________________
१५४
श्री महानिशीथ सूत्रम्-अध्य०५
नाम सा गया ता गच्छउ तं बालगं पडिवालेज्जासु, सव्वहा तहा कायव्वं जहा तं बालगं ण वावज्जे, गिण्हेसु इमे पंच सहस्सा दविणजायस्स तओ नरवइणो संदेसेणं सुयमिव परिवालिओ सो पंसुलीतणओ।
अन्नया कालक्कमेणं मओ सो पावकम्मो सूणाहिवई । तओ रन्ना समणुजाणिउं तस्सेव बालगस्स घरसारं, कओ पंचण्ह सयाणं अहिवई । तत्थ य सूणाहिवइपए ठिओ समाणो ताई तारिसाइं अकरणिज्जाइं समणुट्टित्ताणं गओ सो गोयमा ! सत्तमाए पुढवीए अपइट्ठाणनामे निरयावासे सावजायरियजीवो । एवं तं तत्थ तारिसं घोरपचंडरोइं. सुदारुणं दुक्खं तित्तीसं सागरोवमं जाव कहकहवि किलेसेणं समणुभविऊणं इहागओ समाणो उववन्नो अंतरदीवे एगोरुयजाई । तओ वि मरिऊणं उववन्नो तिरियजोणीए महिसत्ताए; तत्थ य जाई काई पि णारगदुक्खाइं तेसिं तु सरिसनामाइं अणुभविऊणं छव्वीसं संवच्छराणि तओ गोयमा ! मओ समाणो उववन्नो मणुएसुः । तओं गओ वासुदेवत्ताए सो सावज्जायरियजीवो । तत्थवि अहाऊयं परिवालिऊणं अणेग संगामारंभपरिग्गहदोसेण मरिऊण गओ सत्तमाए । तओवि उव्वट्टिऊण सुइरकाला उववन्नो गयकन्नो नाम मणुयजाई । तओवि कुणिमाहारदोसेणं कूरज्झवसायमई गओ मरिऊणं पुणोवि सत्तमाए तहिं चेव अपइट्ठाणे निरयावासे । तओ उव्वट्टिऊणं पुणोवि उववन्नो तिरिएसु महिसत्ताए ।
तत्थवि णं नरगोवमं दुक्खमणुभवित्ताणं मओ समाणो उववन्नो बालविहवाए पंसुलीमाहणधूयाए कुच्छिसि । अहऽन्नया निउत्तपच्छन्नगब्भसाडणपाडणखारचुण्णजोगदोसेणं अणेगवाहिवेयणापरिगयसरीरो, सिडिहिडंतकुट्ठवाहीए परिगलमाणो, सलसलिंतकिमिजालेणं खजंतो नीहरिओ नग्ओवम- घोरदुक्खनिवासाओ गब्भवासाओ गोयमा ! सो सावज्जायरिय-जीवो । __ तओ सव्वलोगेहिं निंदिज्जमाणो गरहिज्जमाणो खिसिज्जमाणो