________________
१५३
श्री महानिशीथ सूत्रम् पविट्ठा दासत्ताए रसवाणियगस्स गेहे, तत्थ य बहूणं मज्जपाणगाणं संचियं साहरेइ अणुसमयमुच्चिट्ठगंति ।
अन्नया अणुदिणं साहरमाणीए तमुच्चिट्टगं दह्ण च बहुमज्जपाणगे मज्जमावियमाणे पोग्गलं च समुद्दिसंते तहेव तीए मज्जमंसस्सोवरि दोहलगं समुप्पन्नं जाव णं जं तं बहुमज्जपाणं नडनदृछत्तचारणभडोड्डचेड'तक्करासरिसजातीसमुज्झियं खुरसीसपुंछकन्नट्ठिमयगयं उच्चिटुं वल्लूरखंडं तं समुद्दिसिउं समारद्धा । ताहे तेसु चेव उच्चिट्ठकोडियगेसु जंकिंचि णाहीए मज्झं विथक्कं तमेवासाइउमारद्धा । एवं च कइवयदिणाइक्केमणं मज्जमंसस्सोवरिं दढं गेही संजाया । ताहे तस्सेव रसवाणिज्जगस्स गेहाउ परिमुसिऊणं किंचि कंसदूसदविणजायं अन्नत्थ विक्किणिऊणं मज्जं मंसं परिभुंजइ, ताव णं विन्नायं तेण रसवाणिज्जगेण, साहियं च नरवइणो, तेणावि वज्झा समाइट्ठा।
तत्थ य राउले एसो गोयमा ! कुलधम्मो जहा णं जा काइ आवन्नसत्ता नारी अवराहदोसेणं सा जाव णं नो पसूया ताव णं नो वावाएयव्वा, तेहिं "विणिउत्तगणिगिंतगेहिं सगेहे नेऊण पसूइसमयं जाव णियंतिया रक्खेयव्वा । ___ अहऽन्नया णीया तेहिं हरिएसजाईहिं सगेहं, कालक्कमेण पसूया य दारगं तं सावजायरियजीवं । तओ पसूयमेत्ता चेव तं बालयं उज्झिऊण पणट्ठा "मरणभयाहित्था सा गोयमा ! दिसिमेक्कं गंतूणं, वियाणियं च तेहिं पावेहिं जहा पणट्ठा सा पावकम्मा । साहियं च नरवइणो सूणाहिवइणा जहा णं देव ! पणट्ठा सा दुरायारा कयलिगब्भोवमं दारगमुज्झिऊणं, रन्ना वि पडिभणियं - जहा णं जइ १. तस्करासद्दशजातिसमुज्झितमिति । २. धूलिमिश्रितमिति यदिवा 'उल्लूरखंड' . इति
पाठमाश्रित्य त्रुटितखण्डमिति । ३. अवशिष्टमिति ४. विनियुक्तकनिकृन्तकैरिति ५. मरणभयाऽऽत्रस्तेति । ६ 'हियत्था' कचिदिति