________________
श्री महानिशीथ सूत्रम्
दुगंछिज्ज्रमाणो सव्वलोगपरिभूओ पाणखाणभोगोवभोगपरिवजिओ गब्भवासपभित्तीए चैव विचित्तसारीरमाणसिगघोरदुक्खसंतत्तो सत्त संवच्छरसयाई दो मासे य चउरो दिणे य जाव जीविऊणं मओ समाणो उववन्नो वाणमंतरेसुं । तओ चुओ उववन्नो मणुसुं पुणोवि सूणाहिवत्ताए । तओवि तक्कम्मदोसेणं सत्तमाए । तओवि उव्वट्टेऊणं उववन्नो तिरिएसुं चक्कियघरंसि गोणत्ताए ।
१५५
तत्थ य चक्कसगडलंगलायट्टणेणं अहन्निसं जूवारोवणेणं पच्चिऊण कुहियखंधं संमुच्छिए य किमी ताहे अक्खमीहूयं खंधं जुवधरणस विष्णाय पट्ठीए वाहुउमारद्धो तेणं चक्किएणं । अहऽन्नया कालक्कमेणं जहा खंधं तहा पच्चिऊणं कुहिया पट्टी, तत्थावि संमुच्छिए किमी, सडिऊण विगयं च पट्ठिचम्मं, ता अकिंचियरं निप्पओयणंति णाऊण मोक्कलिओ गोयमा ! तेणं चक्किएणं तं सलसलित - किमिजालेहिं णं खज्रमाणं बइल्लं सावज्जायरियजीवं, तओ मोक्कलिओ समाणो परिसडियपट्ठिचम्मो बहुकायसाणकिमिकुलेहिं सबज्झटनंतरे विलुप्पमाणो एकूणतीसं संवच्छराई जाव आउयं परिवालेऊणं मओ समाणो उबवण्णो अणेगवाहिवेयणापरिगयसरीरो मणुएसुं महाधणस्स णं इब्भस्स गेहे । तत्थ य वमणविरेयणखार - कडुतित्तकसाय-तिहलागुगलकाढगे आवीयमाणस्स निच्चविसोसणाहिं असज्झाणुवसम्मघोरदारुणदुक्खेहिं पज्जालियस्सेव गोयमा ! गओ निष्फलो तस्स मणुयजम्मो । एवं च गोयमा सावज्जायरियजीवो चोद्दसरज्जुयलोगं जम्मणमरणेहिं णं निरंतरं पडिजरिऊणं सुदीहाणंतकालाओ समुप्पन्नो मणुयत्ताए अवरविदेहे । तत्थ य 'भागवसेणं लोगाणुवत्तीए गओ तित्थयरस्स वंदणवत्तियाए पडिबुद्धो य पव्वइओ । सिद्धो अ इह तेवीसमतित्थयरपासणामस्स काले । एयं तं गोयमा ! सावज्जायरिएण पावियं ।
च
से भयवं ! किं पच्चइयं तेणाणुभूयं एरिसं दूसहं घोरदारुणं