________________
अथ गीयत्थविहार नाम छट्ठमज्झयणं भयवं ! जो रत्तिदियह सिद्धतं पढइ सुणेइ वक्खाणेइ चिंतए सततं सो किं अणायारमायरे ? सिद्धतगयमेगंपि अक्खरं जो वियाणई । सो गोयम ! मरणंतेविऽणाचारं नो समायरे ।१।
से भयवं ! ता कीस दसपुव्वी णंदिसेणे महायसे पव्वजं चिच्चा गणिकाए गेहं पविट्ठो य वुच्चई ?
गोयमा ! तस्स 'पसिटुं से भोगहलं खलियकारणं । भवभयभीओ तहावि दुयं, सो पव्वज्जमुवागओ ।।१।। पायालं अवि उड्ढमुहं, सग्गं होज्जा अहोमुहं । ण उणो केवलिपन्नत्तं वयणं अन्नहा भवे ।।२।। अन्नं सो 'बहूवाए वा सुयनिबद्धे वियारिउं । गुरुणो पामूले मोत्तूणं, लिंगं निव्विसओ गओ ।।३।। तमेव वयणं सरमाणो, दंतभग्गो सकम्मुणा । भोगहलं कम्मं वेदेइ, बद्धपुट्ठनिकाइयं ।।४।। भयवं ! ते केरिसोवाए, सुयनिबद्धे वियारिए । जेणुज्झिय सामन्नं, अज्जवि पाणे धरेइ सो ? ।।५।। एते ते गोयमोवाए, केवलीहिं पवेइए । जहा विसयपराभूओ, सरेज्जा सुत्तमिमं मुणी ।।६।। तं जहा-तवमट्ठगुणं घोरं आढवेज्जा सुदुक्करं ।
जया विसए उदिजंति, पडणासणविसं पि वा ।।७।। १. प्रकथितं मया तस्येति । २. बहनुपायान् विचार्येति । ३. पादमूल इति ।
४. पडणाणसणविसं इति पाठः संभाव्यते तथा पतनमनशनं विषं वेति । 'विसं पिबे' इत्यपि कचिदिति।