनासेविता भिक्षा यदिवा न प्रतिकुष्टाऽर्चनिकेति । 5: पर्युषितमिति । 6. प्रारम्भेतेति । 7. प्रतिलाभितमिति ।
Page #227
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य07 पडिक्कमिउकामो तिन्निं वाराउ चलणगाणं हेट्ठमि भूमिभागं ण पमज्जेज्जा णिव्वीगं । 'कन्नोट्टियाए वा मुहणंतगेण वा विणा इरियं पडिक्कमे मिच्छुक्कडं पुरिमड्ढं वा । पाहुडियं आलोइत्ता सज्झायं पवेत्तु तिसराई धम्मोमंगलाई ण कड्ढेज्जा चउत्थं । धम्मोमंगलगेहिं च णं अपयट्टिएहिं चेइयसाहूहिं च अवंदिएहिं पारवेज्जा पुरवड्ढं । अपाराविएणं भत्तं वा पाणं वा भेसजं वा परिभुंजे चउत्थं । गुरुणो अंतियं ण पारावेज्जा नो उवओगं करेजा नो णं पाहुडियं आलोएज्जा ण सज्झायं पट्ठवेज्जा, एतेसुं पत्तेयं उवट्ठावणं । गुरू वि य जेणं नो उवउत्ते हवेज्जा से णं पारंचियं । साहम्मियाणं संविभागेणं अविदिन्नेणं जं किं चि भेसज्जाइ परिभुंजे छट्टं । भुंजंते इ वा परिवेसंते इ वा पारिसाडियं करेज्जा छट्टं । तित्तकहुयकसायंबिल महुरलवणाई रसाई * आसाईते इ वा " पलिसायंते इ वा परिभुंजे चउत्थं । तेसु चेव रसेसुं रागं गच्छे खमणमट्ठमं वा । 4 216 अकएण काउस्सग्गेणं विगईए परिभुंजे पंचेव आयंबिलाणि । दोण्हं विगईणं उड्ढं परिभुंजे पंच निव्वैयगाणि अकारणिओ वीपरिभोगं कुजा अट्टमं । असणं वा पाणं वा भेसज्जं वा गिलाणस्स अदिन्नाणुच्चरियं परिभुंजे पारंचियं । गिलाणाणं अपडिजागरिएणं भुंजे उवट्ठावणं । सव्वमवि णियकत्तव्वं परिचिच्चाणं गिलाणकत्तव्वं न करेज्जा अवंदे । गिलाणकत्तव्वमालंबिऊणं निययकत्तव्वं पमाएज्जा अवंदे, गिलाणकप्पं ण उत्तारे जा अट्टमं, गिलाणेणं 'सद्धिं एगसद्देण पाहुडियं गंतुं जमाइसे तं न कुज्जा पारंचिए, नवरं जै णं से गिलाणे सत्थचित्ते । अहा णं सन्निवायादीहिं उब्भामियमाणसे हवेज्जा तओ जमेव गिलाणेणमाइट्ठे तं 1. उत्थिताग्रया मुखवस्त्रिकयेति । 2. भिक्षामिति । 3. 'पट्ठावितु' पाठान्तरमिति । 4. आस्वादयन्निति । 5. परिशाटयन्निति । 6. 'सद्दिरे' 'सद्दिए एग्गसद्देणागंतुं जमाइसे' च पाठान्तरमाश्रित्य ग्लाने व्याकुलिते सति तथैकशब्देन ग्लानेनाऽऽहुते सत्यागत्य यदिवा कलहं कृत्वेति ।
Page #228
--------------------------------------------------------------------------
________________ 217 श्री महानिशीथ सूत्रम् न कायव्वं, तस्स जहाजोगं कायव्वं, ण करेज्जा संघबज्झो । / __आहाकम्मं वा उद्देसियं वा पूइकम्मं वा मीसजायं वा ठवणं वा पाहुडियं वा पाओयरं वा कीयं वा पामिच्चं वा परियट्टियं वा अभिहडं वा उब्भिन्नं वा मालोहडं वा अच्छेज्जं वा अणिसटुं वा अज्झोयरं वा धाइदूइनिमित्तेणं आजीववणीमगतिगिच्छाकोहमाणमायालोभेणं पुट्विसंथवपच्छासंथवविजामंतचुन्नजोगे संकियमक्खियनिक्खित्त-पिहियसाहरियदायगुम्मीस-अपरिणयलित्तछड्डिय एयाए बायालाए दोसेहिं अन्नयरदोसदूसियं आहारं वा पाणं वा भेसज्जं वा परिभुंजेज्जा सव्वत्थ पत्तेगं जहाजोगं कमेणं खमणायंबिलादी उवैसेज्जा । छण्हं कारणजायाणमसई भुंजे अट्ठमं । सधूमं सइंगालं भुंजे उवट्ठावणं । संजोइय 2 जीहालेहडत्ताए भुंजे आयंबिलखवणं । संते बलवीरियपुरीसयारपरक्कमे अट्ठमिचउद्दसीनाणपंचमीपज्जोसवणचाउम्मासिए चउत्थट्ठमछटे ण करेज्जा खवणं । कप्पं णावियै चउत्थं । कप्पं परिट्टवेजा दुवालसं । पत्तगमत्तगकमढगं वा अन्नयरं वा भंडोवगरणजायं 'अतिप्पिऊणं ससिणिद्धं वा असिणिद्धं वा अणुल्लेहियं ठवेजा चउत्थं । पत्ताबंधस्स णं गंठीओ ण छोडिज्जा ण सोहेजा चउत्थं पच्छित्तं । समुद्देसमंडलीओ संघट्टेज्जा आयामं । संघटुं वा समुद्देसमंडलिं छिविऊण दंडापुंछणगं न देज्जा निम्वीयं । समुद्देसमंडली छिविऊणं दंडापुंछणगं च दाऊणं इरियं न पडिक्कमेजा निम्वीयं । एवं इरियं पडिक्कमित्तु दिवसावसेसियं ण संवरेज्जा आयामं, गुरुपुरओ ण संवरिजा पुरिमड्ढं, अविहीए संवरेज्जा आयंविलं, संवरित्ताणं चेइयसाहूणं वंदणं ण करेज्जा पुरिमड्ढं, कुसीलम्स वंदणगं दिज्जा अवंदे । एयावसरम्ही उ बहिरभूमीए पाणियकज्जेणं गंतूणं 'चागामेत्ताणं समोगाढेजा किंचूणाहियं तैयपोरिसी, तमवि जाव णं इरियं 1. अप्रक्षालयित्वेति 2. कचिदिदं पदं नास्ति क्वचिच 'अससिणिद्धं' इति । 3. अप्रोञ्छयेति । 4. मलोत्सर्गार्थमिति । 5. जावागमे ताव णं । पाठान्तरमिति ।
Page #229
--------------------------------------------------------------------------
________________ 218 श्री महानिशीथ सूत्रम्-अध्य07 पडिक्कमित्ताणं विहीए गमणागमणं च आलोइऊणं पत्तगमत्तगकमढगाइयं भंडोवगरणं निक्खिवै ताव णं अणूणाहिया तैयपोरिसी हवेजा । एवं ऐक्कंताए तैयपोरिसीए गोयमा ! जे णं भिक्खू उवहिं थंडिलाणि विहिणा गुरुपुरओ संदिसावित्ताणं पाणगस्स य संवरेऊणं कालवेलं जाव सज्झायं ण करेजा तस्स णं छटुं पायच्छित्तं उविसेजा। एवं च आगयाए कालवेलाए गुरुसंतियं उवहिं थंडिल्ले वंदणपडिक्कमणसज्झायमंडलीओ वसहिं च पच्चुप्पेहित्ता णं समाही खैरोल्लगे य संजमिऊणं 'अत्तणगे उवहिथंडिल्ले पच्चुप्पेहित्तु, गोयरयरियं पडिक्कमिऊणं कालो रंगोयरचरियाघोसणं काऊणं तओ देवसियाइयारविसोहिनिमित्तं काउस्सग्गं करेज्जा, एएसुं पत्तेगं उट्ठावणं पुरिमड्ढेगासणगोवट्ठावणं जहासंखेणं णेयं । ___ एवं काऊणं काउस्सग्गं मुहणंतगं पच्चुप्पेहेउं विहीए गुरुणो कीकम्मं काऊणं जं किंचि कत्थइ सुरुग्गमपभिईए चिटुंतेण वा गच्छंतेण वा चलंतेण वा भमंतेण वा संचरंतेण वा पुढवीदगागणिमारुयवणस्सइहरियतणबीयपुप्फफलकिसलयपवालकंदलबितिचउपंचिंदियाणं संघट्टपरियावणकिलावणउद्दवणं वा कयं हवेजा तहा तिण्हं गुत्तादीणं चउण्हं कसायाईणं पंचण्हं महव्वयादीणं छण्हं जीवनिकायादीणं सत्तण्हं पाणपिंडेसणाणं अट्ठण्हं पवयणमायादीणं नवण्हं बंभचेरादीणं दसविहस्स समणधम्मस्स नाणदंसणचरित्ताणं च जं खंडियं जं विराहियं तं निंदिऊणं गरहिऊणं आलोइऊणं पायच्छित्तं च पडिवजेऊणं एगग्गमाणसे सुत्तत्थोभयं धणियं भावेमाणे पडिक्कमणं ण करेजा उवट्ठावणं । एवं तु अदंसणं गओ सूरिओ । 1. आत्मीयोपछि स्थण्डिल्भूमिं चेति 2. गोचरः गुरुकुलं तस्य चर्या भिक्षाटनादिका तां प्रतिक्रान्तुं कालो वर्तत इति घोषणां कृत्वेति । 3. 'संभातेण वा' पाठान्तरमिति ।
Page #230
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 3 चेइएहिं अवंदिएहिं पडिक्कमेज्जा चउत्थं, एत्थं च अवसरं विन्नेयं । पडिक्कमिऊणं च विहीए रयणीए पढमजामं अणूणगं सज्झायं न करेज्जा दुवालसं । पढमपोरिसीए अणैक्कंताए संथारगं संदिसावेज्जा छदूं । असंदिसाविएणं संथारगेणं संथारेज्जा उत्थं । अपच्चुप्पेहिए थंडिल्ले संथारेइ दुवालसं, अविहीए संथारेज्जा चउत्थं, उत्तरपट्टगेणं विणा संथारेइ चउत्थं 'दौडं संथारेज्जा चउत्थं झसिरं सणप्पयादी संथारेज्जा सयं आयंबिलाणं I सव्वस्स समणसंघस्स साहम्मियाणमसाहम्मियाणं च सव्वस्सेव जीवरासिस्स सव्व-भावभावंतरेहिं णं तिविहं तिविहेणं खामणमरिसावणं अकाऊणं चेइएहिं तु . अवंदिएहिं गुरुपायमूलं च उवहिदेहस्सासणादीणं च सागारेणं पच्चक्खाणेणं अकएणं कन्नविवरेसुं च कप्पासरूवेणं अट्ठइएहिं संथारगम्ही उ ठाएज्जा, एएसुं पत्तेगं उवट्ठावणं । संथारगम्ही ठाऊणमिमस्स णं धम्मसरीरस्स गुरुपारंपरिएणं समुवलद्धेहिं तु इमेहि परममंतक्खरेहिं दससु वि दिसासुं अहिहरिकरिदुट्टपंतवाणमंतरपिसायादीणं रक्खं ण करेजा उवट्टावणं । दससु वि दिसासु रक्खं काऊणं दुवालसहिं भावणाहिं अभावियाहिं सोविज्जा पणुवीसं आयंबिलाणि । एवं निद्दं सोऊणं पडिबुद्धे ईरियं पडिक्कमेत्ताणं पडिक्कमणकालं जाव सज्झायं न करेजा दुवाल, पसुत्ते दुसुमिणं वा कुसुमिणं वा उग्गहेज्जा सएण ऊसासाणं काउस्सगं । रयणीए छीएज वा खासेज्ज वा फलहगपीढगदंडगेण वा " खुडुक्कगं पौरिया खमणं । दिया वा राओ वा हासखेडुकंदप्पणा' हवायं करेजा उवट्ठावणं । 219 एवं जेणं भिक्खू सुत्ताइक्कमेणं कालाइक्कमेणं आवासगं कुव्वीया तस्स णं कारणिगस्स मिच्छुक्कडं गोयमा ! पायच्छित्तं उवैसेज्जा, जे य णं अकारणिगे तेसिं तु णं जहाजोगं चउत्थाइ उवएसे । 1. द्विपुटमिति । 2. शुषिरं सणं तृणविशेषस्तदात्मकादीति । 'कुसिरं णप्पयादि' पाठान्तरं तु चिन्त्यमिति । 3. अस्थगितयोरिति । 4. सुप्तवेति । 5. क्षुद्रं शब्दादिकं प्रकुर्यादिति । 6. नास्तिकवादमिति । 7. आवश्यकं कुर्वीतेति ।
Page #231
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य07 जेणं भिक्खू आउकायं वा तेउकायं वा इत्थीसरीरावयवं वा संघट्टेज्जा नो णं परिभुंजेज्जा से णं तस्स पणुवीसं आयंबिलाणि उवैसेज्जा, जे उण परिभुंजेज्जा से णं दुरंतपंतलक्खणे अदट्टव्वे महापावकम्मे पारंचिए, अहा णं महातवस्सी हवेज्जा तओ सत्तरिं मासखमणाणं सयरिं अद्धमासखमणाणं सयरिं दुवालसाणं सयरिं दसमाणं सयरिं अट्ठमाणं सयरिं छट्टाणं सयरिं चउत्थाणं, सयरिं आयंबिलाणं सयरिं एगट्ठाणाणं सयरिं सुद्धायामेगासणाणं सयरिं निव्विगैयाणं जाव णं अणुलोमपडिलोमेणं निद्दिसेज्जा । 'एयं च पायच्छित्तं जे अ णं भिक्खू "अवीसंतो समणुट्टेज्जा से णं 'आसण्णपुरेक्खडे नेये । 8 / 220 से भयवं । इणमो सयरिं सयरिं अणुलोमपडिलोमेणं केवैयं कालं जाव समणुट्ठिही ? गोयमा ! जाव णं आयारमंगं वाएज्जा । भयवं ! उड्ढं पुच्छा, गोयमा ! उड्ढं केई समट्ठेज्जा केई णो समणुट्ठेज्जा । जे णं समजा से णं वंदे से णं पुज्जे से णं दट्ठव्वे से णं सुपसत्थसुमंगले सुगहीयणामधे तिपि लोगाणं वंदणित्ति । जेणं तु णो समणुट्टे से णं पावे से णं महापावे से णं महापावपावे से णं दुरंतपंतलक्खणे जाव णं अदट्ठव्वेति । 9 / जया णं गोयमा ! इणमो पच्छित्तसुत्तं वोच्छिजिहि तया चंदाइच्चगहरिक्खतारगाणं सत्त अहोरते तेयं णो विफुरेजा ।10। इमस्स णं वोच्छेदे गोयमा ! कसिणसंजमस्स अभावो, जओ णं सव्वपावणिट्ठवगे चेय पच्छित्ते, सव्वस्स णं तवसंजमाणुट्ठाणस्स पहाणमंगे परमविसोहीपए, पवयणस्सावि णं णवणीयसारभूए पन्नते । 11 / इणमो सव्वमवि पायच्छित्ते गोयमा ! जावैयं एगत्थ संपिडियं हवेज्जा तावैयं चेव एगस्स णं गच्छाहिवइणो मयहरपवत्तणीए य चउगुणं उवैसेज्जा, जओ णं सव्वमवि एएसि पयंसियं हवेज्जा । अहा 1. एतच्चाऽऽजन्मकारावास इव ज्ञेयमिति । 2. 'आसण्णपुरेक्कडे' इत्यपि पाठान्तरमिति । 3. यावदाचाराङ्गं पठिष्यते जिनशासने तावदिदं प्रायश्चित्तं समनुष्ठास्यत इति 4. प्रदर्शितमिति । * अविश्राम्यन्निति ।
Page #232
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् मिमे चेव पमायं संगच्छेज्जा तओ अन्नेसिं संते धीबलवीरिए सुट्टुतरागमब्भुज्जमं 'हावेज्जा I अहाणं किंचि सुमहंतमवि तओऽणुटट्ठाणमब्भुज्जमेज्जा ता णं न तारिसाए धम्मसद्धाए, किं तु मंदुच्छाहे समजा, भग्गपरिणामस्स य निरत्थगमेव कायकेसे, जम्हा एयं तम्हा उ `अचिंताणंतनिरणुबधिपुन्नपब्भारेणं संजु मावि साहुणो न संजुचंति, एवं च सव्वमवि गच्छाहिवैयादीणं दोसेणेव पवत्तेज्जा, एएणं पवुच्चई गोयमा ! जहा णं गच्छाहिवैयाईणं इणमो सव्वमवि पच्छित्तं जावैयं एत्थ संपिंडियं हवेज्जा तावैयं चेव चउग्गुणं उवैसेज्जा 1921 221 से भयवं ! जे णं गणी अप्पमादी भवेत्ताणं सुयाणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं न सारवेज्जा तस्स किं पायच्छित्तमुवइसिज्जा ? गोयमा ! अप्पउत्ती पारंचियं उवैसेज्जा । से भयवं जस्स उण गणिणो सव्वपमायालंबणविप्पमुक्कस्सावि णं सुयाणुसारेणं जहुत्तविहाणेहिं चेव सययं अहन्निसं गच्छं सारवेमाणस्स उ केई तहाविहे दुट्ठसीले न सम्मग्गं समायरेज्जा तस्स वि किं पच्छित्तं मुवैसेज्जा ? गोयमा ! उवैसेज्जा । से भयवं ! केणं अट्ठेणं ? गोयमा ! जओ णं तेणं अपरिक्खियगुणदोसे निक्खमाविए हवेज्जा एएणं । से भयवं ! किं तं पायच्छित्तमुवैसेज्जा ? गोयमा ! जे णं एवंगुणकलिए गणी से णं जया एवंविहे पावसीले गच्छे तिविहं तिविहेणं वोसिरित्ताणं आयहियं नो समणुट्टेज्जा तया णं संघबज्झे उवैसेज्जा से भयवं जया णं गणिणा गच्छेतिविहेणं वोसिरिए हवेज्जा तया णं ते " गच्छे आदरेज्जा ? जै संविग्गे भवेत्ताणं जहुत्तं पच्छित्तमणुचरेत्ताणं अन्नरस गच्छाहिवइणो उवसंपजित्ताणं सम्मग्गमणुसरेज्जा तओ णं आयरेजा । अहा णं 1. हापयेदिति । 2. मोक्षप्रापकपुण्यप्राग्भारेणेति । 3. एएणं अट्ठेणं एवं पवुच्चै' पाठान्तरमिति । 4. विदेशे यतो नागच्छेत् प्रवृत्तिस्तत्राऽज्ञातवासे यत्क्रियते तत् अप्रवृत्तिपाराञ्चिकमिति । 5. तं गच्छमिति ।
Page #233
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य सच्छंदत्ताए तहेव चिट्ठे तओ णं चउव्विहस्सावि समणसंघस्स बज्झं तं गच्छं णो आयरेज्जा । 13 / 222 से भयवं ! जया णं से सीसे जहुत्तसंजमकिरिया वट्टंति तहाविहे य केई कुगुरू तेसिं दिक्खं परूवेज्जा तया णं सीसा किं समज्जा ? गोयमा ! घोरवीरतवसंजमे से भयवं कहं ?, गोयमा ! अन्नगच्छे पविसेत्ताणं । से भयवं जयाणं तस्स संतिएणं 'सिरिगारेणं चिण्हिए समाणे अन्नगच्छेसुं पवेसमेव ण लभेज्जा तया णं किं कुव्विज्जा ? गोयमा ! सव्वपयारेहिं णं तं तस्स संतियं सिरियारं फुसावेजा । से भयवं ! केण पयारेणं तं तस्स संतियं सिरियारं सव्वपयारेहिं णं फुसिय हवेज्जा ? गोयमा ! अक्खरेसुं । से भयवं ! किं णामे ते अक्खरे ? गोयमा ! जहा णं अपडिगाही कालकालंतरेसुंपि अहं इमस्स' सीसाणं वा सीसणीगाणं वा । से भयवं ! जया णं एवं विहे अक्खरे ण पयादी ? गोयमा ! जया णं एवंविहे अक्खरे ण पयादी तया णं आसन्नपावयणीणं पकहित्ताणं चउत्थादीहिं समक्कमित्ताणं अक्खरे दावेजा । से भयवं ! जया णं एएणं पयारेणं से णं कुगुरू अक्खरे ण पदेज्जा तया णं किं कुज्जा ? गोयमा ! जया णं एएणं पयारेणं सेणं कुगुरू अक्खरे नो पयच्छे तया णं संघबज्झे उवैसेज्जा । से भयवं ! केण अद्वेणं एवं बुच्चै ? गोयमा ! " सुदुप्पयहे इणमो महामोहपासे ऽगेहपासे तमेव विप्पजहित्ताणं अणेगसारीरिगमणो समुत्थचउगइसंसारदुक्खभय-भीए कह कहवि मोहमिच्छत्तादीणं खओवसमेणं सम्मग्गं समोवलभित्ताणं निव्विन्न - कामभोगे ऽनिरणुबंधे पुन्नर्माहजे, तं च तवसंजमाणुट्टाणेणं, तस्सेव तवसंजमकिरियाए जाव णं गुरू सयमेव विग्घं पयरे अहा णं परेहिं कारवे कीरमाणे वा समणुवेक्खे सपक्खेण वा परपक्खेण वा ताव णं तस्स महाणुभागस्स साहुणो संतियं 1. न्यायेन चिह्निते सति यदिवा 'अलिहिए' पाठान्तरमाश्रित्याऽलिखिते सतीति । 2 2. 'सिसस्स वा' क्वचिदधिकः पाठ इति । 3. प्रदद्यादिति । 4. 'पदेज्जा' पाठान्तरमिति । 5. सुदुः प्रहेयः सुदुस्त्याज्य इति । 6. 'गेहवासे' पाठान्तरमिति । 7. समुपलभ्येति 8. मोक्षप्रापकं पुण्यमभ्यर्जयेदिति ।
Page #234
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 223 विजमाणमवि धम्मवीरियं पणस्से जाव णं धम्मवीरियं पणस्से । ताव णं जे पुन्नभागे आसन्नपुरक्खडे चेव सो' पणस्से । जै णं णो समणलिंगं विप्पजहे ताहे जे एवंगुणोववेए से णं तं गच्छमुज्झिय अन्नं गच्छं समुप्पयाइ । तत्थवि जाव णं संपवेसं ण लभे ताव णं कयाइ उण अविहीए पाणे पयहेजा कयाइ उण मिच्छत्तभावं गच्छिय परपासंडियमासएजा । कयाइ उण दाराइसंगह काऊणं अगारवासे पविसेज्जा । अहा णं से ताहे महातवस्सी भवेत्ताणं पुणो अतवस्सी होऊणं परकम्मकरे हवेजा । जाव णं एयाइं न हवंति ताव णं एगंतेणं वुड्डिं गच्छे मिच्छत्ततमे - जाव णं मिच्छत्ततमंधीकए बहुजणनिवहे दुक्खेणं समणुढेजा दुग्गइनिवारए सोक्खपरंपरकारए अहिंसालक्खणसमणधम्मे । जाव णं एयाइं भवंति ताव णं तित्थस्सेव वोच्छित्ती । जाव णं तित्थस्सेव वोच्छित्ती ताव णं सुदूरववहिए परमपए । जाव णं सुदूरववहिए परमपए ताव णं अच्चंतसुदुक्खिए चेव भव्वसत्तसंघाए पुणो चउगईए संसरेज्जा । एएणं अटेणं एवं वुच्चै गोयमा ! जहा णं जे णं एएणेव पयारेणं कुगुरू अक्खरे णो पएज्जा से णं संघबज्झे उवैसेज्जा । 14 / से भयवं ! केवइएणं कालेणं पहे कुगुरू भविहिंति ? गोयमा ! इओ य अद्धतेरसण्हं वाससयाणं साइरेगाणं समैक्कंताणं परओ भविसुं, से भयवं ! केणं अटेणं ? गोयमा ! तक्कालं इड्ढीरससायगारवसंगए ममीकार-अहंकारग्गीए अंतो संपन्जलंतबोंदी अहमहंतिकयमाणसे अमुणियसमयसब्भावे गणी भविंसु, एएणं अटेणं । से भयवं ! किण्णं सव्वेऽवी एवंविहे तक्कालं गणी भवीसुं ? गोयमा ! एगंतेणं नो सव्वे, केई पुण दुरंतपंतलक्खणे अदट्ठव्वे एगाए जणणीए जमगसमगं पसूए निम्मेरे पावसीले दुजायजम्मे सुरोद्दपयंडाभिग्गहिय- दूरमहामिच्छद्दिट्ठी भविंसु । से भयवं ! कहं ते समुवलक्खेजा ? गोयमा ! उस्सुत्तउम्मग्गपवत्तणुद्दिसण-अणुमैपच्चएण । 15 / / 1. 'सो पवरं' पाठान्तरमिति । 2. समुत्प्रयातीति । 3. आश्रयेदिति ।
Page #235
--------------------------------------------------------------------------
________________ 224 श्री महानिशीथ सूत्रम्-अध्य07 से भयवं ! जे णं गणी किंचियावस्सगं पमाएजा ? गोयमा ! जे णं गणी अकारणिगे किंचि खणमेगमवि पमाए से णं अवंदे उवैसेज्जा । जे णं तु सुमहाकारणिगेवि संते गणी खणमेगमवी ण किंचि णिययावस्सगं पमाए से णं वंदे पूए दट्टब्वे जाव णं सिद्धे बुद्धे पारगए खीणट्ठकम्ममले नीरए उवैसेज्जा, सेसं तु महया पबंधेणं सत्थाणे चेव भाणिही । 16 / एवं पच्छित्तविहिं सो उणाऽणुटुती अदीणमणो, झुंजइ य जहाथामं जे से आराहगे भणिए । / 20 / / जलजलणदुट्ठसावयचोरनरिंदाऽहिजोगिणीण भए । तह भूयजक्ख- रक्खसखुद्दपिसायाणं मारीणं । / 21 / / कलिकलहविग्घरोहग- कंताराडइसमुद्दमझे वा । दुच्चिंतिय अवसौणे संभरियव्वा इमा विजा । / 22 / / *पाएहिं जनम्दनु अम्घानिउम्मेहिम् तुइविक्काम्ल नआहिहिम् अव्वनाभौ हिअए अर्ज भौएइम् मसुदणु मत्थइ दएउ अनम्तु एहिम् अत्थसिखणम् घेपैसम् तओ एयाए पवरविजाए विहीए अत्ताणगं समहिमंतिऊणं इमेए सत्तक्खरे उत्तमंगोभयखंधकुच्छीचलणतलेसु संणिसेज्जा,2 तंजहा-औम् उत्तमंगे, उ वामखंधगीवाए, उ वामकुच्छीए, उ वामचलणयले, लए दाहिए चलणयले, स्वआ दाहिए कुच्छीए, हुआ दाहिणखंधगीवाए । 17 / 'दुसुमिणदुन्निमित्ते गहपीडुवसग्गमारिरिट्ठभए । वासासणिविज्जूए, वायारिमहाजणविरोहे । / 23 / / जं ca'sthi भयं लोगे, तं सव्वं निद्दले इमाए विजाए । 'सत्थपहे मंगलयरे रिद्धियरे पावहरे सयल-vara'kkhayasokkhadAI 'सण्हट्टे' 'सण्हद्धे' च पाठान्तरमिति । " पाएहिं जणंदणु, जंघनिउम्मेहिं तिविक्कमु । नाहिहिं पवनाभु, हियए हरू भुएहिं महुसुदणु ॥ मत्थइ देउ अणंतु एहिं अत्थसिक्खणं घेपिस्सं ॥ 2 'सन्यसेदिति'
Page #236
--------------------------------------------------------------------------
________________ 225 श्री महानिशीथ सूत्रम् काउमिमे पच्छित्ते, जै णं तु ण तब्भवे सिज्झे । / 24 / / ता लहिऊण 'विमाणगयं सुकुलुप्पतिं दुयं च पुण बोहिं । सोक्खपरंपरएणं सिज्झे कम्मट्ठबंधरयमलविमुक्के । / 25 / / गोयमेत्ति बेमि । से भयवं ! किं एयाणुमेत्तमेव पच्छित्तविहाणं जेणेवमाइस्से ? गोयमा ! एयं सामन्नेणं दुवालसण्ह कालमासाणं पैदिणमहन्निसाणुसमयं पाणोवरमं जाव सबालवुड्ढसेहमयहरायरियमाईणं, तहा य अपडिवाइमहोऽवहिमणपज्जवनाणी छउमत्थतित्थयराणं एगंतेणं अब्भुट्ठाणारिहावस्सगसंबंधियं चेव सामन्नेणं पच्छित्तं समाइटुं नो णं एयाणुमेत्तमेव पच्छित्तं । से भयवं ! किं अपडिवायमहोऽवहीमणपज्जवनाणी छउमत्थवीयरागे सयलावस्सगे समणुट्ठीया ? गोयमा ! समणुट्ठीया, न केवलं समणुट्ठीया जमगसमगमेवाणवरयमणुट्ठीया । से भयवं ! कहं ? गोयमा ! अचिंतबलवीरियबुद्धिनाणाइसयसत्तीसामत्थे णं से भयवं ? केणं अटेणं ते समणुट्ठीया ?, गोयमा ! मा णं उस्सुत्तुम्मग्गपवत्तणं मे भवउत्तिकाऊणं । 18 / / से भयवं ! किं तं सविसेसं पायच्छित्तं जाव णं वयासी ? गोयमा ! वासारत्तियं पंथगामियं वसहिपारिभोगियं गच्छायारमैक्कमणं संघायारमैक्कमणं गुत्तीभेयपयरणं सत्तमंडली-धम्माइक्कमणं अगीयत्थगच्छपयाणजायं कुसीलसंभोगजं अविहीए पव्वज्जादाणोवट्ठावणाजायं 3अओग्गस्स सुत्तत्थोभयपण्णवणजायं अणाययणेक्कखणविरत्तणाजायं देवसियं राइयं पक्खियं मासियं चउमासियं संवच्छरियं एहियं पारलोइयं मूलगुणविराहणं उत्तरगुणविराहणं आभोगाणाभोगयं आउट्टिपमायदप्पकप्पियं वयसमणधम्म-संजमतवनियम-कसायदंडगुत्तीयं मयभयगारवइंदियजं वसणायंकरोद्दट्टज्झाणरागदोसमोहमिच्छत्तदुट्ठकूरज्झ1. विमाणगई' पाठान्तरमिति । 2. महावधिज्ञानमिति । 3. अयोग्यस्येति । 4. 'वसणाइक' पाठान्तरमिति ।
Page #237
--------------------------------------------------------------------------
________________ 226 श्री महानिशीथ सूत्रम्-अध्य07 वसायसमुत्थं मम- त्तमुच्छापरिग्गहारंभजं असमीत्त-'पट्टीमंसासित्तधम्तराय- संतावुव्वेवगासमाहाणुप्पायगं संखाईया आसायणा अन्नयरासायणयं पाणवहसमुत्थं मुसावायसमुत्थं अदत्तादाणगहणसमुत्थं मेहुण- सेवणासमुत्थं परिग्गहकरणसमुत्थं राइभोयणसमुत्थं माणसियं वाइयं काइयं असंजमकरणकारवण-अणुमैसमत्थं जाव णं णाणदंसणचारित्तायारसमुत्थं, किं बहुणा ? जावैयाई तिगालचीवंदणादओ पायच्छित्तट्ठाणाइं पन्नत्ताई तावैयं च पुणो विसेसेण गोयमा ! असंखेयहा पन्नविजंति । एवं संधारेजा जहा णं गोयमा ! पायच्छित्तसुत्तस्स णं संखेजाओ निजुत्तीओ, संखेजाओ संगहणीओ, संखिज्जाइं अणुओगदाराई, संखेज्जे अक्खरे, अणंते पनवे जाव णं दंसिज्जंति उवदंसिर्जति आघविजंति पन्नविजंति परूविजंति कालाभिग्गहत्ताए दव्वाभिग्गहत्ताए खेत्ताभिग्गहत्ताए भावाभिग्गहत्ताए जाव णं आणुपुब्बीए अणाणुपुवीए जहाजोगं गुणठाणेसुं ति बेमि । 19 / ___ से भयवं ! एरिसे पच्छित्तबाहुले, से भयवं ! एरिसे पच्छित्तसंघट्टे, से भयवं ! एरिसे पच्छित्तसंगहणे अस्थि केई जे णं आलोइत्ताणं निंदित्ताणं गरहित्ताणं जाव णं अहारिहं तवोकम्म पायच्छित्तमणुचरित्ताणं सामन्नमाराहेजा पवयणमाराहिज्जा आणं आराहिज्जा जाव णं आयहियट्ठयाए उवसंपज्जित्ताणं सकजुत्तमटुं आराहेजा ? गोयमा ! णं चउव्विहं आलोयणं 2विंदा, तं जहा नामालोयणं ठवणालोयणं दव्वालोयणं भावालोयणं । एते चौरोऽवि पए अणेगहा वि उप्पाइजंति । तत्थ ताव समासेणं णामालोयणं नाममेत्तेणं, ठवणालोयणं पोत्थयाइसुमालिहियं, दव्वालोयणं नाम जं आलोएत्ताणं असढभावत्ताए जहोवैष्टुं पायच्छित्तं नाणुचिट्ठे । एते तओऽवि पए एगंतेणं गोयमा ! अपसत्थे । जे णं se cautthe pae भावालोयणं नाम ते णं तु गोयमा ! आलोएत्ताणं निंदित्ताणं गरहित्ताणं 1. पृष्ठिमांसाऽशित्वमिति । 2. विद्या इति ।
Page #238
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 227 पायच्छित्तमणुचरित्ताणं जाव णं आयहियट्ठाए उवसंपज्जित्ताणं सकज्जुत्तममटुं आराहेजा । से भयवं ! कयरे णं se cautthe pae ? गोयमा ! भावालोयणं । से भयवं ! किं तं भावालोयणं ? गोयमा ! जे णं भिक्खू एरिसे संवेगवेरग्गगए सीलतवदाणभावचौखंधसुसमण धम्माराहणेकंतरसिए मयभयगारवादीहिं अच्चंतविप्पमुक्के सव्वभावभावंतरेहिणं नीसल्ले आलोइत्ताणं विसोहिपयं पडिगाहित्ताणं तहत्ति समणुट्ठीया सव्वुत्तमं संजमकिरियं समणुपालिज्जा । 20 / तं जहा - कयाइं पावाइं ईमाई, जेहिं अट्ठीण बज्झए । तेसिं तित्थयरवयणेहिं, सुद्धी अम्हाण कीरौं । / 26 / / परिचिच्चाणं तयं कम्म, घोरसंसारदुक्खदं । मणोवयकायकिरियाहिं, सीलभारं dharemi'haM । / 27 / / जह जाणइ सव्वन्नू, केवली तित्थंकरे । आयरिए चारित्तड्ढे, उवज्झायसुसाहुणो । / 28 / / जह पंच लोयपाले य, 'सत्ता धम्मे य जाणए । tahA''loemi'haM सव्वं, तिलमित्तंपि न निण्हवं ॥ 29 / / तत्थेव जं पायच्छित्तं, गिरिवरगुरुयंति आवए । तमणुच्चरेमि दे सुद्धिं, जह पावे झत्ति विलिजए । / 30 / / मरिऊणं नरयतिरिएसुं, कुंभीपाएसु कत्थई । कत्थइ करवत्तजंतेहिं, कत्थइ भिन्नो उ सूलिए । / 31 / / घंसणं घोलणं कहिंमि, कत्थइ छयण-भेयणं । बंधणं लंघणं कहिंमि, कत्थइ दमणमंकणं ॥ 32 ॥ 1. सक्ता इति ।
Page #239
--------------------------------------------------------------------------
________________ 228 श्री महानिशीथ सूत्रम्-अध्य07 णत्थणं वाहणं कहिंमि, कत्थइ वहणतालणं । गुरुभारक्कमणं कहिंचि, कत्थइ जमलारविंधणं । / 33 / / उरपट्टिअट्टिकडिभंगं, परवसो तण्हं छुहं । संतावुव्वेगदारिदं, विसहीहामि पुणोविहं । / 34 / / ता इहैं चेव सव्वंपि, नियदुच्चरियं जहट्ठियं । आलोइत्ता निंदित्ता गरहित्ता, पायच्छित्तं चरित्तुणं । / 35 / / निद्दहामि पावयं कम्म, झत्ति संसारदुक्खयं । अब्भुट्टित्ता तवं घोरं, धीरवीरपरक्कमं ॥ 36 / / अच्चंतकडयडं कहें, दुक्करं दुरणुच्चरं उग्गुग्गयरं जिणाभिहियं, सयलकल्लाणकारणं ॥ 37 ॥ पायच्छित्तनिमित्तेणं, पाणसंघारकारयं । आयरेणं तवं चरिमो, 'जेणुब्भे सोक्खई तणुं ॥ 38 ॥ कसाए विहलीकटु, इंदिए पंच निग्गहं । मणोवईकायदंडाणं, निग्गहं धणियमारभं ॥ 39 / / आसवदारे निरंभेत्ता, चत्तमयमच्छर-अमरिसो । . गयरागदोसमोहोऽहं नीसंगो निप्परिग्गहो ॥ 40 ॥ निम्ममो निरहंकारो, सरीराच्चंतनिप्पिहो । महव्वयाइं पालेमि, निरइयाराई निच्छिओ ॥ 41 ॥ हद्धी हा अहन्नोऽहं,, पावो पावमती अहं पाविट्ठो पावकम्मोऽहं पावाहमाहमयरोऽहं । / 42 / / 1. येनोर्ध्वं शुष्यते तनुरिति ।
Page #240
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् कुसीलो भट्टचारित्ती, भिल्लसूणोवमो अहं । चिलातो निक्कियो पावी, कूरकम्मीह निग्विणो ॥ 43 ॥ इणमो दुल्लभं लभिउं, सामन्नं नाणदंसणं । चारित्तं वा विराहेत्ता, अणालोइयनिंदियागरहिय अकयपच्छित्तो, वावचंतो जई अहं ॥44॥ तानिच्छयं अणुत्तारे, घोरे संसारसागरे । निबुड्डो भवकोडीहिं, समुत्तरंतो ण वा पुणो ॥45॥ ता जा जरा ण पीडेइ, वाही जाव न केई मे । जाविंदिया न हायंति, ताव धम्म carettu'haM ॥46 || निद्दहमैरेण पावाई, निंदिउं गरहिउं चिरं । पायच्छित्तं चरित्ताणं, निक्कलंको bhavAmi'haM ॥ 47|| निक्कलुसनिक्कलंकाणं, सुद्धभावाण गोयमा ! तन्नो नहं 'जयं गहियं, सुदूरामवि परिवलित्तणं ॥ 48 ॥ एवमालोयणं दाउं, पायच्छित्तं चरित्तुण । कलिकलुसकम्ममलमुक्के, जै णो सिज्झिज्ज तक्खणं ॥49॥ ता व देवलोगंमि, निजोए सयं । देवदुंदुहिनिग्घोसे, अच्छरासयसंकुले ॥ 50 ॥ तओ चुया इहागंतुं, सुकुलुप्पंतिं लभेत्तुणं । निव्विन्नकामभोगा य, तवं काउं मया पुणो ॥ 51 ॥ 229 अणुत्तरविमाणेसुं, निवसिऊणेहमागया । हवंति धम्मतित्थयरा, सयलतेलोक्कबंधवा ॥ 52 ॥ 1. यद् गृहीतं तन्न नष्टं निवृत्तत्वादिति । 2. परिनिवृत्येति ।
Page #241
--------------------------------------------------------------------------
________________ 230 zrI mahAnizItha sUtram-adhya07 esa goyama ! vinneye, supasatthe cautthe pe| भावालोयणं नाम, अक्खयसिवसोक्खदायगे । / 53 / / ति बेमि । से भयवं ! एरिसं पप्प, विसोहिं उत्तमं वरं । जे पमाया पुणो असई, कत्थइ चुक्के खलिज्ज वा । / 54 / / तस्स किं भवे सोहिपयं सुविसुद्धं चेव लिक्खिए । उयाहु णो समुल्लिक्खे ? संसयमेव वियागरे । / 55 / / गोयमा ! निंदिउं गरहिउं सुइरं, पायच्छित्तं चरित्तुणं । 'निक्खारियवत्थमिवाए खंपणं जो न रक्खए । / 56 / / सो सुरहिगंधगब्भिणगंधोदयविमलनिम्मलपवित्ते । मजिअ खीरसमुद्दे, असुईगड्डाए जै पडै । / 57 / / 2ता पुण तस्स सामग्गी सव्वकम्मखयंकरा । 3अह होज देवजोग्गा, असुईगंधं खु दुद्धरिसं ॥ 58॥ एवं कयपच्छित्ते, जे णं छज्जीवकायवयनियमं । दंसणनाणचरित्तं, सीलंगे वा तवंगे वा । / 59 / / कोहेण व माणेण व, मायालोभ-कसाय-दोसेणं । रागेणं पओसेण व, अन्नाण मोहमिच्छत्तहासेणं वावि । / 60 ॥ भएणं कंदप्पदप्पेणं एएहि य अन्नेहि य गारवमालंबणेहिं जो खंडे । सो सव्वट्ठविमाणप्पत्ते अत्ताणगं निरए खिवे । / 61 ॥ से भयवं । किं आया संरक्खेयव्यो उयाहु छज्जीवनिकायमाइसंजमं संरक्खेयव्वं ? गोयमा ! जे णं छक्कायसंजमं संरक्खे से णं 1. प्रक्षालितवस्त्रमिव य आत्माऽपराधकलङ्कादाऽऽत्मानं यदि न रक्षयेदिति । 2. 'ता पुण तस्स कहं तं खीरोवहीमजणस्स सामग्गी' पाठान्तरमिति । 3. अथ स्याद्देवयोग्याऽपि मजनसामग्री तथाप्यशुचिगन्धः खलु दुर्धर्षस्तथाविधगर्तापतितत्वादिति ।
Page #242
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् . 231 अणंत-दुक्खपयायगाओ दोग्गइगमणाओ अत्ता संरक्खे, तम्हा छक्कायाइसंजममेव रक्खेयव्वं होइ । 21 / से भयवं ! केवतिए असंजमट्ठाणे पन्नत्ते, गोयमा ! अणेगे असंजमट्ठाणे पन्नत्ते - जाव णं कायासंजमट्ठाणे । से भयवं ! कयरे णं से कायासंजमट्ठाणे ? गोयमा ! कायासंजमट्ठाणे अणेगहा पन्नत्ते, तंजहा - 'पुढविदगागणिवाऊवणप्फई तह तसाण विविहाणं । हत्थेणवि फरिसणयं वजेजा जावजीवंपि । / 62 / / सीउण्हखारखित्ते अग्गीलोणूस अंबिले णेहे । पुढवादीए परोप्पर खयंकरे ऽबज्झसत्थेए ॥ 63 / / ण्हाणुम्मद्दणखोभणहत्थंगुलि-अक्खिसोयकरणेणं । आवीयंते अंणते आऊजीवे खयं जंति ॥ 64 / / संधुक्कणजलणुजालणेण उज्जोयकरणमादीहिं । वीयणफूमणउब्भावणेहिं सिहिजीवसंघायं । / 65 / / जाइ खयं अन्नेऽविय छज्जीवनिकायगैगए जीवे । जलणो सुटुइओवि हु संभक्खइ दसदिसाणं च । / 66 / / वीयणग-तालियंटय- चामरउक्खेव-हत्थत्तालेहिं । धावणडेवण-लंघणऊसासाईहिं वाऊणं ॥ 67 / / अंकूर-कुहर-किसलय-पवाल-पुष्फ-फलकंदलाईणं । हत्थफरिसेण बहवे जंति खयं वणप्फईजीवे । / 68 / / गमणागमणनिसीयण-सुयणुट्ठण- अणुवउत्तयपमत्तो । वियलेंदिय बितिचौपचेंदियाण गोयम ! खयं नियमा । / 69 / / पाणाइवायविरई सिवफलया गिण्हिऊण ता धीमं । मरणावयंमि पत्ते मरेज विरैं न खंडेजा । / 70 / / 1. एतानि बाह्यशस्त्राणीति । 2. आपीयमाना आप इति ।
Page #243
--------------------------------------------------------------------------
________________ 232 श्री महानिशीथ सूत्रम्-अध्य07 अलियवयणस्स विरैं सावजं सच्चमवि न भासिज्जा । परदव्वहरणविरई करेज दिन्ने वि मा लोभं । / 71 / / धरणं दुद्धरबंभव्वयस्स काउं परिग्गहचायं । राईभोयणविरैं पचिंदियनिग्गहं विहिणा ॥ 72 ॥ अन्ने य कोहमाणा रागद्दोसे य आलोयणं दाउं । ममकार अहंकारे ऽपयहियव्वे पयत्तेणं । / 73 / / जह तवसंजमसज्झायझाणमाईसु सुद्धभावेहिं । उज्जमियव्वं गोयम ! विज्जुलयाचंचले जीवे । / 74 / / किंबहुणा ? गोयमा ! एत्थं, दाऊणं आलोयणं । पुढविकायं विराहेजा, कत्थ गंतुं स सुज्झिही ? ॥ 75 / / किं बहुणा गोयमा ! एत्थं, दाऊणं आलोयणं । बाहिरपाणं तहिं जम्मे, जो पिए कत्थ सुज्झिही ? ॥ 76 / / किं बहुणा ? गोयमा ! एत्थं दाऊण आलोयणं उण्हवै जालाइ जाओ, फुसिओ वा कत्थं सुज्झिही ? ॥ 77 / / किं बहुणा गोयमा ! एत्थं दाऊणं आलोयणं । वाउकायं उदीरेज्जा, कत्थ गंतूण स सुज्झिही ? ॥ 78 ॥ किं बहुणा गोयमा ! एत्थं, दाऊणं आलोयणं ! जो हरियतणं पुफ वा, फरिसे कत्थ स सुज्झिही । / 7 / / किं बहुणा गोयमा ! एत्थं दाऊणं आलोयणं । अक्कमई बीयकायं जो, कत्थ गंतुं स सुज्झिही ? ॥ 80 / / किं बहुणा गोयमा ! एत्थं, दाऊणं आलोयणं । . वियलेंदी बितिचौपंचिंदिय परियावे, जो कत्थ स सुज्झिही? / / 81 / / किं बहुणा गोयमा ! एत्थं, दारुणं आलोयणं । छक्काए जो न रक्खेजा, सुहुमे कत्थ स सुज्झिही ? ॥ 82 ॥ 1. प्रहातव्यः त्याज्य इति । 2. उष्णीकरोति ज्वालयति या ज्वालास्ताः स्पृष्टो वेति ।
Page #244
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् किं बहुणा गोयमा ! एत्थं दाऊणं आलोयणं ! तसथावरे जो न रक्खे, कत्थ गंतुं स सुज्झिही ? ॥83 ॥ आलोइयनिंदियगरहिओवि कयपायच्छित्त-णीसल्लो 1. 233 उत्तमठाणंमि ठिओ पुढवारंभं परिहरिजा ॥ 84॥ आलोइय0 N उत्तमठाणंमि ठिओ, जोईए मा पुसावेजा । 85 / आलोईय0 * संविग्गो । उत्तमठाणंमि ठिओ, मा वियाविज' अत्ताणं । 86 / आलोइय0" संविग्गो । छिन्नंपि तणं हरियं, असई मणगं मा फरिसे । 87| आलोइय0 संविग्गो । उत्तमठाणंमि ठिओ, जावज्जीवंपि एतेसिं । 88 / बेंदियतेदियचौरोपंचिंदियाण जीवाणं । संघट्टणपरियावण - किलावणोद्दवण मा कासी । 89 / आलोइय0 * संविग्गो । उत्तमठाणंमिठिओ, सावज्जं मा भणिज्जासु । 90 / आलोइय0 * संविग्गो । 'लोयत्थेणवि भूई गहिया गिहिउक्खिविउ दिन्ना ॥ 91 ॥ आलोइय0 * नीसल्लो । जे 2 इत्थी संलावेज्जा, गोयमा । कत्थ स सुज्झिही ? / 92 / आलोइय0 * संविग्गो । चोद्दसधम्मुवगरणे, उड्ढं मा परिगहं कुजा ॥ 93॥ तेसिंपि निम्ममत्तो अमुच्छिओ अगढिओ दढं हविया । अह कुज्जा उ ममत्तं ता सुद्धी गोयमा । नत्थि ॥14॥ किं बहुणा ? गोयमा ! एत्थं, दाऊणं आलोयणं । रयणीए आविए पाणं, कत्थ गंतुं स सुज्झिही ॥ 95 ॥ आलोइयनिंदियगरहिओवि कय पायच्छित्तनीसल्लो * छाइक्कमे ण रक्खे जो, कत्थ सुद्धिं लभेज सो ? ॥96 ॥ चामरादिनाऽऽत्मानं मा व्यजयेदिति । 2. लोचार्थमपि भूतिः- भस्म गृहीता गृहिणाऽदत्तेति । 3. 'इत्थि' पाठान्तरमिति । 4. प्राणातिपातादिविरतीनां षण्णामतिक्रमं न रक्षयेदिति । * पूर्वश्लोकवत् पूर्वार्द्धं ज्ञेयम् ।
Page #245
--------------------------------------------------------------------------
________________ 234 श्री महानिशीथ सूत्रम्-अध्य07 अपसत्थे य जे भावे, परिणामे य दारुणे । पाणाइवायस्स वेरमणे, एस पढमे ऐक्कमे । / 97 / / तिव्वरागा य जा भासा, निगुरखरफरुसकक्कसा । मुसावायस्स वेरमणे, एस बीए ऐक्कमे । / 98 / / उग्गहं अजाइत्ता, अचियत्तंमि अवग्गहे । अदत्तादाणस्स वेरमणे, एस तइए ऐक्कमे । / 99 / / सद्दा रूवा रसा गंधा, फासाणं पवियारणे । मेहुणस्स वेरमणे, esa cautthe aikkame / / 100 / / इच्छा मुच्छा य गेही य, कंखा लोभे य दारूणे । परिग्गहस्स वेरमणे, पंचमगेसाइक्कमे । / 101 / / ऐमत्ताहारहोइत्ता, सूरक्खित्तंमि संकिरे । राईभोयणस्स वेरमणे, एस छठे ऐक्कमे । / 102 / / आलोइयनिंदियगरहिओवि कयपायच्छित्तणीसल्लो । जयणं अयाणमाणो, भवसंसारे भमे जहा सुसढो । / 103 / / भयवं ! को उण सो सुसढो ? कयरा वा सा जयणा ? जमजाणमाणस्स णं तस्स आलोइयनिंदियगरहिओ वि कयपायच्छित्तस्सावि संसारं णो विणिट्ठियंति ? गोयमा ! जयणा णाम अट्ठारसण्हं सीलंगसहस्साणं, सत्तरसविहस्स णं संजमस्स, चोद्दसण्हं भूयगामाणं, तेरसण्हं किरियाठाणाणं, सबज्झब्भंतरस्स णं दुवालसविहस्स णं तवोऽणुट्ठाणस्स, दुवालसण्हं भिक्खुपडिमाणं, दसविहस्स णं समणधम्मस्स, णवण्हं चेव बंभगुत्तीणं, अट्ठण्हं तु पवयणमाईणं, सत्तण्हं चेव पाणपिंडेसणाणं, छण्हं तु जीवनिकायाणं, पंचण्हं तु महव्वयाणं, तिण्हं तुचेव गुत्तीणंजावणं तिण्हमेव सम्मैंसणनाणचरित्ताणं
Page #246
--------------------------------------------------------------------------
________________ श्रा महानिशीथ सूत्रम् 235 भिक्खू कंतारदुभिक्खायंकाईसु णं सुमहासमुप्पन्चेसु अंतोमुहुत्तावसेसकंठगयपाणेसुंपि णं मणसावि उ खंडणं विराहणं ण करेज्जा ण कारवेजा ण समणुजाणेजा जाव णं नारभेजा न समारंभेजा जावजीवाएत्ति, से णं जयणाए भत्ते से णं जयणाए धुवे' से णं जयणाए दक्खे से णं जयणाए वियाणएत्ति गोयमा ! सुसढस्स उण महती संकहा परमविम्हयजणणी य । / 22 / / चूलिया पढमा एगंतनिजरा चू. 1 a. 7 ॥ अध्ययन 8 सुसढ अणगारकहा से भयवं ! केणं अटेणं एवं वुच्चै ? तेणं कोलेणं तेणं समएणं सुसढ नामधेजो अणगारेह भूयवं, तेणं च एगेगस्स णं पक्खस्संतो पभूयट्ठाणियाओ विदिन्नाओ सुमहंताई च अच्चंतघोरसुदुक्कराई पायच्छित्ताई समणुचिन्नाइं तहावि तेणं विराएणं विसोहीपयं न समुवलद्धति, एतेणं अटेणं एवं वुच्चै, से भयवं ! केरिसा उ णं तस्स सुसढस्स वत्तव्वया ? गोयमा ! अत्थि इह चेव भारहेवासे अवंती णाम जणवओ, तत्थ य संबुक्के नामं खेडगे, तम्मि य जम्मदरिद्दे निम्मेरे निक्किवे किविणे णिराणुकंपे ऐक्कूरे निक्कलुणे नित्तिंसे रोद्दे चंडरोद्दपयंडदंडे पावे अभिग्गहियमिच्छादिट्ठी अणुच्चरियनामधेज्जे सुज्जसिवे नाम धिजाइ अहेसि । तस्स य धूया सुजसिरी । सा य परितुलियसयलतिहुयणनरनारीगणा लावन्नकंतिदित्तिरुव-सोहग्गाइसएणं अणोवमा अत्तगा । तीए अन्नभवंतरंमि इणमो हियएण दुच्चिंतियं अहेसि, जह णं - सोहणं हवेजा जै णं इमस्स बालगस्स माया वावज्जे तओ मज्झ असवक्कं भवे, एसो य बालगो दुज्जीविओ भवै ताहे मज्झ सुयस्स रायलच्छी परिणमेजत्ति, तक्कम्मद्रोसेणं तु z2आयमेत्ताए चेव पंचत्तमुवगया जणणी, तओ गोयमा ! 1. निश्चलो यतनायामिति 2. अनगार इह भूतवानिति । 3. वरएण' 'विरएणं' च पाठान्तरमिति । 4. आत्मजेति ।
Page #247
--------------------------------------------------------------------------
________________ 236 श्रा महानिशीथ सूत्रम्-अध्य08 तेणं सुजसिवेणं महया किलेसेणं. - छंदमाराहमाणेणं बहूणं अहिणवपसूयजुवतीणं घराघरि थन्नं पाऊणं जीवाविया सा बालिया । अहन्नया जाव णं बालभावमुत्तिन्ना सा सुजसिरी ताव णं आगयं 'अमायापुत्तं महारोरवं दुवालससंवच्छरियं दुब्भिक्खंति । जाव णं 2फेट्टोफेट्टीए जाउमारद्धे सयलेवि णं जणसमूहे । aha'nnayA बहुदिवसखुहत्तेणं विसायमुवगएणं तेण चिंतियं जहा किमेयं वावाइऊणं समुद्दिसामि किं वा णं इमीए पोग्गलं विक्किणिऊणं चेव अन्नं किंचिवि वणिमगाउ पडिगाहित्ताणं पाणवित्तिं करेमि, णो णमन्ने केई जीवसंधारणोवाए संपयं मे हविज्जत्ति, अहवा हद्धी हा हा ण जुत्तमिणंति, किंतु जीवमाणिं चेव विक्किणामित्ति चिंतिऊणं विक्कियासुजसिरी महारिद्धीजुयस्स चोद्दसविजाठाणपारगस्स णं माहणगोविंदस्स गेहे । तओ बहुजणेहिं धिद्धीसद्दोवहओ तं देसं परिचिच्चा णं गओ अन्नदेसंतरं सुजसिवो । तत्थावि णं पयट्टो सो गोयमा ! इत्येव विन्नाणे जाव णं अन्नेसिं कन्नगाओ अवहरित्ताणं अवहरित्ताणं अन्नत्थ विक्किणिऊण मेलियं सुजसिवेण बहुं दविणजायं । एयावसरंमि उ समैक्कंते साइरेगे अट्ठसंवच्छरे दुब्भिक्खस्स जाव णं वियलियमसेसविहवं तस्सावि णं गोविंदमाहणस्स, तं च वियाणिऊण विसायमुवगएणं चिंतियं गोयमा ! तेणं गोविंदमाहणेणं, जहा णं होही संघार-कालं मज्झ कुटुंबस्स, नाहं विसीयमाणे बंधवे खणद्धमवि दणं सक्कुणोमि, ता किं कायव्वं संपयं अम्हेहिति चिंतयमाणस्सेव आगया गौलाहिवैणो भज्जा खईयगविक्किणणत्थं तस्स गेहे जाव णं गोविंदस्स भज्जाए तंदुल्लमल्लगेणं पडिगाहियाओ चौरो घणविगईमीसखइयगकगोलियाओ, तं च पडिगाहियमेत्तमेव 1. यस्मिन्माता पुत्रं न जानाति भर्तव्यमितीति । 2. बलादाच्छेदनं भाषायां छिन्दाझपटीति । 3. संहारकालः प्रलय इति । 4. खाद्यकविक्रर्यार्थमिति । 5 लघुमोदकाकारा इति ।
Page #248
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् परिभुत्तं डिंभेहिं, भणियं च 1 अ महयरीए जहा णं भट्टिदारिगे ! पयच्छाहि णं तं अम्हाणं तंदुल्लमल्लगं चिरं वट्टे jeNa'mhe गौलं वयामो । तओ समाणत्ता गोयमा ! तीए माहणीए सा सुज्जसिरी जहा णं हला ! तं मम्ह णरवइणा णिसावयं 'पहियं पेहियं' तत्थ जं तं तंदुल्लमल्लगं तं आणेहि लहुं जेणाहमिमीए पयच्छामि, जाव ढुंढिऊणं नीहरिया मंदिरं सा सुज्जसिरी, नोवलद्धं तं तंदुल्लमल्लगं, साहियं च माहणीए, पुणोवि भणियं माहणीए जहा हला ! अमुगं अमुगं थाममणुद्धया अन्नेसिऊणमाणेह, पुणोवि पयट्टा अलिंदगे जाव णं ण पिच्छे ताहे समुट्ठिया सयमेव सा माहणी जाव णं तीएवि ण दिट्ठे पुण, सुविम्हियमाणसा णिउणन्नेसिउं पयत्ता, जाव णं पिच्छे गणिगासहायं पढमसुयं पयरिक्के ओयणं समुद्दिसमाणं, तेणावि पडिदडुं जणणीं आगच्छमाणीं चिंतियं अहनेणं जहा चलिया अम्हाणं ओअणं अवहरिउकामा पायमेसा, ता जै इहासन्नमागच्छिही taoM'hameyaM वावाइस्सामित्ति चिंतयंतेणं भणिया दूरासन्ना चेव महयासद्देणं सा माहणी जहा णं भट्टिदारिगा ! जह तुमं इहयं समागच्छिहिसि तओ मा एवं तं बोल्लिया जहा णं णो परिकहियं, निच्छयं अहयं ते वावाएस्सामि । एवं च अणिट्ठवयणं सोच्चाणं वज्जासहिया इव धसत्ति मुच्छिऊणं निवडिया धरणिवट्ठे गोयमा ! माहणित्ति । तओ णं तीए महीयरीए परिवालिऊणं किंचि कालक्खणं वृत्ता सा सुज्जसिरी जाणं हला ! हला ! कन्नगे ! अम्हा णं चिरं वट्टे ता भणसु सिग्घं नियजणणि जहा णं एह लहुं पयच्छसुं तमम्हाणं तंदुल्लमल्लगं अहा णं तंदुलमल्लगं विप्पण तओ णं मुग्गमल्लगमेव पयच्छसु । ताहे पविट्ठा सा सुसिरी अलिंदगे जाव णं दद्दूणं तमवत्थंतरगयं माहणी महया महयरी 237 1 a. मथितदध्ना चरतीति मथितचरी पृषोदरत्वात् प्राकृतत्वाच्च गोपालिका गोरसविक्रयिकेति । 1. प्रहितं प्रेषितमिति 2. प्रेहितं- इष्टमुपहाररूपं निशाव्रतविषयकमिति । 3. धान्यभाजनविशेष इति । 4. 'निच्छेट्ठ मुच्छिरं तं ' क्वचिदधिकः पाठ इति । 'जमम्हाण' पाठान्तरमिति । *
Page #249
--------------------------------------------------------------------------
________________ 238 श्री महानिशीथ सूत्रम्-अध्य08 हाहारवेणं 'धाहाविउं पयत्ता सा सुजसिरी । तं चायन्निऊणं सह परिवग्गेणं धाइओ सो माहणो महीयरी अ । तओ पर्वणजलेण आसासिऊणं पुट्ठा सा तेहिं जहा भट्टिदारिगे ! किमेयं किमेयंति ? तीए भणियं - जहा णं मा मा अत्ताणगं दरमएणं दीहेणं खावेह मा, मा विगयजलाए सरीए वुज्झेह, मा मा अरज्जुएहिं पासेहिं नियंतिए मज्झ णं माहेणाऽऽणप्पेह, जहा णं किल एस पुत्ते, एस धूया, एस णं णत्तुगे, एसा णं सुण्हा एस णं जामाउगे, एसा णं माया, एस णं जणगे, एसो भत्ता, एस णं इढे मिट्टे पिए कंते सुहीयसयणमित्त-बंधुपरिवग्गे । इह इं. पच्चक्खमेवेयं विदिटुं अलियमलिया चेवेसा बंधवा सा, सकज्जत्थी चेव संभयए लोओ, परमत्थओ न केइ सुही, जाव णं सकज्जं ताव णं माया, ताव णं जणगे, ताव णं धूया ताव णं जामाउगे ताव णं णत्तुगे ताव णं पुत्ते ताव णं सुण्हा ताव णं कंता ताव णं इट्टे मिट्टे पिए कंते सुहीसयणजणमित्तबंधुपरिदग्गे, सकजसिद्धीविरहेणं तु ण कस्सई काइ माया, न कस्सई केइ जणगे, ण कस्सई काइ धूया, ण कस्सई केइ जामाउगे, ण कस्सई केइ पुत्ते, ण कस्सई काइ सुण्हा, न कस्सई केइ भत्ता, ण कस्सई केइ कंता, ण कस्सई केइ इट्टे पिट्टे पिए कंते सुहीसयणमित्तबंधुपरिवग्गे, जेणं तु पेच्छ पेच्छ मए अणेगोवाइयसओवलद्धे साइरेगणवमासे कुच्छीएवि धारिऊणं च अणेगणिद्धमहुरौसिणतिक्खसुलिय सणिद्धआहार-पयाण-सिणाणुव्वट्टण धूयकरण-संवाहण-थन्नपयाणाईहिं णं एमहंतमणुस्सीकए जहा किल अहं पुत्तरज्जंमि पुन्नपुन्नमणोरहा सुहंसुहेणं पणइयणपूरियासा कालं 1. पूत्कर्तुमिति । 2. मा माऽऽत्मानमर्ध-मृतेन दीर्धेण सर्पेण खादयेरिति । इयमन्याचाडसंभवास्तथापि तात्विकोलय इति । 3. आहेणे-वरगृहे नववधूप्रवेशे यथा सा विज्ञाप्यते तथा मा आणप्पेह विज्ञापय यथा किलैष पुत्र इत्यादीति 4. संभजत इति । 5. शब्दवद् भक्षितं सदिति । 'सुलुसुनिय' पाठान्तरमिति । 6. धूपनमिति ।
Page #250
--------------------------------------------------------------------------
________________ 239 श्री महानिशीथ सूत्रम् गमीहामि, ता, एरिसं वैयरंतिएयं च णाऊण मा धवाईसुं करेह खणद्धमवि अणुंपि पडिबंधं, जहा णं इमे मज्झ सुए संवुत्ते तहा णं गेहे गेहे जे केइ भूए जे केइ वटुंति जे केइ भविंसु - तहा णं एरिसे, सेऽवि बंधुवग्गे केवलं तु सकज्जलुद्धे चेव घडियामुहुत्तपरिमाणमेव कंचिं कालं भएज्जा वा, ता भो भो जणा ! ण किंचि कज्जं एतेणं कारिमबंधुसंताणेणं अणंतसंसारघोरदुक्खपदायगेणंति । ___ एगे चेवाहन्निसाणुसमयं सययं सुविसुद्धासए भयह धम्मे । धम्मे घणं मिटे पिए कंते .परमत्थसुही-सयणजणमित्तबंधुपरिवग्गे । धम्मे य णं हिट्टिकरे' धम्मे य णं पुट्टिकरे धम्मे य णं बलकरे धम्मे य णं उच्छाहकरे धम्मे य णं निम्मलजसकित्तीपसाहगे धम्मे य णं माहप्पजणगे धम्मे य णं सुटुसोक्खपरंपरदायगे । से णं सेव्वे से णं आराहणिजे, से य णं पोसणिज्जे, से य णं पालणिजे, से य णं करणिज्जे, से य णं चरणिज्जे, से य णं अणुट्टिजे, से य णं उवैस्सणिज्जे, से य णं कहणिज्जे, से य णं भणणिज्जे, से य पन्नवणिज्जे, से य णं कारवणिज्जे । से य णं धुवे सासये अक्खए अव्वए सयलसोक्खनिही धम्मे । से य णं अलजणिज्जे से य णं औलबलवीरिएसरियसत्तपरक्कमसंजुए पवरे वरे इढे पिए कंते daie sayala'sokkhadAriddasaMtAvuvvega-ayasa'bbhakkhANajammajarAmaraNAiasesabhayaninnAsage अणण्णसरिसे सहाए तेलोक्केक्कसामिसाले । ता अलं सुहीसयणजणमित्तबंधुगण-धणधन्नसुवण्ण-हिरण्णरयणोहनिही-कोससंचयाइ-सक्कचाव-विजुलयाडो-वचंचलाए सुमिणिंदजालसरिसाए खणदिट्ठनट्ठभंगुराए अधुवाए असासयाए संसारवुड्ढिकारिगाए णिरयावयारहेउभूयाए सोग्गइमग्गविग्घदायगाए अणंत-दुक्खपयायगाए रिद्धीए । सुदुल्लहा हु भो धम्मस्स साहणी सम्मदंसणनाणचरित्ताराहणी नीरुत्ताइसामग्गी । अणवरयमहन्निसाणुसमएहिं णं खंडखडेहिं तु 1.'दिट्टिकरे' पाठान्तमिति ।
Page #251
--------------------------------------------------------------------------
________________ 240 श्री महानिशीथ सूत्रम्-अध्य08 परिसडै आउं । दढघोरनिगुरासब्भचंडाजरासणिसण्णिवायसंचुण्णिए सयजज्जरभंडगे इव अकिंचिकरे भवै उ दियहाणु-दियहेणं इमे तणू । किसलयदलग्गपरिसंठियजलबिंदुमिवाकंडे निमिसद्धब्भंतरेणेव लहु~ ढलै जीविए । अविढत्तपरलोगपत्थयणाणं तु निप्फले चेव मणुयजम्मे । ता भो ण खमे तणुतणुयतरेवि ईसिपि पमाए, जओ णं एत्थं खलु सव्वकालमेव समसत्तुमित्तभावेहिं भवेयव्वं, अप्पमत्तेहिं च पंचमहव्वए धारेयव्वे, तं जहा-कसिणपाणाइवायविरती, अणलिय-भासित्तं, दंतसोहणमित्तस्सवि अदिन्नस्स वजणं, मणोवयकायजोगेहिं तु अखंडियाविराहियणवगुत्तीपरिवेढियस्स णं परमपवित्तस्स सव्वकालमेव दुद्धरबंभचेरस्स धारणं, वत्थपत्तसंजमोवगरणेसुंपि णिम्ममत्तया, असणपाणाईणं तु चउव्विहेणेव राईभोयणच्चाओ, उग्गमौपायणेसणाईसु णं सुविसुद्धपिंडग्गहणं, संजोयणाइपंचदोस-विरहिएणं परिमिएणं काले भिन्ने,' पंचसमितिविसोहणं, तिगुत्तीगुत्तया, ईरियासमिईमाईओ, भावणाओ, अणसणाइतवोवहाणाणुट्ठाणं मासाइभिक्खुपडिमाओ, विचिते दव्वाई अभिग्गहे, अहो णं भूमीसयणे, केसलोए, निप्पडिकम्मसरीरया, सव्वकालमेव गुरुनिओगकरणं, खुहापिवासाइ परीसहाहियासणं, दिव्वाइउवसग्गविजओ, लद्धावलद्धवि- त्तिया, किं बहुणा ? अच्चंतदुव्वहे भो वहियव्वे अविसामंतेहिं चेव सिरिमहापुरिस-वूढे अट्ठारससीलंगसहस्सभारे, तरियव्वे अ भो बाहाहिं महासमद्दे, अविसाईहिं च णं भो भक्खियव्वे णिरासाए वालुयाकवले, परिसक्केयव्वं च भो णिसियसुतिक्खदारुणकरवालधाराए, पायव्वा य णं भो सुहुयहुयवहजालावली, भरियव्वे णं भो सुहुमपवणकोत्थलगे, गमियव्वं च णं भो गंगापवाहपडिसोएणं, तोलेयव्वं भो साहसतुलाए मंदरगिरि, जेयव्वे य णं एगागिएहिं चेव धीरत्ताए सुदुञ्जए चाउरंगे बले, 1. पूर्वापराऽहोभ्यां भिन्ने मध्याह्ने इत्यर्थः संभाव्यते ।
Page #252
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् विधेयव्वा णं भो परोप्परविवरीय भमंत अट्ठचक्कोवरि वामच्छिम्मि उ धीउल्लिया, गहेयव्वा णं भो सयलतिहुयणविजया णिम्मला जसकित्तीजयपडागा । ता भो भो जणा एयाओ धम्माणुट्ठाणाओ सुदुक्करं णत्थि किंचि मन्नंति । 9. वुज्झति नाम भारा ते च्चिय वुज्झति वीसमंतेहिं । सीलभरो ऐगुरुओ जावज्जीवं अविस्साम ॥1॥ ता उज्झिऊण पेम्मं घरसारं पुत्तदविणमाईयं । णीसंगा अविसाई पयरह सव्युत्तमं धम्मं ॥2॥ णो धम्मस्स भडक्का' उक्कंचण वंचणा य ववहारो । * णिच्छम्मो तो धम्मो मायादीसल्लरहिओ उ ॥3॥ भूएसु जंगमत्तं तेसुवि पंचेदियत्तमुक्कासं । सुवि अ माणुसत्तं मणुत्ते आरिओ देस ॥ 4 ॥ देसे कुलं पहाणं कुले पहाणे य जाइमुकोसा । तीए रुवसमिद्धी रुवे य बलं पहाणयरं ॥ 5 ॥ हो बले चिय जीयं जीए य पहाणयं तु विन्नाणं । विन्नाणे सम्मत्तं सम्मत्ते सीलसंपत्ती ॥ 6 | सीले खाइयभावो खाइयभावे य केवलं नाणं । केवल पडिपुन्ने पत्ते अयराम मक्ख ॥7॥ ण य संसारंमि सुहं जाइजरामरणदुक्खगहियस्स । जीवस्स अत्थि जम्हा तम्हा मोक्खो उवाएओ ॥ 8 ॥ आहिंडिऊण सुइरं अणंतहुत्तो हु जोलिक्खेसुं । तस्साहणसामग्गी पत्ता भो भो बहू इह ॥ 9 ॥ अलिकप्रशंसेति । 2. निश्छद्मेति । 241
Page #253
--------------------------------------------------------------------------
________________ 242 गोयमा ! पाय सुविदिक कालं, जता श्री महानिशीथ सूत्रम्-अध्य08 ता एत्थ जन्न पत्तं तदत्थं भो उज्जमं कुणह तुरियं । विबुहजणणिंदियमिणं उज्झह संसार-अणुबंधं । / 10 / / लहिउं भो धम्मसुइं अणेगभवकोडिलक्खेसुदि दुलहं । जै णाणुट्टह सम्मं ता पुणरवि दुल्लहं होही । / 11 / / लद्धेल्लियं च बोहिं णाणुढे अणागयं पत्थे । सो भो अन्नं बोहिं लहिही कयरेण मोल्लेणं ? / / 12 / / जाव णं पुव्वजाईसरणपच्चएणं सा माहणी एत्तियं वागरेइ ताव णं गोयमा ! पडिवुद्धमसेसंपि बंधुजणे बहुणागरजणो य । एयावसरंमिउ गोयमा ! भणियं सुविदियसोग्गइपहेणं तेणं गोविंद-माहणेणं जहा णं धिद्धिद्धि वंचिया एयावन्तं कालं, जतो वयं मूढे अहो णु कट्ठमन्नाणं दुविन्नेयमभागधिजेहिं खुद्दसत्तेहिं अदिट्टघोरुग्गपरलोगपच्चवाएहिं अतत्ताभिणिविदिट्ठीहिं पक्खवायमोहसंधुक्कियमाणसेहिं रागदोसोवहयबुद्धीहिं परं तत्तधम्मं । अहो सजीवेणेव परिमुसिए एवैयं कालसमयं । अहो किमेस णं परमप्पा भारियाछलेणासि उ मज्झ गेहे, उदाहु णं जो सो णिच्छिओ मीमंसएहिं सव्वन्नू सोच्चि एस सूरिए इव संसयतिमिरावहारित्तेणं लोगावभासे मोक्खमग्गसंदरिसणत्थं सयमेव पायडीहूए । अहो महाइसयत्थपसाहगाओ मज्झं दैयाए वायाओ ! भो भो जण्णयत्तविण्हुयत्तजण्णदेवविस्सामित्तसुमिच्चादओ मज्झं अंगया ! अब्भुट्ठाणारिहा ससुरासुरस्सावि णं जगस्स एसा तुम्ह जणणित्ति । भो भो पुरंदरपभितीओ खंडियाओ ! वियारह णं 'सोवज्झायभारियाओ जगत्तयाणंदाओ कसिण-किब्विस-णिद्दहण-सीलाओ वायाओ । पसन्नोऽज्ज तुम्ह गुरु आराहणेक्कसीलाणं परमप्पबलं जजण-जायणज्झयणाइणा छक्कम्माभिसंगेणं । तुरियं विणिज्जिणेह 1. यो नेच्छितो मीमांसकैः सर्वज्ञः स एव एष इति । 2. वाच इति । 3. छात्रा इति । 4. स्वोपाध्यायभाया इति ।
Page #254
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् पंचेंदियाणि, 243 परिच्चयह णं परिच्चयह णं कोहाइए पावे, वियाणेह णं अमेज्झाइजंबालपंकपडिपुण्णासुतीकलेवरे । पविस्सामो वणंतं । इच्चेवं अणेगेहिं वेरग्गजणणेहिं सुहासिएहिं वागरंतं चोद्दसविज्जाट्ठाणपारगट भो गोयमा ! गोविंदुमाहणं सोऊणं अच्चंतं जम्मजरारणभीरुणो बहवे सप्पुरिसे सव्युत्तमं धम्मं विमरिसिउं समारद्धे । तत्थ केइ वयन्ति जहा एस धम्मो पवरो, अन्ने भांति जहा एस धम्मो पवरो, जाव णं सव्वेहिं पमाणीकया गोयमा ! सा जातीसरा माहिणित्ति 1 ताहे तीए संपवक्खायमहिंसोवलक्खियमसंदिद्धं खंताइदसविहं समणधम्मं दिट्टंत ऊहिं च परमपच्चयं वि णीयं तेसिं तु । तओ य ते तं माहणि सव्वन्नूमिति काऊणं सुरैयकरकमलंजलिणो सम्मं पणमिऊणं गोयमा ! तीए माहणीए सद्धिं अदीणमणसे बहवे नरनारीगणे चेच्चाणं सुहियजणमित्तबंधु - परिवग्ग-गिह-विहवसोक्खमप्पकालियं निक्खंते सासय-सोक्खसुहाहिलासिणो सुनिच्छियमाणसे समणत्तेण सयल- गुणोहधारिणो चोद्दसपुव्वधरस्स चरिमसरीरस्स णं गुणधरथविरस्स णं सयासेत्ति । एवं च ते गोयमा ! अच्चंतघोरवीरतवसंजमाणुट्ठाण - सज्झायझाणाईसु णं असेसकम्मक्खयं काऊणं तीए माहणीए समं विहुयरयमले सिद्धे गोविंदमाहणादओ रणारिगणे सव्वेऽवी महायसेत्तिबेमि ।1। से भयवं ! किं पुण काऊणं एरिसा सुलहबोही जाया सा सुगहिय-नामधिज्जा माहणी जीए जीए एयावैयाणं भव्वसत्ताणं अणंतसंसारघोरदुक्खसंतत्ताणं सद्धम्मदेसणाइएहिं तु सासयसुहपयाणपुव्वगमब्भुद्धरणं कयंति ? गोयमा ! जं पुव्वं सव्वभावभावंतरंतरेहिं णं णीसल्ले आजम्मालोयणं दाऊणं सुद्धभावाए जहोवइट्ठ पायच्छित्तं कयं पायच्छित्तसमत्तीए य समाहिए य कालं काऊणं सोहम्मे कप्पे सुरिंदग्गमहिसी जाया तमणुभावेणं । से भयवं ! कि से णं माहणीजीवे तब्भवंतरंमि समणी निग्गंथी अहेसि ? जे णं
Page #255
--------------------------------------------------------------------------
________________ 244 श्री महानिशीथ सूत्रम्-अध्य08 णीसल्लमालोइत्ताणं जहोवैष्टुं पायच्छित्तं कयंत्ति । गोयमा ! जे णं से माहणीजीवे से णं तज्जम्मे. बहुलद्धिसिद्धिजुए महिड्ढीपत्ते सयलगुणाहारभूए उत्तमसीलाहिट्ठियतणू महातवस्सी जुगप्पहाणे समणे अणगारे गच्छाहिवई अहेसि, णो णं समणी । से भयवं ! ता कयरेणं कम्मविवागेणं तेणं गच्छाहिवइणा होऊणं पुणो इत्थित्तं समज्जियन्ति ? गोयमा ! मायापच्चएणं । से भयवं ! कयरे णं से मायापच्चए जेणं पयणूकयसंसारेवि सयलपावाययणा विबुहजणणिदिए सुरहिबहुदव्व-घयखंडचुण्णसुसंकरियसमभाव-पमाणपागनिप्फन्नमोयगमल्लगे इव सव्वस्स भक्खे, सयलदुक्ख-केसाणमालए, सयलसुहसाहणस्स परमपवित्तुत्तमस्स णं अहिंसालक्खणधम्मस्स विग्घे, सग्गग्गला-निरयदारभूये, सयलायसाकित्ती-कलंककलिकलहवेराइपावनिहाणे, निम्मलकुलस्स णं दुद्धरिसाकजकज्जलकण्हमसीखंपणे तेणं गच्छाहिवइणा इत्थीभावे णिव्वत्तिएत्ति ? गोयमा ! णो तेणं गच्छाहिवैत्ते ठिएणं अणुमवि माया कया । से णं तया पुहैवई चक्कहरे भवित्ताणं परलोगभीरुए णिविन्न-कामभोगे तणमिव परिचेच्चाणं तं तारिसं चोद्दसरयण-नव-नीहीतो चोसट्ठी सहस्से वरजुवईणं, बत्तीसं साहस्सीओ ऽअणादिवरनरिंद, छन्नउई गामकोडीओ जाव णं छक्खंड-भरहवासस्स णं देविंदोवमं 'महारायलच्छित्तीयं बहुपुन्नचोइए णीसंगे पव्वइए अ थोवकालेणं सयलगुणोहधारी महातवस्सी सुयहरे जाए, जोग्गे णाऊणं सुगुरुहिं गच्छाहिवई समणुण्णाए । तहिं च गोयमा ! तेणं सुदिट्ठसुग्गइपहेण जहोवै8 समणधम्मं समणुढेमाणेणं उग्गाभिग्गहविहारत्ताए घोरपरीसहोवसग्गाहियासणेणं रागद्दोसकसायविवजणेणं आगमाणुसारेणं तु विहीए गणपरिवालणेणं आजम्म 1. 'अणावैविवर-इत्यादि पाठान्तरमस्ति तथापि पदार्थसांगत्यार्थं 'आणाइत्तवरनरिंद' इति पाठः संभाव्यते तथा चाज्ञाधारिण इति । 2. इयं महाराज लक्ष्मीति ।
Page #256
--------------------------------------------------------------------------
________________ 245 श्री महानिशीथ सूत्रम् समणीकप्पपरिभोगवज्जणेणं छक्कायसमारंभविवजणेणं . ईसिंपि दिव्वोरालियमेहुणपरिणामविप्पमुक्केणं इहपरलोगासंसाइणियाणमायाइसल्लविप्पमुक्केणं णीसल्लालोयणनिंदणगरहणे णं जहोवइट्ठपायच्छित्तकरणेणं सव्वत्थापडिबद्धत्तेणं सव्वपमाया-लंबणविप्पमुक्केणं य णिदड्ढावसेसीकए अणेग-भवसंचिए कम्मरासी । अण्णभवे तेणं माया कया तप्पच्चइएणं गोयमा ! एस विवागो । से भयवं ! कयरा उण अन्नभवे तेणं महाणुभागेणं माया कया जीए णं एरिसो दारुणो विवागो ? गोयमा ! तस्स णं महाणुभागस्स गच्छाहिवइणो जीवे अणूणाहिए लक्खइमे भवग्गहणे सामन्ननरिंदस्स णं इत्थीत्ताए धूया अहेसि । अन्नया परिणीयाणंतरं मओ भत्ता, तओ नरवइणा भणिया-जहा भद्दे ! एते तुज्झ पंचसए ऽसगामाणं, देसु जहिच्छाए अंधाणं विगलाणं अयंगमाणं अणाहाणं बहुवाहिवेयणापरिगयसरीराणं सव्वलोयपरिभूयाणं दारिद्ददुक्खदोहग्गकलंकियाणं जम्मदारिद्दाणं समणाणं माहणाणं विहलियाणं च संबंधिबंधवाणं जं जस्स i8 भत्तं वा पाणं वा अच्छायणं वा जाव णं धणधन्नसुवन्नहिरण्णं वा, कुणसु य सयलसोक्खदायगं संपुण्णं जीवदयंति, जेणं भवंतरेसुंपि ण होसि सियलजणसुहप्पियागारिया सव्वपरिभूया गंधमल्लतंबोलसमालहणाइ जहिच्छिय-भोगोवभोगवज्जिया हयासा दुजम्मजाया 'णिदड्ढणामिया रंडा । ताहे गोयमा ! सातहत्ति पडिवजिऊण पगलंतलोयणंसुजलणिद्धोयकवोलदेसा ऊसरसुभसुमण्णु-घग्घरसरा भणिउमाढत्ता-जहा णं ण याणिमोऽहं पभूयमालवित्ताणं णिगच्छावेह लहुं कटे रएह महई चियं णिद्दहेमि अत्ताणगं, ण किंचि मए जीवमाणीए पावाए, माऽहं कहिंचि कम्मपरिणैवसेणं महापावित्थी चवलसहावत्ताए एतस्स तुझं 1. सुगामाणं pA0 / 2. विह्वलितानामिति । 3. सकलजनसुखप्रियाऽकारिकेति । ___4. असुगृहीतनामिकेति । 5. उत्सरदतीवशुभमन्युघर्घरस्वरेति ।
Page #257
--------------------------------------------------------------------------
________________ 246 श्री महानिशीथ सूत्रम्-अध्य08 असरिसणामस्स णिम्मलजसकित्तीभरियभुवणोयरस्स णं कुलस्स खंपणं काहं जेण मलिणी भवेज्जा सव्वमवि कुलं अम्हाणंति । / ... तओ गोयमा ! चिंतियं तेण णरवइणा जहा णं अहो धन्नोऽहं जस्स अपुत्तस्मावि य एरिसा धूया । अहो विवेगं बालियाए अहो बुद्धी अहो पन्ना अहो वेरग्गं अहो कुलकलंकभीरुयत्तणं अहो खणे खणे वंदणीया एसा जीए एमहत्ते गुणे । ता जाव णं मज्झ गेहे परिवसे एसा ताव णं महामहंते मम सेए, अहो दिट्ठाए संभरियाए संलावियाए चेव सुज्झीयए इमाए, ता अपुत्तस्स णं मज्झं एसा चेव पुत्ततुल्लत्ति चिंतिऊणं भणिया गोयमा ! सा तेण नरवइणा-जहा णं न एसो कुलक्कमो अम्हाणं वच्छे ! जं कट्ठारोहणं कीरैत्ति, ता तुमं सीलचारितं परिवालेमाणी दाणं देसु जहिच्छाए कुणसु य पोसहोववासाइं विसेसेणं तु जीवदयं, एयं रज्जं तुझंति । ता णं गोयमा ! जणगेणं एवं भणिया ठिया सा सम्मप्पिया य कंचुईणं अंतेउररखपालाणं, एवं च वच्चंतेणं कालसमएणं तओ णं कालगए से नरिंदे । अन्नया संजुजिऊणं महामईहिं णं मंतीहिं कओ तीए बालाए रायाभिसेओ । एवं च गोयमा ! दियहे दियहे देइ 'अत्थाणं । aha'nnayA तत्थं णं बहुवंद-चट्टभट्ट-तडिगकप्पडिगचौरवियक्खण - मंतिमहंतगाइपुरिससयसंकुलात्थाणमंडवमज्झमि सीहासणो-वविठ्ठाए कम्मपरिणैवसेणं सरागाहिलासाए चक्खूए निझाए तीए सव्वुत्तमरुवजोव्वणलावण्णसिरीसंपओववेए भावियजीवाइपयत्थे एगे कुमारवरे । ___ मुणियं च तेणं गोयमा ! कुमारेणं जहा णं हा हा ममं पेच्छिय गया एसा वराई घोरंधयारमणंत-दुक्खदायगं पायालं, ता अहन्नोऽहं जस्स णं एरिसे पोग्गलसमुदाए तणू रागजंते, किं मए जीविएणं ? दे सिग्धं केरेमि अहं इमस्स णं पावसरीरस्स संथारं, अब्भुट्टेमि णं सुदुक्कर 1. आस्थानं सभायामुपविशतीति । 2. दृष्ट इति । 3. रागोत्पादकयन्त्रमिति 4. विनाशमिति ।
Page #258
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 247 पच्छित्तं, जाव णं काऊण सयलसंगपरिच्चायं समणुढेमि णं सयलपावनिद्दलणे अणगारधम्मे, सिढिलीकरेमि णं अणेगभवंतरावइन्ने सुदुब्विमोक्खे पावबंधण-संघाए । घिद्धिद्धी अव्ववत्थियस्स णं जीवलोगस्स जस्स णं एरिसे अणप्पवसे इंदियगामे । अहो अदिट्ठपरलोगपच्चवायया, लोगस्स अहो एक्कजम्माभिणिविठ्ठचित्तया, अहो अविण्णायकज्जाकज्जया, अहो निम्मेरया, अहो ऽनिरप्परिहासया अहो परिचत्तलज्जया । हा हा हा न जुत्तमम्हाणं खणमवि विलंबिउं एत्थं एरिसे सुदुन्निवारे असज्झपावागमे देसे । हा हा हा धट्ठारिए ! अहन्नेणं कम्मट्ठरासी जं सुईरियं एईए रायकुलबालियाए इमेणं कुट्ठपावसरीररुवपरिदंसणेणं णयणेसुं रागाहिलासे । परिचिच्चाणं इमे विसए तओ गेण्हामि पव्वजंति चिंतिऊणं भणियं गोयमा ! तेणं कुमारवरेणं, जहा णं खंतमरिसियं णीसल्लं तिविहं तिविहेणं तिगरणसुद्धीए सव्वस्स अत्थाण-मंउवरायउलपुरजणस्सेति भणिऊणं विणिग्गओ रायउलाओ, पत्तो य निययावासं । तत्थ णं गहियं पत्थयणं, दोखंडीकाऊणं च सियफेणावलीतरंगमौयं सुकुमालवत्थं । परिहिएणं अद्धफलगे गहिएणं दाहिण-हत्थेणं सुयणजणहियए इव "सरलवित्तलयखंडे, तओ काऊणं तिहुयणेक्कगुरुणं अरहंताणं भगवंताणं जगप्पवराणं धम्मतित्थं-कराणं जहुत्तविहिणाऽभिसंथवणवंदणं, से णं चलचवलगई पत्ते णं गोयमा ! दूरं देसंतरं से कुमारे जाव णं हिरण्णुक्कुरडी न्नाम्राय्हान्नी। तीए रायहाणीए धम्मायरियाण गुणविसिट्टाणं पौत्तिं अन्नेसमाणे चिंतिउं पयत्ते से कुमारे-जहा णं जाव णं ण केइ गुणविसिट्टे धम्मायरिए मए समुवलद्धे ताविहई चेव महिं विचिट्ठियव्वं ता गयाणि कैवयाणि दियहाणि, भयामि णं एस बहुदेसविक्खायकित्ती णरवरिंदे, 1. छन्ना रिरंसेति । 2. असाध्यपापागमो यत्र स तथा तस्मिन्निति । 3. निर्लज्जार्या प्रति सम्बोधनमिति । 4. मिच्छामिदुक्कडमित्यर्थः । 5. सरलवेत्रलताखण्ड इति । 6. 'भिसंथवभावबंदणं' पाठान्तरमिति । 7. मए विचिट्ठियव्वं । पाठान्तरमिति । 'सियं' पागन्तरमिति
Page #259
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् - अध्य0 8 एवं च मंतिऊणं जाव णं दिट्ठो राया, कयं च कायव्वं सम्माणिओ य णरणाहेणं, पडिच्छिया सेवा । 248 अन्नया लद्धावसरेणं पुट्ठो सो कुमारो गोयमा ! तेणं नरवइणा - जहा णं भो भो महासत्ता ! कस्स नामालंकिए णं एस तुझं हत्थंमि विराय मुद्दारयणे ? को वा ते सेविओ एवैयं कालं ?, के वा अवमाणए कए तुह सामिणत्ति ? कुमारेण भणियं जहा णं जस्स नामालंकि णं इमे मुद्दारयणे से णं मए सेविए एवैयं कालं, जे णं मे सेविए एवैयं कालं तस्स नामालंकिए णं इमे मुद्दारयणे । तओ नरवइणा भणियं जहा णं किं तस्स सद्दकरणंति ? कुमारेणं भणियं नाहं अजिमिएणं तस्स चक्खुकुसीलाहमस्स णं सद्दकरणं समुच्चामि । तओ रण्णा भणियं जहा णं भो भो महासत्ता । केरिसो पुण सो चक्खुकुसीलो भण्णे ? किं वा णं अजिमिएहिं तस्स सद्दकरणं नो समुच्चारियए ? कुमारेण भणियं जहा णं चक्खुकुसीलो तिसट्ठिए थाणंतरेहिंतो जै 'कहाइ इह तं दिट्ठपच्चयं होही तो पुण वीसत्थो साहीहामि । जं पुण तस्स अजिमिएहिं सद्दकरणं एतेणं ण समुच्चारीए, जहा णं जै 'कंहाइ अजिमिएहिं चेव तस्स चक्खुकुसीलाहम्मस्स णामग्गहणं कीरए ता णं णत्थि तंमि दियहे संपत्ती पाणभोयणस्सत्ति । ताहे गोयमा ! परमविम्हिएणं रन्ना कौहल्लेण लहुं हक्काराविया रसवई, उवविट्ठो भोयण - मंडवे राया सह कुमारेणं असेसपरियणेणं च, आणावियं अट्ठारसखंड-खज्जयवियप्पं णाणाविहमाहारं । एयावसरंमि भणियं नरवइणा- जहा णं भो भो महासत्त ! भणसु णीसंको तुमं संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं । कुमारेण भणियं-जहा णं नरनाह ! भणिहामि भुत्तुत्तरकालेणं । णरवइणा भणियं जहा णं भो महासत्त ! दाहिणकरधरिएणं कवलेणं संपयं चेव भणसु जे णं खु जै. < कदाचिदिति । 9.
Page #260
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 249 एयाए कोडीए संठियाणं केई विग्घे हवेजा ता णमम्हवि सुदिट्ठपच्चए संतेपुरपुरस्सरे तुज्झाणत्तीए अत्तहियं समणुचिट्ठामो । तओ णं गोयमा ! भणियं तेण कुमारेणं जहा णं एवं अमुगं सद्दकरणं तस्स चक्खुकुसीलाहम्मस्स णं दुरंतपंतलक्खणादट्ठव्वदुजायजम्मस्सत्ति । ता गोयमा ! जाव णं चेवैयं समुल्लवे से णं कुमारवरे ताव णं 'अणोहियपवित्तिएणेव समयद्धसियं तक्खणा परचक्केणं तं रायहाणी, समुद्धाइए णं सन्नद्धबद्धद्धए णिसियकरवालकुंतविप्फुरंतचक्काइपहरणाडोववग्गपाणी हणहणहणरावभीसणा बहुसमरसंघट्टादिण्णपिट्ठी 2जीयंतकरे औलबलपरक्कमे णं महाबले परबले जोहे । एयावसरम्मिय कुमारस्स चलणेसु निवडिऊण दिट्ठपच्चए मरणभयाउलत्ताए अगणिय कुलक्कमपुरिसयारं विप्पणासे दिसिमेक्कमासाइत्ताणं सपरिगरे पणढे से णं नरवरिंदे । एत्थंतरंमि चिंतियं गोयमा ! तेणं कुमारेणं जहा णं न मेरिसं कुलक्कमेऽम्हाणं जं पट्टि दाविजइ, णो णं तु पहरियव्वं मए कस्सावि णं अहिंसालक्खणधम्मं वियाणमाणेणं कयपाणाइवायपच्चक्खाणेणं च, ता किं करेमि णं ? सागारे भत्तपाणाईणं पच्चक्खाणे अहवा णं करेमि ? जओ दिढे णं ताव मए दिट्ठीमित्तकुसीलस्स णामग्गहणेणावि एमहंते स्ण्विहान्न्गे। ___tA संपयं सीलस्सावि णं एत्थं परिखं करेमित्ति चिंतिऊणं भणिउमाढत्ते णं गोयमा ! से कुमारे-जहा णं जै अहयं वायामित्तेणावि कुसीलो ता णं मा णीहरेज्जा हु अक्खयतणू खेमेणं एयाए रायहाणीए । अहा णं मणोवैकायतिएणं सव्वपयारेहिं णं सीलकलिओ ता मा वहेजा ममोवरिं इमे सुनिसिए दारुणे जीयंतकरे पहरणे णिहए । णमो णमो अरहंताणं ति भणिऊणं जाव णं 1. अनवहितप्रवृत्तिकेनेति । 2. जीवान्तकरमिति । 3. मः अलाक्षणिकस्तथा च नेद्दशः कुलक्रम इति ।
Page #261
--------------------------------------------------------------------------
________________ 250 श्री महानिशीथ सूत्रम्-अध्य08 पवरतोरणदुवारेणं चलचवलगई जाउमारद्धो, जाव णं परिक्कमे थेवं भूमिभागं ताव णं 'हल्लावियं, कप्पडिगवेसेणं गच्छइ एस नरवैत्तिकाऊणं सरहसं हण हण मर मरत्ति भणमाणुक्खित्तकरवालादिपहरणेहिं परबलजोहेहिं, जाव णं समुद्धाइए अच्चंतं भीसणे जीयंतकरे परबलजोहे ताव णं अविसण्णाणुदुयाऽभीय-अतत्थ-अदीणमाणसेणं गोयमा ! भणियं कुमारेणं जहा णं भो भो दुट्ठपुरिसा ! ममोवरिं चेह एरिसेणं घोर-तामसभावेण 3अन्निए, असैंपि सुहज्झवसायसंचियपुण्णपब्भारे एस अहं से तुम्ह पडिसत्तू अमुगो णरवती, मा पुणो भणिज्जासु जहा णं "णिलुक्को अम्हाणं भएणं, ता पहरेज्जासु जै अस्थि वीरियंति, जावेत्तियं भणे ताव णं तक्खणं चेव थंभिए ते सव्वे गोयमा ! परबलजोहे "सीलाहिट्टियाए ऽतियसाणंपि अलंघणिज्जाए तस्स भारतीए, जाए य निच्चलदेहे, तओ य णं धसत्ति मुच्छिऊणं णिच्चिढे णिवडिए धरणिवढे से कुमारे । एयावसरम्ही उ गोयमा ! तेण णरिंदाहमेणं गुढहिययमायाविणा वुत्ते धीरे सव्वत्थावी समत्थे, सव्वलोय भमंते धीरे भीरु वियक्खणे मुक्खे सूरे कायरे चौरे चाणक्के बहुपवंचभरिए संघिविग्गहिए निउत्ते छइल्ले पुरिसे जहा णं भो ! भो ! तुरियं रायहाणीए वजिंदनीलससिसूरकंतादीए पवरमणिरयणरासीए हेमज्जुण-तवणीयजंबूणय-सुवन्नभारलक्खाणं, किं बहुणा ? विसुद्धबहुजच्च-मोत्तीयविद्रुमखारिलक्खपडिपुन्नस्स णं कोसस्स चाउरंगस्स य बलस्स, विसेसओ णं तस्स सुगहियनामगहणस्स पुरिससीहस्स सीलसुद्धस्स कुमारवरस्सेति पौत्तिमाणेह जेणाहं णिव्वुओ भवेत्रा । ताहे नरवइणो 1. उद्धृष्टं तथा 'हेल्लावियं' इति पाठान्तरमाश्रित्याऽऽह्वायितमिति । 3. अत्रस्त इति । 4. अन्विता तामसभावेनेति । 5. निलीन इति । 6. शीलाधिष्ठितयेति । 7. त्रिदशानामपीति । 7. 'समंत' पाठान्तरमिति । /
Page #262
--------------------------------------------------------------------------
________________ 251 श्री महानिशीथ सूत्रम् पणामं काऊणं गोयमा ! गए ते निउत्तपुरिसे जाव णं तुरियं 'चलचवलजइणकमपवणवेगेहिं णं आरुहिऊणं जच्चतुरंगमेहिं निउंजगिरिकंदरुद्देसपैरिक्काओ खणेण पत्ते रायहाणिं, दिट्ठो य तेहिं वामदाहिणभुजापल्लवेहिं वयणसिरोरुहे विलुपमाणो कुमारो, तस्स य पुरओ सुवन्नाभरणणेवत्था दसदिसासु उज्जोयमाणी जयजयसद्दमंगलमुहला रयहरणवावडोभयकरकमल-विरइयंजली देवया, तं च दद्दूण विम्हियभूयमणे लिप्पकम्मणिम्मविए । एयावसरम्मि उ गोयमा ! सहरिसरोमंचकंचुपुलैयसरीराए णमो अरहंताणंति समुच्चारिऊण भणिरे गयणट्ठियाए पवयणदेवयाए से कुमारे-तं जहा जो दलै मुट्ठिपहरेहिं मंदरं धरै करयले वसुहं । सव्वोदहीण वि जलं आयरिसइ एक्कघोट्टेणं । / 13 / / टाले सग्गाउ हरिं कुणै सिवं तिहुयणस्सवि खणेणं । अक्खंडियसीलाणं कुद्धोऽवि ण सो पहुप्पेज्जा । / 14 / / अहवा सोच्चिय जाओ गणिज्जए, तिहुयणस्सवि स वंदो । पुरिसो व महिलिया अवा कुलुग्गओ जो न खंडए सीलं । / 15 / / परमपवित्तं सप्पुरिससेवियं सयलपावनिम्महणं । सव्वुत्तम सोक्खनिहिं सत्तरसविहं जयै सीलं । / 16 / / ति भाणिऊणं गोयमा ! झत्ति मुक्का कुमारस्सोवरिं कुसुमवुठिं पवयणदेवयाए, पुणोऽवि भणिउमाढत्ता देवया तं जहा देवस्स देंति दोसे पवंचिया अत्तणो सकम्मेहिं । ण गुणेसु "ThaviMta'ppaM सुहाइं मुद्धा य जोएंति । / 17 / / 1. गतिविशेषवत्क्रमेषु जात्यतुरङ्गमेषु पवनवेगेष्वारुह्येति । 1a. कुलोद्गतः कुलीन इति । 2. केशश्मश्रु विलुञ्चयन्निति । 3. आकृषति पिबतीति । 4. जातो जन्मवानिति । 5. आत्मानं स्थापयन्तीति । 6. परेषां सुखानि यदिवा 'मुहाई' 'मुद्धाए' च पाठान्तरमाश्रित्य मुखानि मुग्धा मुधा वा पश्यन्तीति ।
Page #263
--------------------------------------------------------------------------
________________ 252 श्री महानिशीथ सूत्रम्-अध्य08 मज्झत्थभाववत्ती समदरिसी सव्वलोय-वीसासो । निक्खेवयपरियत्तं दिव्वो न करेइ तं ढोइ । / 18 / / ता बुज्झिऊण सव्वुत्तमं जणा सीलगुणमहिड्ढीयं । तामसभावं चिच्चा कुमारपयपंकयं णमह । / 19 / / त्ति भणिऊणं अदंसणं गया देवया इति, ते छइल्लपुरिसे लहुं च गंतूणं साहियं तेहिं नरवइणो । ___ तओ आगओ बहुविकप्पकल्लोलमालाहिं णं आऊरिजमाणहिययसागरो हरिसविसायवसेहिं भीउड्डयाऽतत्थचकिरहियओ सणियं गुज्झसुरंग खडक्कियादारेणं कंपंत-सव्वगत्तो महया कौहल्लेणं कुमारदंसणुक्कंठिओ य तमुद्देसं । दिढो य तेणं सो सुगहियणामधेजो महायसो महासत्तो महाणुभावो कुमारमहरिसी, अपडिवाइ महोहीपच्चए णं साहेमाणो संखाइयाइ-भवाणुहूयं दुक्खसुहं सम्मत्ताइलभं संसारसहावं कम्मबंधट्टितीविमोक्खमहिंसालक्खणमणगारावयरबंधं णरादीणं सुहणिसन्नो सोहम्माहिवै-"धरिओवरिपंडरायवत्तो । ताहे य तमदिट्ठपुव्वमच्छेरगं दणं पडिबुद्धो सपरिग्गहो पव्वइओ य गोयमा ! सो राया परचक्काहिवईवि । एत्थंतरंमि पहयसुस्सरगंभीर-गहीरदुंदुभिनिग्घोस-पुव्वेणं समुग्घुटुं चउव्विहदेवनिकाएणं- तं जहा कम्मट्टगंठिमुसुमूरण, जय-जय परमेट्ठिमहायस । जय जय जयाहि चारित्तदंसणणाणसमण्णिय ! ॥ 20 ॥ सच्चिय जणणी जगे एक्का, वंदणीया खणे खणे । जीसे मंदरगिरीगरुओ, उयरे वुच्छो तुमं महामुणित्ति । / 21 / / यन्निक्षेपपरिवर्तं दिव्यं-भाग्यं देवो वा न करोति तं मध्यस्थभाववर्ती ढौकत इति । 2. भीनाशादत्रस्तश्चमत्कृतचेतश्चेति 3. लघुद्वाररुपा भाषायां खिडकीति 4. महाऽवधिज्ञानप्रत्ययेनेति । 5. धृतोपरिपाण्डुरातपत्र इति । * 'तुममामुणित्ति' पाठान्तरमिति ।
Page #264
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् भणिऊणं विमुंचमाणे सुरभिकुसुमबुद्धिं भत्तिभरनिब्भरे विरइयकरकमलंजलीउत्ति निवडिए ऽससुरासुरे देवसंघे गोयमा ! कुमारस्स णं चलणारविंदे, पणच्चियाओ देवसुंदरीओ, पुणो पुणोऽभिसंधुणिय णमंसिय चिरं पज्जुवासिऊणं सत्थाणेसु गए देवनिवहे ।2। 1 253 से भयवं ! कहं पुण एरिसे सुलभबोही जाए महायसे सुगहियणामधेज्जे से णं कुमारमहरिसी ? गोयमा ! तेणं समणभावट्ठिएणं अन्नजम्मंमि वायादंडे पौत्ते अहेसि तं निमित्तेणं जावज्जीवं मूणव्वए गुरुवएसेणं साधारिए, अन्नं च - तिन्नि महापावट्ठाणे संजयाणं तंजहा- AU तेऊ मेहुणे, एते य सव्वोवाएहिं परिवज्जिए, तेणं तु से एरिसे सुलभबोही जाए । aha'nnayA णं गोयमा ! बहुसीसगणपरिवरिए से णं कुमारमहरिसी पत्थिए सम्मेयसेलसिहरे देहच्चाधिनिमित्तेणं, कालक्कमेणं तीए चेव वत्तणीए जत्थ णं से रायकुलबालिया णरिंदे चक्खुकुसीले, जाणावियं च रायउले. आगओ य वंदणवत्तियाए सो इत्थीनरिंदो उज्जाणवरंमि, कुमारमहरिसिणो पणामपुव्वं च उवविट्ठो स पुरस्सरो जहोइए भूमिभागे, मुणिणावि पबंधेणं कया देसणा, तं च सोऊणं धम्मकहावसाणे उवट्टिओ सपरिवग्गो णीसंगत्ताए, पव्वइओ गोयमा ! सो इत्थीनरिंदो । एवं च अच्चंतघोरवीरुग्गकट्टदुक्करत - वसंजमाणुट्टाणकिरियाभिरयाणं सव्वेसिंपि अपडिकम्मसरीराणं अपडिबद्धविहारत्ताए अच्छंतणिप्पिहाणं * संसारिएसुं चक्कहरसुरिंदाईड्ढि - समुदय-सरीरसोक्खेसुं गोयमा ! वच्चै कोई कालो जाव णं पत्ते सम्मेयसेलसिहरब्भासं, तओ भणिया गोयमा ! तेण महरिसिणा रायकुलबालियाणरिंदसमणी- जहा णं दुक्करकारिगे ! 1. 'ससुरीसरे' pA0 तथाच ससुरेश्वरो देवसङ्घ इति । 2. मौनव्रतं संधृतमिति । 3. पुर्या ईश्वरस्तथा 'पुरस्सरो' पाठान्तरमाश्रित्य गतार्थ इति । 4. निस्पृहाणामिति ।
Page #265
--------------------------------------------------------------------------
________________ 254 श्री महानिशीथ सूत्रम् - अध्य. 8 सिग्घं अणुद्धुयमाणसा सव्वभावभावंतरेहिं णं सुविसुद्धं पयच्छाहि णीसल्लमालोयणं आढवेयव्वा य संपयं सव्वेहिं अम्हेहिं देहच्चायकरणेक्कबद्ध-लक्खेहिं णीसल्लालोइयनिंदियगरहिय जहुत्तसुद्धासयजहोवइट्टकयपच्छित्तुद्धियसल्लेहिं च णं कुसलदिट्ठा संलेहणत्ति । तओ णं जहुत्तविहीए सव्वमालोइयं तीए रायकुलबालियाणरिंदसमणीए जाव णं संभारिया तेणं महामुणिणा जहा णं जमहं तया रायत्थाणमुवविट्ठाए तए गारत्थ-भावंमि सरागाहिलासाए ऽसंविक्खिओ अहेसि तमालोएह दुक्करकारिए ! जेणं तुम्हं सव्युत्तमविसोही हवै । तओ न्न्न् तीए मणसा परितप्पिऊणं ऐचवलासयनियडीनिकेयपावित्थीसभावत्ताए मा णं चक्खुकुसीलत्ति अमुगस्स धूया समणीणमंतो परिवसमाणी भन्निहामित्ति चिंतिऊणं गोयमा ! भणीयं तीए अभागधिजाए-जहा णं भगवं ! ण मे तुमं एरिसेणं अट्टेणं सरागाए दिट्ठीए ऽनिज्झाइओ जओ णं अहयं ते अहिलसेज्जा, किंतु जारिसे णं तुब्भे सव्युत्तमरुवतारुण्णजोव्वणलावन्न-कंत्ति-सोहग्ग - कलाकलाव-विण्णाणणाणाइगुणोह - विच्छड्डुमंडिए होत्था विसएसु निरहिलासे सुव्विरे ता किमेयं तहत्ति किं वा णो णं तहत्तित्ति तुज्झं पमाणपरितोलणत्थं सरागाहिलासं चक्खुं पौत्ता, णो णं चाभिलसिउकामाए, अहवा इणमेत्थ चेवालोइयं भवौ किमित्थ दोसंति, मज्झमवि गुणावहेयं भवेज्जा, किं तित्थं गंतूण मायाकवडेणं ? सुवण्णसयं केइ पयच्छे । ता य णं अच्छंतगरुयसंवेगमावन्नेणं विदिट्ठसंसारचलित्थीसभावस्स णं ति चिंतिऊणं भणियं मुणिवरेणं जहा णं घिद्धिद्धिरत्थु पावित्थी चलस्स भावस्स जेणं तु पेच्छ पेच्छ एदहमेत्ताणुकालसमएणं 1 संवीक्षित इति । 2. दृष्ट इति । 3. श्रूयसे इति । 4. गुणावहमेतद् भवेदिति ।
Page #266
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् केरिसा नियडी पौत्तति ? अहो खलीत्थीणं calacavalacaDulacaMcalAsaMTThI'egaTTamANasANa खणमेगमवि दुज्जम्मजायाणं अहो 2सयलाकज्ज - भंडेहलियाणं अहो सयलायसकित्तीवुड्ढिकराणं अहो पावकम्मा-भिणिविट्टज्झवसायाणं, अहो अभीयाणं परलोगगमणंधयारघोरदारुण-दुक्खकंडूकडाह - सामलि- कुंभीपागाइदुरहियासाणं । एवं च बहुं मणसा परितप्पिऊण अणुयत्तणाविरहियं धम्मिक्करसियसुपसंतवयणेहिं णं पसंतमहुरक्खरेहिं णं धम्मदेसणापुव्वगेणं भणिया कुमारेणं रायकुलबालिया नरिंदसमणी गोयमा ! तेणं मुणिवरेणं जहा णं दुक्करकारिए ! मा एरिसेणं मायापवंचेणं अच्चंतघोरवीरुग्गकट्टसुदुक्करतवसंजमसज्झायज्झाणाइहिं समझिए निरणुबंधिपुण्ण - पब्भारे णिष्फले कुणसु, ण किं चि एरिसेणं मायाडंभेणं अणंत्तसंसारदायगेणं पओयणं, नीसंकमालोइत्ताणं णीसल्लमत्ताणं कुरु, अहवा अंधयारणट्टिगाणट्टं धवियसुवण्णमिव' एक्काए फुक्काए जहा तहा णिरत्थयं होही तुज्झेयं वालुप्पाडण भिक्खा भूमीसेज्जा बावीसपरीसहोवसग्गाहियासणाइए कायकिलेसेत्ति । तओ भणियं तीए भग्गलक्खणाए जहा भगवं ! किं तुम्हे हिं सद्धिं 'छम्मेणं उल्लविज्जइ ? विसेसेणं आलोयणं दाउमाणेहिं णीसंकं पत्तिया, णो णं मए तुमं तक्कालं अभिलसिउकामाए सरागाहिलासाए चक्खुए निज्झाइउत्ति, किंतु तुज्झ परिमाणतोलणत्थं निज्झाइओत्ति भणमाणी चेव निहणं गया, कम्मपरिणैवसेणं समज्जित्ताणं बद्धपुट्ठनिकाइयं उक्कोसट्टीं इत्थीवेयं कम्मं गोयमा ! सा रायकुल- बालियानरिन्दसमणित्ति । तओ ससीसगणे गोयमा ! से णं महच्छेरगभूए णं सयंबुद्धकुमारमहरिसीए विहीए संलिहिऊणं अत्ताणगं मासं पाओवगमणेणं सम्मेयसेलसिहरंमि अंतगओ 9. 255 एकार्थाऽसंस्थितमानसानामिति । 2. सकलाऽकार्य - भाण्डविक्रयिणीनामिति । 3. ध्मातसुवर्णमिवेति । 4. फूत्कारेणेति । 5. छद्मना-माययोल्लाप्यत इति 6. प्रतीहि - प्रतीतिविषयं नयेति । * 'नट्टमिव' पाठान्तरमिति ।
Page #267
--------------------------------------------------------------------------
________________ 256 श्री महानिशीथ सूत्रम्-अध्य08 केवलित्ताए सीसगणसमण्णिए परिनिव्वुडेत्ति । 3 / __ सा उण रायकुलबालियाणरिंदसमणी गोयमा ! तेण मायासल्ल-भावदोसेणं उववन्ना विजुकुमारीणं वाहणत्ताए नौलीरुवेणं किंकरीदेवेसुं । तओ चुया समाणी पुणो पुणो उववज्जंती वावजंती आहिंडिया माणुसतिरिच्छेसुं सयलदोहग्गदुक्खदारिद्दपरिगया सव्वलोयपरिभूया सकम्मफलमणुभवमाणी गोयमा ! जाव णं कहकहवि कम्माणं खओवसमेणं बहुभवंतरेसु तं आयरियपयं पाविऊण निरइयारसामन्नपरिपालणेणं सव्वत्थामसुं च सव्वपमायालंबणविप्पमुक्केणं तु उज्जमिऊणं निदड्ढावसेसीकयभवंकुरे तहावि गोयमा ! जा सा सरागा चक्खू णालोइया तया तक्कम्मदोसेणं माहणित्थीत्ताए, परिनिब्बुडे णं से रायकुलबालियाणरिंदसमणीजीवे । 4 / से भयवं ! जे णं केई सामण्णमब्भुटेजा से णं एक्काइ जाव णं सत्तट्ठभवंतरेसु नियमेण सिज्झिज्जा ता किमेयं अणूणाहियं लक्खभवंतरपरियडणंति ? गोयमा ! जे णं केई निरइयारे सामन्ने निव्वाहेजा से णं नियमेणं एक्काइ जाव णं अट्ठभवंतरेसु सिज्झे, जे उण सुहुमे बायरे वा केई मायासल्ले वा आउकायपरिभोगे वा तेउकायपरिभोगे वा मेहुणकज्जे वा अन्नयरे वा केई ANA-भंगे काऊणं सामण्णमैयरेज्जा से णं जं लक्खेण भवग्गहणेणं सिझे तं महै लाभे, जओ णं सामन्नमैयरित्ता बोहिंपि लभेजा दुक्खेणं । एसा सा गोयमा ! तेणं माहणीजीवेणं माया कया जीए य एद्दहमेत्ताएवि एरिसे पावे दारुणे विवागित्ति । 5 / से भयवं ! किं तीए महयरीए तेहिं से तंदुलमल्लगे पयच्छिए त्ति ? किं वा णं सावि य महयरी तत्थेव तेसिं समं असेसकम्मक्खयं काऊण परिनिव्वुडा हवेजत्ति ? गोयमा ! तीए महयरीए तस्स णं तंदुल्ल mallagassa'TThAe तीए माहणीए धूयत्ति काऊणं गच्छमाणी अवंतराले चेव
Page #268
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् अवहरिया सा सुज्जसिरी, जहा णं मज्झं गोरसं परिभोत्तूणं 'कहं गच्छसि 'संपयन्ति ? आह वच्चामो गौलं अण्णं च जै तुमं मज्झं विणीया हवेज्जा ता अहयं तुज्झं जहिच्छाए तेकालियं बहुगुलघएणं अणुदियहं पायसं पयच्छिहामि । 257 जाव णं एवं भणिया ताव णं गया सा सुज्जसिरी तीए महयरीए सद्धिं, तेहिंपि परलोगाणुट्टाणेक्कसुहज्झवसायक्खित्तमाणसेहिं न संभरिया ता गोविंदमाहणाईहिं । एवं तु जहा भणियं महयरीए तहा चेव तस्स घयगूलपायसं पयच्छे । अहन्ना कालक्कमेण गोयमा ! वोच्छिन्ने णं दुवालससंवच्छरिए महारोरवे दारुणे दुभिक्खे, जाए य णं रिद्धित्थिमियसमिद्धे सव्वेऽवि जणवए । aha'nnayA पुण वीसं अणग्घेयाणं पवरससिसूरकंताईणं मणिरयणाणं घेत्तूणं सदेसगमणनिमित्तेणं दीहद्धाण-परिखिन्न अंगयट्ठी पहपडिवन्ने णं तत्थेव गौले भवियव्वयानियोगेणं आगए अणुच्चरियनामधेज्जे पावमती सुजसिवे । दिट्ठा य तेणं सा कन्नगा जाव णं परितुलियसयलतिहुयणणरणारीरुवकंतिलावण्णा, तं सुज्जसिरिं पासिय चवलत्ताए इंदियाणं रम्मयाए किंपागफलोवमाणं अनंतदुक्खदायगाणं विसयाणं विणिज्जियासेसतिहुयणस्स णं गोयरगएणं मयरकेउणो, भणिया णं गोयमा ! सुजसिरी तेणं महापावकम्मेणं सुजसिवेणं जहा णं हे हे कन्नगे जइणं इमे तुझ सन्तिए जणीणीजणगे समणुमन्नंति ताणं तु अहयं तं परिणेमि, अन्नं च करेमि सव्वंपि ते बंधुवग्गमदरिद्दं ति, तुज्झमवि घडावेमि पलसयमणूणगं सुवन्नस्स, ता गच्छ ऐरेणेव साहसु मायावित्ताणं । तओ गोयमा ! जाव णं पट्टतुट्ठा सा सुजसिरी तीए महयरीए 9. 'कहिं' पाठान्तरमिति । 2. साम्प्रतमिति । 3. 'अहियं' पाठान्तरमिति । 4. 'पणुवीसं' पाठान्तरमिति ।
Page #269
--------------------------------------------------------------------------
________________ 258 श्री महानिशीथ सूत्रम्-अध्य08 एयवैयरं पकहेइ ताव णं तक्खणमागंतूण भणिओ सो महयरीए-जहा भो भो पयंसेहि णं जं ते मज्झ धूयाए सुवण्णपलसए सुंकिए । ताहे गोयमा ! पयंसिए तेण पवरमणी । तओ भणियं महयरीए-जहा तं सुवन्नसयं दाएहि, किमेएहिं डिंभरमणगेहिं 'पंचिट्ठगेहिं ? ताहे भणियं सुजसिवेणं जहा णं एहि वच्चामो णगरं दंसेमि णं अहं तुज्झमिमाणं पंचिट्ठगाणं माहप्पं । तओ पभाए गंतूण नगरं पयंसियं ससिसूरकंतपवरमणीजुवलगं तेणं नरवइणो, णरवइणावि सद्दाविऊणं भणिए पारिक्खी - जहा इमाणं परममणीणं करेह मुल्लं । तोल्लंतेहिं तु न सक्किरे तेसिं मुल्लं काउणं । ताहे भणिया नरवइणा जहा णं भो भो माणिक्कखंडिया ! णत्थि केइ इत्थ जे णं एएसिं मुल्लं करेज्ज । तो गिण्हसु णं दस कोडीओ दविणजायस्स । सुज्जसिवेणं भणियं जं महाराओ पसायं करेति, णवरं इणमो आसण्णपव्वयसन्निहिए अम्हाणं गौले तत्थ एगं च जोयणं जाव गोणीणं गोयरभूमी तं अकरभरं विमुंचसु त्ति, तओ नरवइणा भणियं जहा एवं भवउत्ति । एवं च गोयमा ! सव्वमदरिद्दमकरभरे गौले काऊणं तेणं अणुच्चरियनामधेजेण परिणीया सा निययधूया सुजसिरी सुजसिवेणं । जाया परोप्परं तेसिं पीई, जाव णं नेहाणुरागरंजियमाणसे गर्मिति कालं किंचि ताव णं दद्णं गिहागए साहुणो पडिनियत्ते । हाहाकंदं करेमाणी पुट्ठा सुज्जसिवेण सुजसिरी-जहा . पिए ! एवं अदिट्ठपुव्वं भिक्खायरजुयलयं दणं किमेयावत्थं गया सि ? तओ तीए भणियं-जहा णणु मज्झ सामिणी एएसिं, महया भक्खन्नपाणेणं पत्तभरणं करियं, तओ पहट्टतुट्ठमाणसा उत्तमंगेणं चलणग्गे पणमयंती, ता मए अज्ज एएसि परिदंसणेणं सा संभारियत्ति । ताहे पुणोवि पुट्ठा सा पावा तेणं जहा णं पिए ! का उ तुझं सामिणी अहेसि ? तओ गोयमा ! णं दढं 'ऊसुरुसुभंतीए समणुगग्घरविसंथुलंसुगगिराए साहियं 1. पञ्चभिरिष्टकशकलैरिति । 2. उत्स्वररुदन्त्या कण्ठगुरुतयेति ।
Page #270
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 259 सव्वंपि णिययवुत्तंतं तस्सेति । ताहे विण्णायं तेणं महापावकम्मेणं जहा णं निच्छयं एसा सा 'ममंगया सुजसिरी, ण अण्णा य महिलाए एरिसा रुवकंतीदित्तीलावण्ण-सोहग्गसमुदयसिरी भवेजत्ति चिंतिऊणं भणिउमाढत्तो तं जहा एरिसकम्मरयाणं जं न पडे घडहडितयं वजं । तंणूणं तं इमे चिंतिय सोविजहित्थीविउ मे कत्थ सुज्झिस्सं? / / 22 / / ति भाणिऊणं चिंतिउं पयत्तो सो महापावयारी जहा णं-किं छिंदामि अहयं सहत्थेहिं तिलं तिलं सगत्तं ? किं वा णं तुंगगिरियडाओ पक्खिविउं दढं संचुन्नेमि इणमो अणंतपावसंघायसमुदयं ? दड्ढे किं वा णं गंतूणं लोहयारसालाए सुतत्तलोहखंडमिव घणखंडाहिं चुन्नावेमि सुइरमत्ताणगं ? किं वा णं फालावेऊण मज्झोमज्झीए तिक्खकरवत्तेहिं अत्ताणगं पुणो संभरावेमि अंतो सुकढियतौय-तंब-कंस-लोहलोणूससज्जिया-खारस्स ? किं वा णं सहत्थेणं छिंदामि उत्तमंगं ? किं वा णं पविसामि "मयरहरं ? किं वा णं उभयरुक्खेसु अहोमुहं विणिबंधाविऊणमत्ताणगं हेट्ठा पज्जलावेमि जलणं ? किं बहुणा ? णिद्दहेमि कट्टेहिं अत्ताणगंति चिंतिऊणं जाव णं मसाणभूमीए गोयमा ! विरइया महती चिई । ताहे सयलजणसन्निज्झं सुइरं निंदिऊणं अत्ताणगं साहियं च सव्वलोगस्स जहा णं मए एरिसं एरिसं कम्मं समायरियं ति भणिऊणं आरुढो चीयाए, जाव णं भवियव्वयाए निओगेणं तारिसदव्वचुन्नजोगाणुसंसढे ते सव्वेवि दारुत्ति काऊणं फूइज्जमाणेवि अणेगपयारेहिं तहावि णं ण पयलिए सिही । 1. ममाङ्गजेति । 2. 'चिंते' इत्यादि पाठान्तरमाश्रित्य चिन्तयति च यथास्त्रीविद् यदिवा 'जह अच्छि वि u' पाठान्तरमाश्रित्य अक्षिणी अपि तु मे कुत्र शोत्स्यतः अथवा यथास्थितिविदहं कुत्र शोत्स्ये यद्वा यथा अस्पृश्य इवाहमित्यादीति 3. दज् पाठान्तरमाश्रित्य दैत्यमिति । 4. प्रक्षेपयामीति 5. मकरधरं समुद्रमिति । 6. चितिकायामिति ।
Page #271
--------------------------------------------------------------------------
________________ 260 श्री महानिशीथ सूत्रम्-अध्य08 तओ य णं धिद्धिकारेणोवहओ सयललोगवयणेहिं जहा भो भो पिच्छ पिच्छ हुयासणंपि ण पजले पावकम्मकारिस्सत्ति भणिऊणं निद्धाडिए ते बेऽवि गौलाओ। एयावसरंमि उ अण्णासन्नसन्निवेसाओ आगए णं भत्तपाणं गहाय तेणेव मग्गेणं उजाणाभिमुहे मुणीण संघाडगे । तं च दद्बणं अणुमग्गेणं गए ऐ ते बेऽवि पाविढे । पत्ते य उज्जाणं जाव णं पेच्छंति सयलगुणोहधारिं चउनाणसमन्नियं बहुसीसगणपरिकिन्नं देविंदनरिंदवंदिज्जमाणपायारविंदं सुगहियनामधिकं जगाणंदं नाम अणगारं । तं च दह्ण चिंतियं तेहिं - जहा णं दे मग्गामि विसोहिपयं एस महायसेत्ति चितिऊणं तओ पणामपुव्वगेणं उवविढे ते जहोइए भूमिभागे पुरओ गणहरस्स । भणिओ य सुजसिवो तेण गणहारिणा जहा णं भो भो देवाणुप्पिया ! णीसल्लमालोएत्ताणं लहुं करेसु सिग्धं असेसपाविट्ठकम्मनिट्ठवणं पायच्छित्तं । एसा उण आवन्नसत्ता । एयाए पायच्छित्तं णत्त्थि जाव णं णो पसूया । ताहे गोयमा ! सुमहच्चंतपरममहासंवेगगए से णं सुज्जसिवे, आजम्माओ नीसल्लालोयणं पयच्छिऊणं जहोवैष्टुं घोरं सुदुक्करं महंतं पायच्छित्तं अणुचरित्ताणं तओ अच्चंतविसुद्धपरिणामो सामण्णमब्भुट्ठिऊणं छब्बीसं संवच्छरे तेरस य राइंदिए अच्चंतघोरवीरुग्गकट्ठदुक्करतवसंजमं समणुचरिऊणं जाव णं एगदुतिचौपंचछम्मासिएहिं खमणेहिं खवेऊणं निप्पडिकम्मसरीरत्ताए अपमाययाए सव्वत्थामेसु अणवरय- महन्निसाणुसमयं सययं सज्झायज्झाणाईसु णं णिद्दहिऊणं सेसकम्ममलं औव्वकरणेण खवगसेढीए अंतगडकेवली जाए सिद्धे य । 6 / / से भयवं ! तं तारिसं महापावकम्मं समायरिऊणं तहावि कहं एरिसे णं से सुज्जसिवे लहुं थेवेणं कालेणं परिनिव्वुडे त्ति ? गोयमा ! तेणं जारिसभावट्टिएणं आलोयणं वीन्नं, जारिससंवेगगएणं तं तारिसं घोरदुक्करं महंतं पायच्छित्तं समणुट्ठिअं, जारिसं सुविसुद्धसुहज्झवसाएणं
Page #272
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 261 तं तारिसं अच्चंतघोरवीरुग्गकट्ठ-सुदुक्करतवसंजमकिरियाए वट्टमाणेणं अखंडिय - अविराहिये मूलुत्तरगुणे परिवालयंतेणं णिरइयारं सामन्नं णिव्वाहियं, जारिसेणं रोद्दट्टज्झाणविप्पमुक्केणं णिट्टियरागदोसमोहमिच्छत्तमय-भयगारवेणं मज्झत्थ-भावेणं अदीणमाणसेणं दुवालस वासे संलेहणं पाओवगममणसणं पडिवन्नं तारिसेणं एगंतसुहज्झवसाएणं ण केवलं से एगे सिज्झेज्जा, जै णं कयाई परकयकम्मसंकमं भवेज्जा ता णं सव्वेसिंपि भवसत्ताणं असेस-कम्मक्खयं काऊणं सिज्झिज्जा, णवरं परकयकम्मं ण कयादी कस्सई संकमेज्जा, जं जेण समज्जियं तं तेणं समणुभवियव्वंति, गोयमा ! जया णं निरुद्धे जोगे हवेज्जा तया णं असेसंपि कम्मट्ठरासिं अणुकालविभागेणेव णिट्ठवेज्जा, सुसंवुडासेसासवदारे । जोगनिरोहेणं तु कम्मक्खए दिट्ठे, ण उण कालसंखाए, जओ णं - 9. काले तु खवे कम्मं, कालेणं तु पबंधए । / एगं बंधे खवे एगं, गोयम ! कालमणंतगं ॥ 23 ॥ णिरुद्धेहिं तु जोगेहिं वे कम्मं ण बंधाइ । पोराणं तु पहीएज्जा, णवगस्साभावमेव उ ॥24॥ एवं कम्मक्खयं 'विंदा णो णं एत्थं कालमुद्दिसे । अणाइकाले जीवे य, तहवि कम्मं ण णिट्ठए ॥25॥ खओवसमेण कम्माणं, जया विरीयं समुच्छले । कालं खेत्तं भवं भावं, दव्वं संपप्प जीवे तया ॥26॥ अप्पमादी खवे कम्मं, जे जीवे तं कोडिं चडे । जो पमादी पुणोऽणंतं, कालं कम्मं णिबंधिया ॥27॥ णिवसेज्जा चउगईए u, सव्वत्थाऽच्चंतदुक्खिए । तम्हा कालं खेत्तं भवं, भावं संपप्प गोयमा ! मैमं ऐरा कम्मं खयं करे ॥28॥ विद्या इति । 2. णिट्ठिए पाठान्तरमिति । 3. तां कक्षामारोहेदिति
Page #273
--------------------------------------------------------------------------
________________ 262 श्री महानिशीथ सूत्रम्-अध्य08 से भयवं ! सा सुजसिरी कहिं समुववन्ना ? गोयमा ! छट्ठीए णरगपुढवीए । से भयवं ! केणं अटेणं? गोयमा ! तीए पडिपुन्नाणं साइरेगाणं णवण्हं मासाणं गयाणं इणमो विचिंत्तियं जहा णं पच्चूसे गब्भं पडावेमित्ति । एवमज्झवसमाणी चेव बालयं पसूया । पसूयमेत्ता य तक्खणं निहणं गया । एतेणं अटेणं गोयमा ! सा सुजसिरी छट्ठियं गयत्ति । से भयवं ! जं तं बालगं पसविऊणं मया सा सुज्जसिरी तं जीवियं कि वा ण वत्ति ? गोयमा ! जीवियं । से भयवं ! कहं ? गोयमा ! पसूयमेत्तं तं बालगं तारिसेहिं जराजरजलुसजंबालपूइरुहिरखारदुगंधासुईहिं विलित्तमणाहं विलवमाणं दटूणं कुलालचक्कस्सोवरिकाऊणं साणेणं समुद्दिसिउमारद्धं, ताव णं दिळं कुलाणेणं । ताहे धाइओ सघरणिओ कुलालो, अविणासियबालतणू णट्ठो साणो । तओ कारुण्णहियएणं अपुत्तस्स णं पुत्तो एस मज्झं होहित्ति वियप्पिऊणं कुलाणेणं समप्पिओ णं से बालगो गोयमा ! 'सदैयाए । तीए य सब्भावणेहेणं परिवालिऊणं माणुसीकए से बालगे, कयं च नामं कुलालेण लोगाणुवित्तीए सजणगाहिहाणेणं जहा णं सुसढो । ___ अन्नया कालकमेणं गोयमा ! सुसाहुसंजोगदेसणापुव्वेणं पडिबुद्धेणं सुसढे पव्वइए य, जाव णं परमसद्धासंवेगवेरगगए अच्चंतघोरवीरुग्गकट्ठसुदुक्करं महाकायकेसं करेइ, संजमजयणं ण याणेइ । अजयणादोसेणं तु सव्वत्थ असंजमपएसु णं अवरज्झे । तओ तस्स गरुहिं भणियं जहा भो भो महासत्त ! तए, अन्नाणदोसओ संजमजयणं अयाणमाणेणं महंते कायकेसे समाढत्ते, णवरं जै निच्चालोयणं दाऊणं पायच्छित्तं ण काहिसि ता सव्वमेयं निष्फलं होही । ता जाव णं गुरुहिं चोइए ताव णं से अणवरयालोयणं पयच्छे । से ऽवि णं गुरु तस्स तहा पायच्छित्ते पयाइ जहा णं संजमजयणं भूयगं । तेणेव अहन्निसाणुसमयं रोद्दट्टज्झाणाइविप्पमुक्के सुहज्झवसाये निरंतरं पविहरेज्जा । 1. स्वपल्यै इति । 2. स्वजनकाभिधानेनेति । 3. भूयस्कामिति । /
Page #274
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 263 aha'nnayA णं गोयमा ! से पावमती जे केइ छट्ठट्टम - दसमदुवालसद्धमास-मास जाव णं छम्मासखवणाइए अन्नयरे वा सुमहं कायकेसाणुगए पच्छित्ते से णं तहत्ति समणुट्टे । जे उ उण एगंतसंजमकिरियाणं जयणाणुगए मणोवैकायजोगे सयलासवनिरोहे सज्झायज्झाणावस्सगाइए असेसपावकम्मरासिनिद्दहणे पायच्छित्ते से णं पमाए अवमन्ने अवहेले असद्दहे सिढिले जाव णं किल किमित्थ दुक्करंति काऊणं न तहा समणुट्टे । अन्नया णं गोयमा ! अहाउयं परिवालेऊणं से सुसढे मरिऊणं सोहम्मे कप्पे इंदसामाणिए महिढी देवे समुप्पन्ने । तओवि चविऊणं इहस् वासुदेवो होऊणं सत्तम पुढवीए समुप्पन्ने । तओ उव्वट्टे समा महाकाए हत्थी होऊणं मेहुणाऽऽसत्तमाणसे मरिऊणं अणंतवणस्सीए गयत्ति । एस णं गोयमा ! से सुसढे जे णं आलोइयनिंदियगरहिए इ कयपायच्छित्तेवि भवित्ताणं ! जयणं अयाणमाणे भमिही सुइरं तु संसारे ॥ 29 ॥ से भयवं कयरा उण तेणं जयणा ण विन्नाया जओ णं तं तारिसं दुक्करं कायकेसं काऊपि तहावि णं भमिही सुइरं तु संसारे ? गोयमा ! जयणा णाम अट्ठारसहं सीलंगसहस्साणं संपुन्नाणं akhaMDiya'virAhiyANaM जावज्जीवमहन्निसाणुसमयं धारणं कसिणसंजमकिरियं अणुमन्नंति, तं च तेण न विन्नायं ति, तेणं तु से अहन्ने भमिही सुइरं तु संसारे । से भयवं ! केणं अद्रेणं तं च तेणं ण विन्नायं ति ? गोयमा ! तेणं जावइए कायकेसे कए तावैयस्स ' अट्ठभागेणेव जै से बाहिरपाणगं विवज्जेन्तो ता सिद्धीए मणुवयंतो, णवरं तु तेण बाहिरपाणगे परिभुत्ते । बाहिरपाणगपरिभोइस्स णं गोयमा ! बहुए वि 1. ' अद्धभागेणेव ' पाठान्तरमिति ।
Page #275
--------------------------------------------------------------------------
________________ 264 श्री महानिशीथ सूत्रम्-अध्य08 कायकेसे णिरत्थगे हवेजा, जओ णं गोयमा ! AU तेऊ मेहुणे एऐ तओऽवि महापावट्ठाणे अबोहिदायगे एगंतेणं विवज्जियव्वे एतेणं ण समायरियव्वे सुसंजएहिंति, एतेणं अटेणं तं च तेणं ण विण्णायं ति । से भयवं ! केणं अटेणं आऊतेऊमेहुणे त्ति अबोहिदायगे समक्खाए ? गोयमा ! सव्वमवि छक्कायसमारंभे महापावट्ठाणे, किं तु आउतेउकायसमारंभेण अणंतसत्तोवघाए, मेहुणासेवणेणं तु संखेज्जासंखेजसत्तोवधाए घणरागदोसमोहाणुगए एगंत अप्पसत्थज्झवसायत्तमेव । जम्हा एवं तम्हा उ गोयमा ! एतेसिं समारंभासेवणपरिभोगादिसु वट्टमाणे पाणी पढममहव्वयमेव ण धारेज्जा, तयभावे अवसेसमहव्वयसंजमाणुट्ठाणस्स अभावमेव । जम्हा एवं तम्हा सव्वहा विराहिए सामण्णे । जओ एवं तओ णं पवत्तियसम्मग्गपणासित्तेणेव गोयमा ! तं किं किंपि कम्मं निबंधिजा जेणं तु नरयतिरियकुमाणुसेसु अणंतखुत्तो पुणो पुणो धम्मोत्ति अक्खराइं सिमिणेऽवि णं अलभमाणे परिभमेजा । एएणं अटेणं आऊतेऊमेहुणे अबोहिदायगे गोयमा ! समक्खायत्ति । से भयवं ! किं छट्टट्ठमदसमदुवालसद्धमासमासे जाव णं छम्मासखवणाईणं अच्चंतघोरवीरुग्गकट्ठसुदुक्करे संजमजयणावियले सुमहंतेऽवि उ कायकेसे कए णिरत्थगे हवेज्जा ? गोयमा ! णं णिरत्थगे हवेज्जा । से भयवं ! केणं अटेणं ? गोयमा ! जओ णं खरुट्टमहिसगोणादओऽवि संजम-जयणा-वियले अकामनिज्जराए सोहम्मकप्पादिसु वयंति, तओऽवि भोगखएणं चुए समाणे तिरियादिसु संसारमणुसरेजा । तहा य दुग्गंधामिज्झ-चिलीण-खार-पित्तोज्झसिंभ-पडहत्थे वसा-जलुस-पूइदुद्दिणिचिलिविले' रुहिरचिक्खल्ले दुइंसणिज्जबीभच्छतिमि-संधयारए गंतुब्बियणिज्जगब्भपवेसजम्मजरा 1. 'चिलिचिल्ले' इति पाठः संभाव्यते तथा चा इति ।
Page #276
--------------------------------------------------------------------------
________________ श्री महानिशीथ सूत्रम् 265 मरणाई - अणेगसारीरमणो- समुत्थसुघोरदारुणदुक्खाणमेव भायणं भवति । ण उण संजमजयणाए विणा जम्मजरामरणाइएहिं घोरपयंडमहारुदारुणदुक्खाणं णिट्टवणमेगंतियमच्यंतियं भवेज्जा । ' एतेणं संजमजयणावियले सुमहंतेऽवि कायकेसे पकए गोयमा ! निरत्थगे भवेज्जा । से भयवं ! किं संजमजयणं समुप्पेहमाणे समणुपालेमाणे समणुट्टेमाणे ऐरेणं जम्मजरामरणादीणं विमुच्छेज्जा ? गोयमा ! अत्थेगे जे णं णो ऐरेणं विमुंचेज्जा से भयवं ! केणं अट्टेणं एवं बुच्चै- जहा णं अत्थेगे जे णं णो ऐरेणं विमुच्छेज्जा, अत्थेगे जे णं ऐरेणं विमुच्जा ? गोयमा ! अत्थेगे जे णं किंचि उ ईसि मणगं अत्ताणगं अणोवलक्खेमाणे सरागससल्ले संजमजयणं समणुट्टे जे णं एवंविहे से णं* चिरेणं जम्मजरामरणाइअणेगसंसारियदुक्खाणं विमुच्चेज्जा, अत्थेगे जे णं णिम्मूलुद्धियसव्वसल्ले निरारंभपरिग्गहे निम्ममे निरहंकारे ववगयरागदोसमोहमिच्छत्तकसायमलकलंके सव्वभाव-भावंतरेहिं णं सुविसुद्धा अदीणमाणसे एगंतेणं निज्जरापेही परमसद्धासंवेगवेरग्गगए विमुक्का सेसमयभयगारवविचित्ताणेगपमायालंबणे जाव णं निज्जियघोरपरीसहोवसग्गे ववगयरोद्दट्टज्झाणे असेस कम्मक्खयट्टाए जहुत्तसंजम - जयणं समणुपेहिज्जा पालेज्जा अणुपालेज्जा समणुपालेजा जाव णं समणुट्ठेज्जा जे णं एवंविहे से णं ऐरेणं जम्मजरामरणाइअणेगसंसारियसुदुव्विमोक्खदुक्खजालस्स णं विमुज्जा, एतेणं अट्ठेणं एवं वुच्चै- जहा णं गोयमा ! अत्थेगे जे णं णो ऐरेणं विमुज्जा अत्थेगे जे य णं ऐरेणेव विमुच्छेज्जा । से भयवं ! जम्मजरामरणाइ अणेगसंसारिय- दुक्खजालविमुक्के समाणे जन्नं कहिं परिवसेज्जा ? गोयमा ! जत्थ णं न जरा न मच्चू न 1. 'एतेणं अट्ठेणं' क्वचित् पाठान्तरमिति । 2. 'जंतु' पाठान्तरमिति ।
Page #277
--------------------------------------------------------------------------
________________ 266 श्री महानिशीथ सूत्रम्-अध्य08 वाहिओ णो ayasa'bbhakkhANasaMtAvuvvegakalikalahadariddadaMdaparikesaM ण इट्टविओगो, किं बहुणा ?, एगंतेणं अक्खयधुवसासयनिरुवमाणंतसोक्खं मोक्खं परिवसेजत्ति बेमि । 7 / महानिसीहस्स बीया चूलिया ॥a. 8 / / समत्तं महानिसीहसुयक्खंधं ॥ OM नमो चउवीसाए तित्थंकराणं OM नमो तित्थस्स OM नमो सुयदेवयाए भगवतीए OM नमो सुयकेवलीणं, OM नमो सव्वसाहूणं, OM नमो सव्वसिद्धाणं नमो भगवओ अरहओ सिज्झौ मे भगवई महै महाविज्जा । वीए महावीए जयवीए सेणवैइए वद्धामाणवीए ऽवैमाणवीए जये विजयए जयन्तए अप अजिए स्वाआ । उपचारो चउत्थ-भत्तेणं साहिजइ एसा विज्जा । सव्वगओ णइत्थारगपारगओ होइ, उवट्ठाअवणा गणस्स वा अणुन्णा ए एसा सत्त वारा परिजवेयव्वा, णित्थारगपारगो होइ, जेण कप्पसमत्तीए विजा अभिमंतिऊणं विग्घविणाइगा आराहंति, सूरे संगामे पविसंतो अपराजिओ होइ, जिणकप्पसमत्तीए विज्जा अभिमंतिऊणं खेमवहणी मंगलवहणी भवै । 8 / .. 'चत्तारि सहस्साई पंच सयाओ तहेव चत्तारि । सिलोगाविय महानिसीहमि पाएण ॥ 30 ॥ 1. क्वचित् प्रतौ पदमिदं न दृश्यत इति ।
Page #278
--------------------------------------------------------------------------
________________ 267 श्री महानिशीथ सूत्रम् - प्रशस्ति - श्रीमद्वीर जिनेशस्य श्रीसुधर्मा गणाधिपः / तपागच्छतरोर्मूलं श्रीगणिपिटकस्य च / / 1 / / तस्य परम्पराऽऽयातः प्रवचनप्रभावकः / श्रीमद्विजयसिंहाख्यः सिंहो दुर्वादिकुम्भिषु / / 2 / / तस्य पट्टाम्बरे सूर्यः शैथिल्यध्वान्तशोषणः / श्रीसत्यविजयोऽभूच्च सत्यनिष्ठशिरोमणिः // 3 // पट्टे तदीयके श्रीमान् कर्पूरविजयाभिधः / अभवदतिकर्पूरः प्रसरच्छीलसौरभः / / 4 / / तत्पट्टाभ्रनिशानाथः सनाथः सौम्यभावतः / क्षमाभृतां पुरोगामीश्रीक्षमाविजयोऽभवत् / / 5 / / जिनोत्तम-पद्म-रुप-कीर्ति-कस्तूरपूर्वकाः / विजयान्ताः क्रमाऽऽयाताः वित्त्वकवित्वधीधनाः / / 6 / / तत्पट्टेस्वतपस्तेजस्तिरस्कृतनभोमणिः / श्रीमणिविजयश्चिन्तामणिरीप्सितदोऽभवत् / / 7 / / तस्य शिष्योऽभवबुद्धया विनिर्जितबृहस्पतिः / श्रीबुद्धिविजयः सेव्यो बुधैर्बुद्धिगुणान्वितः / / 8 / / तत्पट्टे आद्य आचार्यः, नाम्नाऽऽत्मारामजी अभूत् / ख्यातः श्री विजयानन्दो जगदानन्ददायकः / / 9 / / स्मारको जिनकल्पस्य स्वचारित्रेण साम्प्रतम् / श्रीमान् कमलसूरीशः पट्टेऽभूत्तस्य कर्मठः / / 10 / /
Page #279
--------------------------------------------------------------------------
________________ 268 श्री महानिशीथ सूत्रम्-अध्य08 शिष्यः श्रीविजयानन्दसूरेबभूवसिद्धवाक् / कर्मविदारणवीरः श्रीवीरविजय वाचकः / / 11 / / विजयदानसूरीशः शिष्यस्तस्य बुधाग्रणीः / श्रुतदाने सदासक्तः सक्तः सुसाधुसर्जने / / 12 / / तत्कालधीश्च सज्योतिःसर्वागमरहस्यवित् / श्रीमत्कमलसूरीशपट्टप्रभावकोऽभवत् / / 13 / / |युग्म्म्॥ तस्याऽभूदभिजः प्रशस्तचरणः शिष्यः समेषां मतः, सेव्यः सार्धचतुःशताधिकमुनिव्रातेन वात्सल्यभूः / स्रष्टा बन्धविधान-कर्मविवृतेः सिद्धान्तपारङ्गतः, कर्मवातविदारणैकसुभटः श्री प्रेमसूरीश्वरः / / 14 / / (शार्दूलविक्रीडितम्) / / तस्यैव शिष्यलेशेन श्री मित्रानन्दसूरिभिः / सम्पादितां प्रतिं दृष्ट्वा, कुलचन्द्रमुमुक्षुणा / / 15 / / भुवनभानुपट्टेश - जयघोषेरितेन हि / विहितं टिप्पणं स्फुटं, पुनः शोध्यं बहुश्रुतैः / / 16 / / |युग्म्म्॥ ग्रन्थसंशोधक-टिप्पणकारजनकेन राजस्थानप्रान्तान्तर्गतश्री पिन्डवाडानगरवास्तव्येन श्रीऋषभदासश्रेष्ठिनाऽऽत्मश्रेयोर्थ-स्वद्रव्यव्ययेनाऽऽलेखितो ग्रन्थोऽयं लेखक श्रीजगदीशदासेन / // शिवमस्तु सर्वजगतः //
Page #280
--------------------------------------------------------------------------
________________ " पूज्य आचार्यदेव श्री विजय भुवनभानुसूरीश्वरजी महाराज आलेखित साहित्य 1. परमतेज भाग-1 आवृत्ति-3 रू. 70-00 2. श्री भगवतीसूत्र विवेचन - भाग-1 22-00 3. योगदष्टि समुच्चय - भाग-2 30-00 4. नवपद प्रकाश - अरिहंतपद 10-00 5. नवपद प्रकाश - सिद्धपद 20-00 7. नवपद प्रकाश - आचार्यपद, 8-00 7. सीताजीना पगले पगले - भाग-1 7-50 8. सीताजीना पगले पगले - भाग-2 7-50 9. मनना मिनारेथी मुक्तिना किनारे - भाग-1 15-00 10. मनना मिनरेथी मुक्तिना किनारे - भाग-2 1प-00 11. जोजे डुबी जाय ना 4-00 12. यशोधर चरित्र - भाग-1 12-00 13. यशोधर चरित्र - भाग-2 14. प्रितम केरो पंथ निहाळो 10-00 15. तिमिर गयुं ने ज्योति प्रकाशी 5-00 17. ताप हरे तन-मननां 10-00 17. गणधरवाद - आवृत्ति 3 10-00 18. कडवा फळ छे क्रोधना 20-00 19. मानव जातिने जैन धर्मनी बक्षीस 8-00 20. मेरी काछाशवाळी (ध्रुवनयमान-1) 25-00 21. मानव तुं मानव बन 22. मानव जीवन में ध्यान का महत्व 20-00 23. समरादित्य चरित्र - भव 1-2 30-00 9-00 20-00 प्राप्तिस्थान दिव्यदर्शीना ट्रस्ट हर च्लो. कुमारपाळ वि. शाह भरतकुमार चतुरदास शाह शरे 33, कलिकुंड सोसायटी 868, काळुशीनी पोळ धोळका - 387810 काळुपुर, अमदावाद-380001 जजजजजजजजजजा 80000000000000000000000000
Page #281
--------------------------------------------------------------------------
Page #282
--------------------------------------------------------------------------
________________ पूज्य आचार्यदेव श्री विजय भुवनभानुसूरीश्वरजी महाराज आलेखित साहित्य 1. परमतेज भाग-1 आवृत्ति-3 रू. 70-00 2. श्री भगवतीसूत्र विवेचन - भाग-1 22-00 3. योगदष्टि समुच्चय - भाग-2 30-00 4. नवपद प्रकाश - अरिहंतपद 10-00 5. नवपद प्रकाश - सिद्धपद 20-00 6. नवपद प्रकाश - आचार्यपद 8-00 7. सीताजीना पगले पगले - भाग-1 7-5o 8. सीताजीना पगले पगले - भाग-2 7-50 9. मनना मिनारेथी मुक्तिना किनारे - भाग-1 15-00 मनना मिनरेथी मुक्तिना किनारे - भाग-2 15-00 11. जोजे डुबी जाय ना |4-00 12. यशोधर चरित्र - भाग-1 12-चो 13. यशोधर चरित्र - भाग-2 9-00 14. प्रितम केरो पंथ निहाळो 10-00 15. तिमिर गयुं ने ज्योति प्रकाशी प-00 16. ताप हरे तन-मननां 10-00 17. गणधरवाद - आवृत्ति 3 10-00 18. कडवा फळ छे क्रोधना 20-00 19. मानव जातिने जैन धर्मनी बक्षीस 8-00 20. भेदी आकाशवाणी (कुवलयमाला-1) 2-00 21. मानव त मानव बन 20-00 22. मानव जीवन में ध्यान का महत्व 20-00 23. समरादित्य चरित्र - भव 1-2 30-00 80s. | प्राप्तिस्थान दिव्यदन ट्रस्ट C/o. कुमारपाळ वि. शाह भरतकुमार चतुरदास शाह 36, कलिकुंड सोसायटी 868, काळुशीनी पोळ धोळका - 387810 काळुपुर, अमदावाद-380001 GOVI 6590090580% 008 che