________________
श्री महानिशीथ सूत्रम् - अध्य० ५
महादुक्खसंनिवायसंघट्टमित्तिय - कालं ति ? गोयमा ! जं भणियं तक्कालसमयं जहा णं 'उस्सग्गाववाएहिं आगमो ठिओ, एगंतो मिच्छत्तं, जिणाणमाणा अणेगतोत्ति' एयवयणपच्चइयं ।
१५६
से भयवं ! किं उस्सग्गाववाएहिं णं नो ठियं आगमं ?, एगंतं च पन्नविजइ ? गोयमा ! उस्सग्गाववाएहिं चेव पवयणं ठियं, अणेगंतं च पन्नविज्जइ, णो णं एगंतं णवरं आउक्कायपरिभोगं तेउकायसमारंभं मेहुणासेवणं च एते तओ थाणंतरे एगंतेणं ३ निच्छयओ ३ बाढ़ ३ सव्वहा सव्वपयारेहिं णं आयहियट्ठीणं 'निसिद्धति । एत्थं च सुत्ताइक्कमे सम्मग्गविप्पणासणं उम्मग्गपयरिसणं तओ य आणाभंगं आणाभंगाओ अनंतसंसारी । से भयवं ! किं तेण सावज्जायरिएणं मेहुणमासेवियं ? गोयमा ! सेवियासेवियं, णो सेवियं णो असेवियं । से भयवं ! केणं अद्वेणं एवं वुच्चइ ? गोयमा ! जं तीए अज्जाए तक्कालं उत्तिमंगेणं पाए फरिसिए, फरिसिजमाणे यणो तेण आउंटिउं संवरिए, एएणं अद्वेणं एवं गोयमा ! बुच्चइ ।
से भयवं ! एद्दहमेत्तस्सावि णं एरिसे घोरदुव्विमोक्खे बद्धपुट्ट - निकाइए कम्मबंधे ? गोयमा ! एवमेयं, ण अन्नहत्ति । से भयवं ! तेण तित्थयरणामकम्मगोयं आसकलियं एगभवावसेसीकओ आसी भवोयही ता किमेयमणंतसंसाराहिंडणंति ? गोयमा ! निययपमायदोसेणं । तम्हा एयं वियाणित्ता भवविरहमिच्छमाणेणं गोयमा ! सुदिट्ठसमयसारेणं गच्छाहिवइणा सव्वहा सव्वपयारेहिं णं सव्वत्थामेसु अच्चंतं अप्पमत्तेणं भवियव्वंति बेमि |२९|
9.
महानिसीहसुयक्खंधस्स दुवालसंगसुयनाणस्स | णवणीयसारनाम पंचमं अज्झयणं ||५||
यद्यपि ग्रन्थान्तरेऽप्कायतेजः काययोः कल्पिका प्रतिसेवनोच्यते, मैथुनस्य तु रागद्वेषरहितप्रवृत्त्यभावेनात्यन्तनिषेध एव, तथाप्यप्कायादिप्रतिसेवात्रयस्यैव तत्त्वतो गृहवासत्वादुज्झितगृहवासानामुत्सर्गरुचीनां मुनीनां तन्निर्वाहार्थं पुष्टालम्बनानामपि ताद्दशचारित्रशुद्धये तस्यात्यन्तिकनिषेध इति । ( गुरुतत्त्वविनिश्चयतः)