________________
२२८
श्री महानिशीथ सूत्रम्-अध्य०७
णत्थणं वाहणं कहिंमि, कत्थइ वहणतालणं । गुरुभारक्कमणं कहिंचि, कत्थइ जमलारविंधणं ।।३३।। उरपट्टिअट्टिकडिभंगं, परवसो तण्हं छुहं । संतावुव्वेगदारिदं, विसहीहामि पुणोविहं ।।३४।। ता इहइं चेव सव्वंपि, नियदुच्चरियं जहट्ठियं । आलोइत्ता निंदित्ता गरहित्ता, पायच्छित्तं चरित्तुणं ।।३५।। निद्दहामि पावयं कम्म, झत्ति संसारदुक्खयं । अब्भुट्टित्ता तवं घोरं, धीरवीरपरक्कमं ॥३६।। अच्चंतकडयडं कहें, दुक्करं दुरणुच्चरं उग्गुग्गयरं जिणाभिहियं, सयलकल्लाणकारणं ॥३७॥ पायच्छित्तनिमित्तेणं, पाणसंघारकारयं । आयरेणं तवं चरिमो, 'जेणुब्भे सोक्खई तणुं ॥३८॥ कसाए विहलीकटु, इंदिए पंच निग्गहं । मणोवईकायदंडाणं, निग्गहं धणियमारभं ॥३९।। आसवदारे निरंभेत्ता, चत्तमयमच्छर-अमरिसो । . गयरागदोसमोहोऽहं नीसंगो निप्परिग्गहो ॥४०॥ निम्ममो निरहंकारो, सरीरअच्चंतनिप्पिहो । महव्वयाइं पालेमि, निरइयाराई निच्छिओ ॥४१॥ हद्धी हा अहन्नोऽहं,, पावो पावमती अहं पाविट्ठो पावकम्मोऽहं पावाहमाहमयरोऽहं ।।४२।।
१. येनोर्ध्वं शुष्यते तनुरिति ।