________________
१५२
श्री महानिशीथ सूत्रम्-अध्य०५
. 'आमे घडे निहत्तं जहा जलं तं घडं विणासेइ ।
इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ।।१२८।।
ताहे पुणो वि तेहिं भणियं जहा किमेयाइं 'अरडबरडाई असंबद्धाई दुब्भासियाइं पलवह ? जइ परिहारगं ण दाउं सक्के ता उप्फिड मुयसु आसणं, 'ऊसर सिग्धं इमाओ ठाणाओ, किं देवस्स रुसेज्जा जत्थ तुमंपि पमाणीकाऊणं सव्वसंघेणं समयसब्भावं वायरेउं जे समाइट्ठो ? तओ पुणोवि सुइरं परितप्पिऊणं गोयमा ! अन्नं परिहारगमलभमाणेणं अंगीकाऊणं दीहसंसारं भणियं च सावज्जायरिएणं जहा णं उस्सग्गाववायेहिं आगमो ठिओ, तुब्भे ण याणहेयं, एगंतो मिच्छंत्तं, जिणाणमाणा मणेगंता ।
एयं च वयणं गोयमा ! गिम्हायवसंताविएहिं सिहिउलेहिं व अहिणवपाउससजलघणोरल्लिमिव सबहुमाणं समाइच्छियं तेहिं दुट्ठसोयारेहिं ।
तओ एगवयणदोसेणं गोयमा ! निबंधिऊणाणंतं संसारियत्तणं अपडिक्कमिऊणं च तस्स पावसमुदायमहाखंधमेलावगस्स मरिऊण उववन्नो वाणमंतरेसु सो सावज्जायरिओ । तओ चुओ समाणो उववन्नो पवसियभत्ताराए पडिवासुदेवपुरोहियधूयाए कुच्छिमि । ___ अहऽन्नया वियाणिउं तीए जणणीए पुरोहियभजाए जहा णं हा हा हा दिन्नं मसिकुच्चयं सव्वनियकुलस्स इमीए दुरायाराए मज्झ धूयाए । साहियं च पुरोहियस्स । तओ संतप्पिऊण सुइरं बहुं च हियएण साहारेउं निव्विसया कया सा तेणं पुरोहिएणं, एमहंता असज्झदुन्निवारअयसभीरुणा । अहऽन्नया थेवकालंतरेणं कहिंचि थाममलभमाणी सीउण्हवायविज्झडिया खुक्खामकंठा दुब्भिक्खदोसेणं
१. असमञ्जसानीती । २. उत्तिष्ठेति ३. अपसरेति ४. क्षुधा क्षामकण्ठेति ।