________________
२३९
श्री महानिशीथ सूत्रम् गमीहामि, ता, एरिसं वइयरंतिएयं च णाऊण मा धवाईसुं करेह खणद्धमवि अणुंपि पडिबंधं, जहा णं इमे मज्झ सुए संवुत्ते तहा णं गेहे गेहे जे केइ भूए जे केइ वटुंति जे केइ भविंसु - तहा णं एरिसे, सेऽवि बंधुवग्गे केवलं तु सकज्जलुद्धे चेव घडियामुहुत्तपरिमाणमेव कंचिं कालं भएज्जा वा, ता भो भो जणा ! ण किंचि कज्जं एतेणं कारिमबंधुसंताणेणं अणंतसंसारघोरदुक्खपदायगेणंति । ___ एगे चेवाहन्निसाणुसमयं सययं सुविसुद्धासए भयह धम्मे । धम्मे घणं मिटे पिए कंते .परमत्थसुही-सयणजणमित्तबंधुपरिवग्गे । धम्मे य णं हिट्टिकरे' धम्मे य णं पुट्टिकरे धम्मे य णं बलकरे धम्मे य णं उच्छाहकरे धम्मे य णं निम्मलजसकित्तीपसाहगे धम्मे य णं माहप्पजणगे धम्मे य णं सुटुसोक्खपरंपरदायगे । से णं सेव्वे से णं आराहणिजे, से य णं पोसणिज्जे, से य णं पालणिजे, से य णं करणिज्जे, से य णं चरणिज्जे, से य णं अणुट्टिजे, से य णं उवइस्सणिज्जे, से य णं कहणिज्जे, से य णं भणणिज्जे, से य पन्नवणिज्जे, से य णं कारवणिज्जे । से य णं धुवे सासये अक्खए अव्वए सयलसोक्खनिही धम्मे । से य णं अलजणिज्जे से य णं अउलबलवीरिएसरियसत्तपरक्कमसंजुए पवरे वरे इढे पिए कंते दइए सयलऽसोक्खदारिद्दसंतावुव्वेग-अयसऽब्भक्खाणजम्मजरामरणाइअसेसभयनिन्नासगे अणण्णसरिसे सहाए तेलोक्केक्कसामिसाले । ता अलं सुहीसयणजणमित्तबंधुगण-धणधन्नसुवण्ण-हिरण्णरयणोहनिही-कोससंचयाइ-सक्कचाव-विजुलयाडो-वचंचलाए सुमिणिंदजालसरिसाए खणदिट्ठनट्ठभंगुराए अधुवाए असासयाए संसारवुड्ढिकारिगाए णिरयावयारहेउभूयाए सोग्गइमग्गविग्घदायगाए अणंत-दुक्खपयायगाए रिद्धीए । सुदुल्लहा हु भो धम्मस्स साहणी सम्मदंसणनाणचरित्ताराहणी नीरुत्ताइसामग्गी । अणवरयमहन्निसाणुसमएहिं णं खंडखडेहिं तु १.'दिट्टिकरे' पाठान्तमिति ।