________________
२४०
श्री महानिशीथ सूत्रम्-अध्य०८ परिसडइ आउं । दढघोरनिगुरासब्भचंडाजरासणिसण्णिवायसंचुण्णिए सयजज्जरभंडगे इव अकिंचिकरे भवइ उ दियहाणु-दियहेणं इमे तणू । किसलयदलग्गपरिसंठियजलबिंदुमिवाकंडे निमिसद्धब्भंतरेणेव लहुँ ढलइ जीविए । अविढत्तपरलोगपत्थयणाणं तु निप्फले चेव मणुयजम्मे ।
ता भो ण खमे तणुतणुयतरेवि ईसिपि पमाए, जओ णं एत्थं खलु सव्वकालमेव समसत्तुमित्तभावेहिं भवेयव्वं, अप्पमत्तेहिं च पंचमहव्वए धारेयव्वे, तं जहा-कसिणपाणाइवायविरती, अणलिय-भासित्तं, दंतसोहणमित्तस्सवि अदिन्नस्स वजणं, मणोवयकायजोगेहिं तु अखंडियअविराहियणवगुत्तीपरिवेढियस्स णं परमपवित्तस्स सव्वकालमेव दुद्धरबंभचेरस्स धारणं, वत्थपत्तसंजमोवगरणेसुंपि णिम्ममत्तया, असणपाणाईणं तु चउव्विहेणेव राईभोयणच्चाओ, उग्गमउपायणेसणाईसु णं सुविसुद्धपिंडग्गहणं, संजोयणाइपंचदोस-विरहिएणं परिमिएणं काले भिन्ने,' पंचसमितिविसोहणं, तिगुत्तीगुत्तया, ईरियासमिईमाईओ, भावणाओ, अणसणाइतवोवहाणाणुट्ठाणं मासाइभिक्खुपडिमाओ, विचिते दव्वाई अभिग्गहे, अहो णं भूमीसयणे, केसलोए, निप्पडिकम्मसरीरया, सव्वकालमेव गुरुनिओगकरणं, खुहापिवासाइ परीसहाहियासणं, दिव्वाइउवसग्गविजओ, लद्धावलद्धवि- त्तिया, किं बहुणा ? अच्चंतदुव्वहे भो वहियव्वे अविसामंतेहिं चेव सिरिमहापुरिस-वूढे अट्ठारससीलंगसहस्सभारे, तरियव्वे अ भो बाहाहिं महासमद्दे, अविसाईहिं च णं भो भक्खियव्वे णिरासाए वालुयाकवले, परिसक्केयव्वं च भो णिसियसुतिक्खदारुणकरवालधाराए, पायव्वा य णं भो सुहुयहुयवहजालावली, भरियव्वे णं भो सुहुमपवणकोत्थलगे, गमियव्वं च णं भो गंगापवाहपडिसोएणं, तोलेयव्वं भो साहसतुलाए मंदरगिरि, जेयव्वे य णं एगागिएहिं चेव धीरत्ताए सुदुञ्जए चाउरंगे बले, १. पूर्वापराऽहोभ्यां भिन्ने मध्याह्ने इत्यर्थः संभाव्यते ।